Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Tantrālokaviveka (Tantraloka Viveka): Chapter I - stanzas 51 to 75

Vijñānabhit - Normal translation


 Introduction

Tantrālokaviveka starts. This is the third set of 25 stanzas out of 332 stanzas of which the first Chapter (called Vijñānabhit) consists.

Of course, I will also insert the original stanzas on which Jayaratha is commenting. Even though I will not comment on either the original stanzas or the Jayaratha's commentary, I will write some notes to make a particular point clear when necessary.

Jayaratha's Sanskrit will be in dark green color while the Abhinavagupta's original stanzas, i.e. Tantrāloka, will be shown in dark red color. In turn, within the transliteration, the original stanzas will be in brown color, while the Jayaratha's comments will be shown in black. Also, within the translation, the original stanzas by Abhinavagupta will be in green and black colors, while the commentary by Jayaratha will contain words in both black and red colors.

Read Tantrālokaviveka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanza 51


विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्।
इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः॥५१॥


इतर इति निर्विकल्पः। तदैवेति देहसद्भाव इत्यर्थः। यदुक्तं तत्रैव

विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्।
विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम्॥
पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः।

इति। इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयतीतीत्यादिना इतिशब्दः काकाक्षिन्यायेन योज्यस्तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः। स च ज्ञेयतत्त्वप्रदर्शकमित्यादिना प्रागप्युक्तः॥५१॥


Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet|
Itarastu tadaiveti śāstrasyātra pradhānataḥ||51||


Itara iti nirvikalpaḥ| Tadaiveti dehasadbhāva ityarthaḥ| Yaduktaṁ tatraiva

Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet|
Vikalpahīnacittastu hyātmānaṁ śivamavyayam||
Paśyate bhāvaśuddhyā yo jīvanmukto na saṁśayaḥ|

iti| Idānīṁ prākpratijñātaṁ śāstrasyaiva prādhānyaṁ nigamayatītītyādinā itiśabdaḥ kākākṣinyāyena yojyastena śrīniśāṭanagranthasamāptau hetau ca vyākhyeyaḥ| Sa ca jñeyatattvapradarśakamityādinā prāgapyuktaḥ||51||

top


 Stanza 52

ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्रप्राधान्यावगमकमपि स्यादित्याशङ्क्याह


ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः।
नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा॥५२॥


ज्ञेयस्य नीलादेर्नीलतैव प्रकाशमानता न तावदात्मभूता तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु कदाचित्कञ्चित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः। अतश्चास्य प्रकाशते मम प्रकाशत इति प्रकाशात्मप्रमातृसंलग्नैव सा युज्यत इति नासौ स्वातन्त्र्येण पर्यवसितस्वरूपो नीलादिः शिव एव प्रकाशात्मकः प्रमाता तदतिरिक्तस्यान्यस्य भेदाभेदविकल्पोपहतत्त्वादतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात्स एव परमार्थ इत्युक्तं प्रकाशात्मकः शिवः परं तत्त्वमिति। नन्वसौ स्वयमतथारूपोऽपि प्रकाशसम्बन्धात्तथा भविष्यतीत्याशङ्क्याह नहीत्यादि। प्रकाशसम्बन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाशरूप एव सन् प्रकाशते नह्यप्रकाशरूपश्च प्रकाशते चेति स्यान्नह्यश्वेतः प्रासादः श्वेतते न चैवं वस्तुत्वमप्यस्य स्यान्नहि प्रकाशरूपतामपहाय अन्यद्वस्तु सम्भवेदिति भावः॥५२॥

Nanu kiṁ nāma jñeyasya tattvaṁ yatpradarśyamānaṁ śāstraprādhānyāvagamakamapi syādityāśaṅkyāha


Jñeyasya hi paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ|
Nahyaprakāśarūpasya prākāśyaṁ vastutāpi vā||52||


Jñeyasya nīlādernīlataiva prakāśamānatā na tāvadātmabhūtā tathātve hi sarvadaiva sarvānprati ca syānna tu kadācitkañcitprati iti sarve'pi sarvajñāḥ syuḥ| Ataścāsya prakāśate mama prakāśata iti prakāśātmapramātṛsaṁlagnaiva sā yujyata iti nāsau svātantryeṇa paryavasitasvarūpo nīlādiḥ śiva eva prakāśātmakaḥ pramātā tadatiriktasyānyasya bhedābhedavikalpopahatattvādataśca nīlāderjñeyasya prakāśamānatvātsa eva paramārtha ityuktaṁ prakāśātmakaḥ śivaḥ paraṁ tattvamiti| Nanvasau svayamatathārūpo'pi prakāśasambandhāttathā bhaviṣyatītyāśaṅkyāha nahītyādi| Prakāśasambandhenāpi hi prakāśamāno nīlādiḥ svayaṁ prakāśarūpa eva san prakāśate nahyaprakāśarūpaśca prakāśate ceti syānnahyaśvetaḥ prāsādaḥ śvetate na caivaṁ vastutvamapyasya syānnahi prakāśarūpatāmapahāya anyadvastu sambhavediti bhāvaḥ||52||

top


 Stanza 53

एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाशमानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्यापीत्याह


अवस्तुतापि भावानां चमत्कारैकगोचरा।
यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि॥५३॥


यतो नास्त्यत्र घट इत्येवंरूपापि बुद्धिर्बोधस्वभावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव घटाद्यभावोऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधात्मकशिवस्वभाव एवेत्यर्थः। तदाहुः

अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव।

इति॥५३॥

Evaṁ ca na kevalaṁ nīlāderjñeyasya bhāvasya prakāśamānatvātprakāśātmakaḥ śivastattvaṁ yāvattadabhāvasyāpītyāha


Avastutāpi bhāvānāṁ camatkāraikagocarā|
Yatkuḍyasadṛśī neyaṁ dhīravastvetadityapi||53||


Yato nāstyatra ghaṭa ityevaṁrūpāpi buddhirbodhasvabhāvatvātkuḍyādijaḍapadārthavilakṣaṇā ata eva ghaṭādyabhāvo'pi buddhyamānatvātparamānandaikaghanabodhātmakaśivasvabhāva evetyarthaḥ| Tadāhuḥ

Abodho'pi buddhyamāno bodhātmabhūta īśvara eva|

iti||53||

top


 Stanza 54

ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदेकपरमार्थत्वं सिद्ध्येत्स एव पुनः केन प्रमाणेन सिद्ध इत्याशङ्क्याह


प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते।
अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः॥५४॥


अपूर्वार्थविषयं खलु प्रमाणम्। यदाहुः

अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा।

इति। प्रकाशस्यापूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य प्रकाशमानत्वेनानपह्नवनीयत्वादिति व्यर्थं तत्र प्रमाणपरिकल्पनम्। तथाहि तदा तस्यापूर्वत्वेन प्रकाशः स्याद्यद्यसौ पूर्वमनधिगतत्वेनाप्रकाशमानः स्यात्तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेत्स्मृतिरप्येवंरूपमनुभवं विना नोत्पद्यतेऽनुभूतविषयासम्प्रमोषात्मकत्वात्तस्या न च प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति तस्यैवानुभवस्य प्रकाशात्मकत्वात्स एव हि प्रकाश इति कथं पूर्वमपि तदभावोऽतश्च सर्वदास्यावभासमानत्वेनादिसिद्धत्वान्न प्रमाणसव्यपेक्षा सिद्धिः। स एव च प्रकाश एव प्रकाशकः प्रमातेति नीत्या परप्रमातृरूपः परमेश्वरः शिव इति युक्तमुक्तं ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिव इति॥५४॥

Nanu siddhe prakāśe bhāvābhāvarūpasya jñeyasya tadekaparamārthatvaṁ siddhyetsa eva punaḥ kena pramāṇena siddha ityāśaṅkyāha


Prakāśo nāma yaścāyaṁ sarvatraiva prakāśate|
Anapahnavanīyatvāt kiṁ tasminmānakalpanaiḥ||54||


Apūrvārthaviṣayaṁ khalu pramāṇam| Yadāhuḥ

Anadhigataviṣayaṁ pramāṇamajñātārthaprakāśo vā|

iti| Prakāśasyāpūrvatvena prakāśo nāsti sarvadaiva tasya prakāśamānatvenānapahnavanīyatvāditi vyarthaṁ tatra pramāṇaparikalpanam| Tathāhi tadā tasyāpūrvatvena prakāśaḥ syādyadyasau pūrvamanadhigatatvenāprakāśamānaḥ syāttathābhāvaśca tadrahitapūrvakālasmṛtau satyāṁ bhavetsmṛtirapyevaṁrūpamanubhavaṁ vinā notpadyate'nubhūtaviṣayāsampramoṣātmakatvāttasyā na ca prakāśarahitatvena pūrvakālamanubhavo'sti tasyaivānubhavasya prakāśātmakatvātsa eva hi prakāśa iti kathaṁ pūrvamapi tadabhāvo'taśca sarvadāsyāvabhāsamānatvenādisiddhatvānna pramāṇasavyapekṣā siddhiḥ| Sa eva ca prakāśa eva prakāśakaḥ pramāteti nītyā parapramātṛrūpaḥ parameśvaraḥ śiva iti yuktamuktaṁ jñeyasya ca paraṁ tattvaṁ yaḥ prakāśātmakaḥ śiva iti||54||

top


 Stanza 55

न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्रत्युत एषां तदधीना सिद्धिरित्याह


प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते।
तेषामपि परो जीवः स एव परमेश्वरः॥५५॥


इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण स्वस्वरूपेण तावत्स्वयमन्योऽन्यं वा न कश्चिद्विशेषः। नहि स्वात्मनि नीलं नीलं पीतं वा पीतम्। यदि नाम हि स्वात्मनि नीलं पीतं स्यात्पीतं वा नीलं तत्किमिव न विरुद्धमापतेत्। अथ यथैव यत्प्रकाशते तथैव तत्स्वात्मनि परिनिष्ठितं स्यादिति न नीलं पीतं पीतं वा नीलमिति चेत् — एवं तर्ह्येषां स्वात्मनि विशेषो न कश्चिदुक्तः स्यादपि तु प्रकाशत इति — इति प्रकाश एवैषां रूपं तत्तन्नियतस्वरूपप्रतिष्ठानिबन्धनत्वाज्जीवितं वितनुयाद्येन नीलमिदं पीतमिदमिति सिद्ध्येत्। स च नीलाद्युपरागेण नियतरूपतामवलम्बमानः प्रमाणशब्दव्यपदेश्यो भवेत्। न चास्य स्वात्मसिद्धिं प्रति अन्यदपेक्षणीयम् — प्रकाशरूपत्वात्प्रकाशस्य च स्वपरप्रकाशकत्वात्तथाभूतोऽप्यसौ प्रकाशो विमर्शरूपतां विना नार्थस्यात्मनो वा प्रकाशरूपतायां प्रतिष्ठास्पदं स्यान्नहि प्रकाश इत्येवासौ स्वपरात्मनोः प्रतिष्ठापको भवेदेवं हि नीलमपि न नीलम् इत्येव कृत्वा तथा स्यात्। तस्मात्स्वपरप्रकाशतासिद्धौ तस्याप्यहम्परामर्शात्मा जीवितभूतः प्रकाशोऽभ्युपगमनीयो येन सर्वं सिद्ध्येत्। यदुक्तम्

प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः।

इति। स एव च परप्रकाशात्मा परमेश्वरः शिव इत्युक्तम् तेषामपि परो जीवः स एव परमेश्वर इति॥५५॥

Na kevalametatsiddhau pramāṇānāmanupayogo yāvatpratyuta eṣāṁ tadadhīnā siddhirityāha


Pramāṇānyapi vastūnāṁ jīvitaṁ yāni tanvate|
Teṣāmapi paro jīvaḥ sa eva parameśvaraḥ||55||


Iha vastūnāṁ nīlapītādīnāṁ prakāśanirapekṣeṇa svasvarūpeṇa tāvatsvayamanyo'nyaṁ vā na kaścidviśeṣaḥ| Nahi svātmani nīlaṁ nīlaṁ pītaṁ vā pītam| Yadi nāma hi svātmani nīlaṁ pītaṁ syātpītaṁ vā nīlaṁ tatkimiva na viruddhamāpatet| Atha yathaiva yatprakāśate tathaiva tatsvātmani pariniṣṭhitaṁ syāditi na nīlaṁ pītaṁ pītaṁ vā nīlamiti cet — Evaṁ tarhyeṣāṁ svātmani viśeṣo na kaściduktaḥ syādapi tu prakāśata iti — Iti prakāśa evaiṣāṁ rūpaṁ tattanniyatasvarūpapratiṣṭhānibandhanatvājjīvitaṁ vitanuyādyena nīlamidaṁ pītamidamiti siddhyet| Sa ca nīlādyuparāgeṇa niyatarūpatāmavalambamānaḥ pramāṇaśabdavyapadeśyo bhavet| Na cāsya svātmasiddhiṁ prati anyadapekṣaṇīyam — Prakāśarūpatvātprakāśasya ca svaparaprakāśakatvāttathābhūto'pyasau prakāśo vimarśarūpatāṁ vinā nārthasyātmano vā prakāśarūpatāyāṁ pratiṣṭhāspadaṁ syānnahi prakāśa ityevāsau svaparātmanoḥ pratiṣṭhāpako bhavedevaṁ hi nīlamapi na nīlam ityeva kṛtvā tathā syāt| Tasmātsvaparaprakāśatāsiddhau tasyāpyahamparāmarśātmā jīvitabhūtaḥ prakāśo'bhyupagamanīyo yena sarvaṁ siddhyet| Yaduktam

Prakāśasyātmaviśrāntirahambhāvo hi kīrtitaḥ|

iti| Sa eva ca paraprakāśātmā parameśvaraḥ śiva ityuktam teṣāmapi paro jīvaḥ sa eva parameśvara iti||55||

top


 Stanza 56

एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणमकिञ्चित्करं यावद्बाधकमपीत्याह


सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते।
ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते॥५६॥


सर्वेषाम् ज्ञातृज्ञानज्ञेयानामपह्नवो निराकरणं तत्र हेवाक एव धर्मः स्वभावो यस्यासौ बौद्धः। तत्र त्रयाभाववादिनो माध्यमिकाः। ज्ञातृज्ञेयाभाववादिनो योगाचाराः। ज्ञात्रभाववादिनो वैभाषिकाः। सोऽपि ह्येवं ज्ञानमात्मार्थमित्येतन्मां संवेदनस्वभावत्वाद्विचारयितारं प्रति नेति भासते — नास्तीति प्रतीतिरूपो वर्ततेऽवतिष्ठत इत्यर्थस्तेनात्मादेर्निराकरणे साधने वाप्यवश्यमेव साधयिता पूर्वकोटावाक्षिप्तः सिद्धः। नहि साधयितारमन्तरेणार्थानां साध्यतैव स्यात्स च स्वतः सिद्धः प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव॥५६॥

Evamādisiddhatvādasya na kevalaṁ sādhakaṁ pramāṇamakiñcitkaraṁ yāvadbādhakamapītyāha


Sarvāpahnavahevākadharmāpyevaṁ hi vartate|
Jñānamātmārthamityetanneti māṁ prati bhāsate||56||


Sarveṣām jñātṛjñānajñeyānāmapahnavo nirākaraṇaṁ tatra hevāka eva dharmaḥ svabhāvo yasyāsau bauddhaḥ| Tatra trayābhāvavādino mādhyamikāḥ| Jñātṛjñeyābhāvavādino yogācārāḥ| Jñātrabhāvavādino vaibhāṣikāḥ| So'pi hyevaṁ jñānamātmārthamityetanmāṁ saṁvedanasvabhāvatvādvicārayitāraṁ prati neti bhāsate — Nāstīti pratītirūpo vartate'vatiṣṭhata ityarthastenātmādernirākaraṇe sādhane vāpyavaśyameva sādhayitā pūrvakoṭāvākṣiptaḥ siddhaḥ| Nahi sādhayitāramantareṇārthānāṁ sādhyataiva syātsa ca svataḥ siddhaḥ prakāśātmā paramārtharūpaḥ parameśvaraḥ śiva eva||56||

top


 Stanza 57

अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परिकल्पनमित्याह


अपह्नुतौ साधने वा वस्तूनांआद्यमीदृशम्।
यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते॥५७॥


वस्तूनाम् ज्ञातृज्ञानज्ञेयात्मनामाद्यमाद्यसिद्धत्वादीदृशम् परप्रमातृरूपम् तत्रेति आदिसिद्धे प्रमातरि। प्रमेयं खलु प्रमिण्वत्प्रमाणमुच्यते प्रमेयं च विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं च भवति। न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्स ह्यर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाशरूपत्वान्न प्रकाशाद्भिन्नो नापीदन्ताविमृश्यः — अहम्प्रत्यवमर्शमयत्वात्स च यदि प्रमाणप्रमेयः स्यात्तत्रापि प्रमितिक्रियायां प्रमात्रा अपरेण भाव्यं तत्राप्यन्येनेत्यनवस्थानं स्यात्तस्मान्नात्र प्रमाणस्य प्रवृत्तौ काचिदुपपत्तिः। यस्तु भावनोपदेशादौ सकृद्विभातोऽयमात्मा प्रमातेत्यादिरिदन्तया व्यवहारः स न वास्तवः — तत्र तस्य साक्षादप्रतीतेरहन्ताव्यवधानेन हि तत्रासौ प्रतीयत इत्यास्तामेतद्धि पदे पदे वितनिष्यते। प्रमाणानुपयोगस्त्वादिसिद्धत्वात्समनन्तरमेव दर्शित इति न पुनर्वितानितः॥५७॥

Ataśca tatra vyarthameva bauddhasyāpi pramāṇasya parikalpanamityāha


Apahnutau sādhane vā vastūnāṁādyamīdṛśam|
Yattatra ke pramāṇānāmupapattyupayogite||57||


Vastūnām jñātṛjñānajñeyātmanāmādyamādyasiddhatvādīdṛśam parapramātṛrūpam tatreti ādisiddhe pramātari| Prameyaṁ khalu pramiṇvatpramāṇamucyate prameyaṁ ca vibhinnaprakāśādhīnasiddhikamidantāvimṛśyaṁ ca bhavati| Na caivaṁrūpatvaṁ pramāturyena pramāṇaparicchedyaḥ syātsa hyarthaparicchedādau pravṛttaḥ svaprakāśarūpatvānna prakāśādbhinno nāpīdantāvimṛśyaḥ — Ahampratyavamarśamayatvātsa ca yadi pramāṇaprameyaḥ syāttatrāpi pramitikriyāyāṁ pramātrā apareṇa bhāvyaṁ tatrāpyanyenetyanavasthānaṁ syāttasmānnātra pramāṇasya pravṛttau kācidupapattiḥ| Yastu bhāvanopadeśādau sakṛdvibhāto'yamātmā pramātetyādiridantayā vyavahāraḥ sa na vāstavaḥ — Tatra tasya sākṣādapratīterahantāvyavadhānena hi tatrāsau pratīyata ityāstāmetaddhi pade pade vitaniṣyate| Pramāṇānupayogastvādisiddhatvātsamanantarameva darśita iti na punarvitānitaḥ||57||

top


 Stanzas 58-60a

न केवलमत्र युक्तिरेवास्ति यावदागमोऽपीत्याह


कामिके तत एवोक्तं हेतुवादविवर्जितम्।
तस्य देवातिदेवस्य परापेक्षा न विद्यते॥५८॥
परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः।


तत इति तत्र प्रमाणानामुपपत्त्युपयोगयोरभावाद्धेतोरनुमानस्य वादेन विवर्जितम्। अत एवाह — तस्येत्यादि परस्य प्रमाणादेरत इति परानपेक्षत्वलक्षणाद्धेतोः॥

एवमस्य परानपेक्षत्वाद्यथा न प्रमाणान्यवच्छेदकानि तथा प्रमेयाण्यपीत्याह


अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥५९॥
नियता नेति स विभुर्नित्यो विश्वाकृइतिः शिवः।


वशिनः स्वतन्त्रस्येति विशेषणद्वारेण हेतुः। अत्रापीति परानपेक्षस्य प्रकाशात्मनः शिवस्य हि देशकालाकारैर्भेदाभेदविकल्पोपहतत्वादवच्छेदाधानमशक्यमित्युक्तम् — नियता नेति। अत एव च स एवंविध इत्याह — विभुर्नित्यो विश्वाकृतिरिति। विभुरिति देशावच्छेदशून्यत्वात्। नित्य इत्य् अतीतादिकालावच्छेदविगलनात्। विश्वाकृतिरिति चिदचिदाद्याकारवैचित्र्योल्लासकत्वात्॥५९॥

Na kevalamatra yuktirevāsti yāvadāgamo'pītyāha


Kāmike tata evoktaṁ hetuvādavivarjitam|
Tasya devātidevasya parāpekṣā na vidyate||58||
Parasya tadapekṣatvātsvatantro'yamataḥ sthitaḥ|


Tata iti tatra pramāṇānāmupapattyupayogayorabhāvāddhetoranumānasya vādena vivarjitam| Ata evāha — Tasyetyādi parasya pramāṇāderata iti parānapekṣatvalakṣaṇāddhetoḥ||

Evamasya parānapekṣatvādyathā na pramāṇānyavacchedakāni tathā prameyāṇyapītyāha


Anapekṣasya vaśino deśakālākṛtikramāḥ||59||
Niyatā neti sa vibhurnityo viśvākṛitiḥ śivaḥ|


Vaśinaḥ svatantrasyeti viśeṣaṇadvāreṇa hetuḥ| Atrāpīti parānapekṣasya prakāśātmanaḥ śivasya hi deśakālākārairbhedābhedavikalpopahatatvādavacchedādhānamaśakyamityuktam — Niyatā neti| Ata eva ca sa evaṁvidha ityāha — vibhurnityo viśvākṛtiriti| Vibhuriti deśāvacchedaśūnyatvāt| Nitya ity atītādikālāvacchedavigalanāt| Viśvākṛtiriti cidacidādyākāravaicitryollāsakatvāt||59||

top


 Stanzas 60b-61

एतदेव प्रपञ्चयति


विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः॥६०॥
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः।


अत एवास्यागमेषु नानारूपत्वमुच्यत इत्याह


ततोऽस्य बहुरूपत्वमुक्तं दीक्षोतरादिके॥६१॥


Etadeva prapañcayati


Vibhutvātsarvago nityabhāvādādyantavarjitaḥ||60||
Viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ|


Ata evāsyāgameṣu nānārūpatvamucyata ityāha


Tato'sya bahurūpatvamuktaṁ dīkṣotarādike||61||


top


 Stanza 62

तदेवाह


भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च।
बिन्दुनादादिसम्भिन्नः षड्विधः शिव उच्यते॥६२॥


भुवनं तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम्। विग्रहशब्देनोपचाराद्विग्रहिणो लक्ष्यन्ते। तेषां च रुद्रक्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसामर्थ्यादिह रुद्रादीनि कारणान्येव। ज्योतिर्बिन्दुः

कदम्बगोलकाकारः स्फुरत्तारकसन्निभः।

इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात्। खं शून्यम् — शक्तिव्यापिनीसमनालक्षणम्। शब्दो नादात्मा। मन्त्रोऽकारोकारमकारात्मा। अस्य विशेषणं — बिन्दुनादादिसम्भिन्न इति। यदुक्तम्

बिन्दुर्नादस्तथा व्योम मन्त्रो भुवनविग्रहौ।
षड्वस्त्वात्मा शिवो ध्येयः फलभेदेन साधकैः॥

इति। तथा

उन्मना तु परो भावः स्थूलस्तस्यापरो मतः।
पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम्॥
शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च।

इति। तथा

व्योमविग्रहबिन्द्वर्णभुवनाध्वविभेदतः।
लक्ष्यभेदः स्मृतः षोढा...॥

इत्यादि॥६२॥

Tadevāha


Bhuvanaṁ vigraho jyotiḥ khaṁ śabdo mantra eva ca|
Bindunādādisambhinnaḥ ṣaḍvidhaḥ śiva ucyate||62||


Bhuvanaṁ tattadbhuvanādhiṣṭheyaṁ bhogādhārarūpam| Vigrahaśabdenopacārādvigrahiṇo lakṣyante| Teṣāṁ ca rudrakṣetrajñādinānārūpatve'pi tattatsiddhidānasāmarthyādiha rudrādīni kāraṇānyeva| Jyotirbinduḥ

Kadambagolakākāraḥ sphurattārakasannibhaḥ|

ityādināsya jyotīrūpatvenābhidhānāt| Khaṁ śūnyam — Śaktivyāpinīsamanālakṣaṇam| Śabdo nādātmā| Mantro'kārokāramakārātmā| Asya viśeṣaṇaṁ — Bindunādādisambhinna iti| Yaduktam

Bindurnādastathā vyoma mantro bhuvanavigrahau|
Ṣaḍvastvātmā śivo dhyeyaḥ phalabhedena sādhakaiḥ||

iti| Tathā

Unmanā tu paro bhāvaḥ sthūlastasyāparo mataḥ|
Punaḥ śūnyaṁ ca vyomātmā saṁsparśaṁ ca tataḥ param||
Śabdo jyotistathā mantrāḥ kāraṇā bhuvanāni ca|

iti| Tathā

Vyomavigrahabindvarṇabhuvanādhvavibhedataḥ|
Lakṣyabhedaḥ smṛtaḥ ṣoḍhā...||

ityādi||62||

top


 Stanza 63

अत्र च

यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः।
सिद्धिभाक्...॥

इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भवतीत्याह


यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते।
व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः॥६३॥


यः साधको यस्य भुवनादेरात्मकतायां तद्रूपताया निष्ठः स तद्भावम् — तत्तद्भुवनादिरूपत्वेन नियतां सिद्धिमेतीत्यर्थः। तदुक्तम्

भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम्।
भुवनेशत्वमाप्नोति...॥

इत्युपक्रम्य

ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत्।
पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात्॥
मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत्।
पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः॥
ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात्।
तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत्॥
शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत्।
समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत्॥

इति। एषां च षण्णामपि शिवात्मकत्वात्

... शिवं ध्यात्वा तु तन्मयः।

इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवात्मकस्वस्वरूपलाभो भवेदित्याह व्योमादिशब्दविज्ञानादित्यादि। व्योमादीनामेषां षण्णां शब्दानां शब्दनं शब्दः — परो विमर्शस्तदात्मकतया यद् विज्ञानम् — अनुभवस्तस्मात्परो — विमर्शैकसारशिवैकात्म्यापत्तिलक्षणो मोक्षो निःसंशयं भवेदिति वाक्यार्थः। व्योमादिषट्क इति पाठे तु व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानादिति व्याख्येयम्। न चात्र भुवनादीनां क्रमो विवक्षित इतीह व्योमादीति प्रयुक्तम्॥६३॥

Atra ca

Yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ|
Siddhibhāk...||

itinyāyena yasya yatra niṣṭhā tasya tatprāptirbhavatītyāha


Yo yadātmakatāniṣṭhastadbhāvaṁ sa prapadyate|
Vyomādiśabdavijñānātparo mokṣo na saṁśayaḥ||63||


Yaḥ sādhako yasya bhuvanāderātmakatāyāṁ tadrūpatāyā niṣṭhaḥ sa tadbhāvam — Tattadbhuvanādirūpatvena niyatāṁ siddhimetītyarthaḥ| Taduktam

Bhuvanaṁ cintayedyastu vakṣyamāṇaikarūpakam|
Bhuvaneśatvamāpnoti...||

ityupakramya

Brahmādikāraṇānāṁ tu vigrahaṁ yaḥ sadā smaret|
Pūrvoktalakṣaṇaṁ yacca tanmayatvamavāpnuyāt||
Mantraiśca mantrasiddhistu japahomārcanādbhavet|
Pūrvoktarūpakadhyānātsidhyatyatra na saṁśayaḥ||
Jyotirdhyānāttu yogīndro yogasiddhimavāpnuyāt|
Tanmayatvaṁ tadāpnoti yogināmadhipo bhavet||
Śūnyadhyānācca śūnyātmā vyāpī sarvagatirbhavet|
Samanādhyānayogena yogī sarvajñatāṁ vrajet||

iti| Eṣāṁ ca ṣaṇṇāmapi śivātmakatvāt

... śivaṁ dhyātvā tu tanmayaḥ|

ityādyukteḥ śivaikamayatayaikaikānupraveśe'pi śivātmakasvasvarūpalābho bhavedityāha vyomādiśabdavijñānādityādi| Vyomādīnāmeṣāṁ ṣaṇṇāṁ śabdānāṁ śabdanaṁ śabdaḥ — Paro vimarśastadātmakatayā yad vijñānam — Anubhavastasmātparo — Vimarśaikasāraśivaikātmyāpattilakṣaṇo mokṣo niḥsaṁśayaṁ bhavediti vākyārthaḥ| Vyomādiṣaṭka iti pāṭhe tu vyomādeḥ ṣaṭkasya viśiṣṭādanavacchinnājjñānāditi vyākhyeyam| Na cātra bhuvanādīnāṁ kramo vivakṣita itīha vyomādīti prayuktam||63||

top


 Stanza 64

ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षड्विधत्वमेवोक्तमित्याशङ्क्याह


विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम्।
अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च॥६४॥


उपलक्षणमेव भवत्यनेनैव निखिलविश्वसङ्ग्रहसिद्धेः। न केवलमेतद्विश्वाकारतायामेवास्योपलक्षणं यावदन्यत्रापीत्याह — अनवच्छिन्नतारूढावित्यादि। अवच्छेदलय इत्यवच्छेदानां सङ्कोचाधायिनां भुवनादीनां लये विश्वोत्तीर्णतायामित्यर्थः। विश्वमयत्वेऽप्यस्य स्वस्वरूपान्न प्रच्याव इत्याशयः। नन्वेमुभयथाप्यस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेदित्याशङ्क्योक्तमनवच्छिन्नतारूढाविति। अस्य हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नतायामेव प्ररोहो भवेदेक एव हि स्वतन्त्रो बोधस्तथा तथा प्रस्फुरेस् इति॥६४॥

Nanu yadyayaṁ viśvākṛtistatkathamasya ṣaḍvidhatvamevoktamityāśaṅkyāha


Viśvākṛtitve devasya tadetaccopalakṣaṇam|
Anavacchinnatārūḍhāvavacchedalaye'sya ca||64||


Upalakṣaṇameva bhavatyanenaiva nikhilaviśvasaṅgrahasiddheḥ| Na kevalametadviśvākāratāyāmevāsyopalakṣaṇaṁ yāvadanyatrāpītyāha — Anavacchinnatārūḍhāvityādi| Avacchedalaya ityavacchedānāṁ saṅkocādhāyināṁ bhuvanādīnāṁ laye viśvottīrṇatāyāmityarthaḥ| Viśvamayatve'pyasya svasvarūpānna pracyāva ityāśayaḥ| Nanvemubhayathāpyasya niyatātmakatvāvagamādavaccheda evokto bhavedityāśaṅkyoktamanavacchinnatārūḍhāviti| Asya hi viśvamayatve'pi viśvottīrṇatvādanavacchinnatāyāmeva praroho bhavedeka eva hi svatantro bodhastathā tathā prasphures iti||64||

top


 Stanza 65

ननु कथमेकदैवैकस्य विश्वमयत्वेऽपि विश्वोत्तीर्णत्वं सङ्गच्छत इत्याशङ्काशान्त्यर्थमागमं संवादयति


उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः।
जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम्॥६५॥


दर्पणाद्यन्तः प्रतिबिम्बितं घटादि यथा दर्पणादिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्तमेवान्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं स्यात्तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्गमात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्तायमानत्वेन अवभासितं सद् व्याप्तं प्रकाशमानतान्यथानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतमत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि तन्मय इत्युभयथापि न कश्चिद् दोषः। अत एवोक्तम् — सर्वाकृतिर्निराकृतिरिति। सर्वाकृतिर्विश्वमयो निराकृतिर्विश्वोत्तीर्णः आवृत्त्या तत्त्वेऽपि तदुत्तीर्णः — इति च। तदेवमयमेक एव प्रकाशात्मा परमेश्वरः सर्वतो जृम्भत इतीश्वराद्वयमेव परमार्थतः॥६५॥

Nanu kathamekadaivaikasya viśvamayatve'pi viśvottīrṇatvaṁ saṅgacchata ityāśaṅkāśāntyarthamāgamaṁ saṁvādayati


Uktaṁ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ|
Jaladarpaṇavattena sarvaṁ vyāptaṁ carācaram||65||


Darpaṇādyantaḥ pratibimbitaṁ ghaṭādi yathā darpaṇādivyatirekeṇa prakāśamānamapi darpaṇādyanatiriktamevānyathā darpaṇaghaṭayoranyonyaṁ vaiviktyena bhānaṁ syāttathaiva prakāśātmanā śivenāpi sthāvarajaṅgamātmakamidaṁ viśvaṁ svecchayā svasvarūpātiriktāyamānatvena avabhāsitaṁ sad vyāptaṁ prakāśamānatānyathānupapattyā svasvarūpānatirekeṇaiva kroḍīkṛtamata evāyaṁ viśvamayatve'pi viśvottīrṇastaduttīrṇatve'pi tanmaya ityubhayathāpi na kaścid doṣaḥ| Ata evoktam — Sarvākṛtirnirākṛtiriti| Sarvākṛtirviśvamayo nirākṛtirviśvottīrṇaḥ Āvṛttyā tattve'pi taduttīrṇaḥ — Iti ca| Tadevamayameka eva prakāśātmā parameśvaraḥ sarvato jṛmbhata itīśvarādvayameva paramārthataḥ||65||

top


 Stanza 66-67a

ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा नाम तदतिरेकेण सत्ता भूदिति भावापेक्षया प्रकाशात्मक एव एवेश्वर इत्यास्तां तावदेतत्। यत्पुपर्विभुत्वादि धर्मजातं तस्योक्तं तदपेक्षया धर्मधर्मिणोर्धर्माणां च परस्परं भेदस्यानपह्नवनीयत्वाद्योऽयं भेद उल्लसितः स कथं वार्यते येनैक एवेश्वर इत्यद्वयवादनिर्वाहः स्यादित्याशङ्क्याह


न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते।


न च विभुताद्योऽयमस्य स्वरूपातिरिक्तस्तदतिशायकः कश्चिद्धर्मोऽपि तु स्वरूपमेवैतत्। विभुत्वं हि व्यापकत्वमुच्यते तच्च स्वव्यतिरिक्ते व्याप्ये सति स्यान्न च परं प्रकाशमपेक्ष्य दिगादि किञ्चित्सम्भवेदिति किं नाम व्याप्नुयात्। नित्यत्वमपि नास्य धर्मः — तस्य कालत्रयानुगामिरूपत्वादस्य चाकालकलितत्वात्। यदभिप्रायेणैव सकृद्विभातोऽयमात्मेत्याद्युक्तम्। एवं विश्वाकृतित्वमपि। नह्येतदपेक्षया विश्वं नाम किञ्चिदस्ति यदाकारत्वमप्यस्य स्यात्। एवं चैषां परप्रकाशापेक्षया कथञ्चिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्तीत्युक्तम् — न चान्योन्यं विभिद्यत इति॥

ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिरित्यादिधर्मभेद उक्त इत्याशङ्क्याह


एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते॥६६॥
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः।


अस्य खलु एक एवासावहम्प्रत्यवमर्शाख्यो हि स्वभावभूतो धर्मोऽस्ति यः सर्वं विभुत्वादिधर्मजातमाक्षिपेत्। अत्रायमर्थोऽयं हि नाम प्रकाशस्याहम्प्रत्यवमर्श उच्यते यदयं स्वस्य परस्य वा प्रकाशने परं नापेक्षत इति। अत एवास्य स्वातन्त्र्यरूपं तत्तद्देशकालाद्यवभाससहस्रोल्लासनसामर्थ्यं स्याद्येनास्य स्वसमुल्लासितोऽपि सङ्कुचितः प्रमातृवर्गः स्वापेक्षया व्यापकत्वनित्यत्वादि व्यवहरेद्वस्तुतः पुनरप्यहंप्रत्यवमर्शाख्या स्वातन्त्र्यशक्तिरेवास्यास्ति येन

स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः।

इत्याद्युक्तम्। अत एवाह तेनेत्यादि॥६६॥

Nanu bhāvānāṁ tadapekṣayā pṛthakprakāśānupapattermā nāma tadatirekeṇa sattā bhūditi bhāvāpekṣayā prakāśātmaka eva eveśvara ityāstāṁ tāvadetat| Yatpuparvibhutvādi dharmajātaṁ tasyoktaṁ tadapekṣayā dharmadharmiṇordharmāṇāṁ ca parasparaṁ bhedasyānapahnavanīyatvādyo'yaṁ bheda ullasitaḥ sa kathaṁ vāryate yenaika eveśvara ityadvayavādanirvāhaḥ syādityāśaṅkyāha


Na cāsya vibhutādyo'yaṁ dharmo'nyonyaṁ vibhidyate|


Na ca vibhutādyo'yamasya svarūpātiriktastadatiśāyakaḥ kaściddharmo'pi tu svarūpamevaitat| Vibhutvaṁ hi vyāpakatvamucyate tacca svavyatirikte vyāpye sati syānna ca paraṁ prakāśamapekṣya digādi kiñcitsambhavediti kiṁ nāma vyāpnuyāt| Nityatvamapi nāsya dharmaḥ — Tasya kālatrayānugāmirūpatvādasya cākālakalitatvāt| Yadabhiprāyeṇaiva sakṛdvibhāto'yamātmetyādyuktam| Evaṁ viśvākṛtitvamapi| Nahyetadapekṣayā viśvaṁ nāma kiñcidasti yadākāratvamapyasya syāt| Evaṁ caiṣāṁ paraprakāśāpekṣayā kathañcidbhedāyogātpāraspariko'pi bhedo nāstītyuktam — Na cānyonyaṁ vibhidyata iti||

Nanu yadyevaṁ tatkathamasya vibhurnityo viśvākṛtirityādidharmabheda ukta ityāśaṅkyāha


Eka evāsya dharmo'sau sarvākṣepeṇa vartate||66||
Tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ|


Asya khalu eka evāsāvahampratyavamarśākhyo hi svabhāvabhūto dharmo'sti yaḥ sarvaṁ vibhutvādidharmajātamākṣipet| Atrāyamartho'yaṁ hi nāma prakāśasyāhampratyavamarśa ucyate yadayaṁ svasya parasya vā prakāśane paraṁ nāpekṣata iti| Ata evāsya svātantryarūpaṁ tattaddeśakālādyavabhāsasahasrollāsanasāmarthyaṁ syādyenāsya svasamullāsito'pi saṅkucitaḥ pramātṛvargaḥ svāpekṣayā vyāpakatvanityatvādi vyavaharedvastutaḥ punarapyahaṁpratyavamarśākhyā svātantryaśaktirevāsyāsti yena

Svātantryametanmukhyaṁ tadaiśvaryaṁ paramātmanaḥ|

ityādyuktam| Ata evāha tenetyādi||66||

top


 Stanza 67b

ननु सर्वत्रैवास्येच्छाद्यनन्तशक्तियोगित्वमुक्तमिति तत्कथमिहैकयैव स्वातन्त्र्याख्यया शक्त्या योग उच्यत इत्याशङ्क्याह


बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता॥६७॥


स्वातन्त्र्यशक्तिरेव हि तत्तदेषणीयाद्युपाधिवशान्नानात्वेन व्यवह्रियत इति तच्छक्तियोगितैवास्यानन्तशक्तित्वम्। यदुक्तम्

या सा शक्तिर्जगद्धातुः कथिता समवायिनी।
इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते॥
एकापि सत्यनेकत्वं यथा गच्छति तच्छृणु।

इत्याद्युपक्रम्य

एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम्।
अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी॥

इति॥६७॥

Nanu sarvatraivāsyecchādyanantaśaktiyogitvamuktamiti tatkathamihaikayaiva svātantryākhyayā śaktyā yoga ucyata ityāśaṅkyāha


Bahuśaktitvamapyasya tacchaktyaivāviyuktatā||67||


Svātantryaśaktireva hi tattadeṣaṇīyādyupādhivaśānnānātvena vyavahriyata iti tacchaktiyogitaivāsyānantaśaktitvam| Yaduktam

Yā sā śaktirjagaddhātuḥ kathitā samavāyinī|
Icchātvaṁ tasya sā devi sisṛkṣoḥ pratipadyate||
Ekāpi satyanekatvaṁ yathā gacchati tacchṛṇu|

ityādyupakramya

Evameṣā dvirūpāpi punarbhedairanantatām|
Arthopādhivaśādyāti cintāmaṇiriveśvarī||

iti||67||

top


 Stanza 68

ननु एवमपीश्वराद्वयवादो न निर्व्यूढस्तदतिरिक्तायाः स्वातन्त्र्यशक्तेरप्यभिधानादित्याशङ्क्याह


शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्।
तेनाद्वयः स एवापि शक्तिमत्परिकल्पने॥६८॥


यतो भावस्य यस्य कस्यचन सतः पदार्थस्य स्वमेव रूपं फलभेदाद्भेदारोपेण शक्तिरिति प्रमातृभिः परिकल्प्यते न त्वसौ वस्तुतः पदार्थान्तरं किञ्चिदतः शक्तिशक्तिमत्परिकल्पनेऽपि क्रियमाणे स एवाद्वयमयो विभुः — न काचिदद्वयखण्डना इति यावत्। तदुक्तम्

फलभेदादारोपितभेदः पदार्थात्मा शक्तिः।

इति॥६८॥

Nanu evamapīśvarādvayavādo na nirvyūḍhastadatiriktāyāḥ svātantryaśakterapyabhidhānādityāśaṅkyāha


Śaktiśca nāma bhāvasya svaṁ rūpaṁ mātṛkalpitam|
Tenādvayaḥ sa evāpi śaktimatparikalpane||68||


Yato bhāvasya yasya kasyacana sataḥ padārthasya svameva rūpaṁ phalabhedādbhedāropeṇa śaktiriti pramātṛbhiḥ parikalpyate na tvasau vastutaḥ padārthāntaraṁ kiñcidataḥ śaktiśaktimatparikalpane'pi kriyamāṇe sa evādvayamayo vibhuḥ — Na kācidadvayakhaṇḍanā iti yāvat| Taduktam

Phalabhedādāropitabhedaḥ padārthātmā śaktiḥ|

iti||68||

top


 Stanza 69

नन्वेवमस्तु यन्न शक्तिशक्तिमतोर्भेद इति शक्तीनां पुनः परस्परं भेद एव भवतीति पुनः स दोषस्तदवस्थ एवेत्याशङ्क्याह


मातृकॢप्ते हि देवस्य तत्र तत्र वपुष्यलम्।
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव॥६९॥


यथा वह्नेर्दाहपाकादिफलभेदाद्दाहिका पाचिका च शक्तिर्भेदेन कल्पितापि वस्तुतः शक्तिमदेकस्वभावत्वान्न परस्परस्य स्वरूपं भेत्तुमलम्। पृथक्सिद्धं हि वस्तु वस्त्वन्तरं भिनत्ति नहि शक्तेः शक्तिमदतिरेकेण पृथक्सिद्धिरेवास्तीति किं केन भेद्यं वह्नेरेव हि दाहादिसमर्थं स्वरूपं तथा परिकल्पितम्। एवं परमेश्वरस्य परिकल्पितेऽपि शक्तीनामानन्त्ये न कश्चिद्भेद इति न कदाचिदीश्वराद्वयवादक्षतिः॥६९॥

Nanvevamastu yanna śaktiśaktimatorbheda iti śaktīnāṁ punaḥ parasparaṁ bheda eva bhavatīti punaḥ sa doṣastadavastha evetyāśaṅkyāha


Mātṛkḷpte hi devasya tatra tatra vapuṣyalam|
Ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva||69||


Yathā vahnerdāhapākādiphalabhedāddāhikā pācikā ca śaktirbhedena kalpitāpi vastutaḥ śaktimadekasvabhāvatvānna parasparasya svarūpaṁ bhettumalam| Pṛthaksiddhaṁ hi vastu vastvantaraṁ bhinatti nahi śakteḥ śaktimadatirekeṇa pṛthaksiddhirevāstīti kiṁ kena bhedyaṁ vahnereva hi dāhādisamarthaṁ svarūpaṁ tathā parikalpitam| Evaṁ parameśvarasya parikalpite'pi śaktīnāmānantye na kaścidbheda iti na kadācidīśvarādvayavādakṣatiḥ||69||

top


 Stanza 70

नन्वेवम्परिकल्पितोऽपि शक्तीनां भेदो भासत एवेति कथं तदपह्नव इत्याशङ्क्याह


न चासौ परमार्थेन न किञ्चिद्भासनादृते।
नह्यस्ति किञ्चित्तच्छक्तितद्वद्भेदोऽपि वास्तवः॥७०॥


भानमन्तरेणान्यत्किञ्चिन्नास्तीत्यसौ भेदोऽपि भासमानत्वाद्वस्तुतो न न किञ्चिदपि तु परमार्थसन्नेवेति शक्तीनां तद्वतश्च भेदोऽपि पारमार्थिक एवेति वाक्यार्थः। एवं भेदस्य भानैकस्वभावत्वान्न ततोऽतिरेक इति नाद्वयवादक्षतिर्नापि शक्तीनां तद्वतश्च भेदेन स्थितस्य व्यवहारस्यापह्नव इति सर्वं सुस्थम्॥७०॥

Nanvevamparikalpito'pi śaktīnāṁ bhedo bhāsata eveti kathaṁ tadapahnava ityāśaṅkyāha


Na cāsau paramārthena na kiñcidbhāsanādṛte|
Nahyasti kiñcittacchaktitadvadbhedo'pi vāstavaḥ||70||


Bhānamantareṇānyatkiñcinnāstītyasau bhedo'pi bhāsamānatvādvastuto na na kiñcidapi tu paramārthasanneveti śaktīnāṁ tadvataśca bhedo'pi pāramārthika eveti vākyārthaḥ| Evaṁ bhedasya bhānaikasvabhāvatvānna tato'tireka iti nādvayavādakṣatirnāpi śaktīnāṁ tadvataśca bhedena sthitasya vyavahārasyāpahnava iti sarvaṁ sustham||70||

top


 Stanza 71

ननु परमेश्वरस्य स्वातन्त्र्याख्या शक्तिरेकैवास्तीत्युक्तमिच्छादयस्तु किं तद्विस्फूर्जितमात्रमुत स्वतन्त्राणि शक्त्यन्तराणीत्याशङ्क्याह


स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत्।
शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी॥७१॥


यन् नाम ह्यवान्तरशक्तिवैचित्र्यं वह्न्यादेर्वस्तुनः — स्वस्याः शक्तेरिति व्यपदेशप्रवृत्तिनिमित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्यलक्षणायाः शक्तेरुद्रेको दाहपाकादिविशेषरूपशक्त्यन्तरात्मतयोच्छलनं तस्य जनकमवभासकं तदपि तादात्म्यादेवंविधस्वशक्त्येकरूपत्वाद्यथोक्तरूपा स्वैव शक्तिरिति सम्बन्धः। समर्थो हि वह्निः सर्वं दाहादिकार्यजातं कुर्यादित्यभिप्रायः। एवं परमेश्वरस्यापीच्छाद्यवान्तरशक्तिरूपतयावभासमानापि शक्तिर्देवी तत्तद्भेदोल्लासेऽपि परप्रकाशाभिन्नस्वभावत्वाद्द्योतमानावभासा स्वातन्त्र्याख्यैवेति युक्तमुक्तम् — एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तत इति। एवमेकैवास्य स्वातन्त्र्याख्या शक्तिस्तथा तथा सृष्टेन भेदेन भायादिति सिद्धम्॥७१॥

Nanu parameśvarasya svātantryākhyā śaktirekaivāstītyuktamicchādayastu kiṁ tadvisphūrjitamātramuta svatantrāṇi śaktyantarāṇītyāśaṅkyāha


Svaśaktyudrekajanakaṁ tādātmyādvastuno hi yat|
Śaktistadapi devyevaṁ bhāntyapyanyasvarūpiṇī||71||


Yan nāma hyavāntaraśaktivaicitryaṁ vahnyādervastunaḥ — Svasyāḥ śakteriti vyapadeśapravṛttinimittabhūtāyā nirviśeṣakriyāmātraniṣṭhāyāḥ sāmarthyalakṣaṇāyāḥ śakterudreko dāhapākādiviśeṣarūpaśaktyantarātmatayocchalanaṁ tasya janakamavabhāsakaṁ tadapi tādātmyādevaṁvidhasvaśaktyekarūpatvādyathoktarūpā svaiva śaktiriti sambandhaḥ| Samartho hi vahniḥ sarvaṁ dāhādikāryajātaṁ kuryādityabhiprāyaḥ| Evaṁ parameśvarasyāpīcchādyavāntaraśaktirūpatayāvabhāsamānāpi śaktirdevī tattadbhedollāse'pi paraprakāśābhinnasvabhāvatvāddyotamānāvabhāsā svātantryākhyaiveti yuktamuktam — Eka evāsya dharmo'sau sarvākṣepeṇa vartata iti| Evamekaivāsya svātantryākhyā śaktistathā tathā sṛṣṭena bhedena bhāyāditi siddham||71||

top


 Stanza 72

न केवलं शक्तिरेवास्यैवङ्कल्पितेन भेदेनावभासते यावत्स्वयमपीत्याह


शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते।
स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु॥७२॥


शिवश्च स्वा सङ्कुचिता संविल्लक्षणं यस्यासौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता स एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरस्तस्मिन्भावनोपदेशादौ स्वस्वातन्त्र्यात्तथा भाव्यमानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापादित इवावभासते न चैवमप्यसौ प्रमात्रेकरूपत्वात्तथा भवतीत्युक्तम् — अलुप्तविभव इत्यपरिहृतप्रमातृभाव इत्यर्थः। तदुक्तम्

स्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु।
प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत्॥

इति॥७२॥

Na kevalaṁ śaktirevāsyaivaṅkalpitena bhedenāvabhāsate yāvatsvayamapītyāha


Śivaścāluptavibhavastathā sṛṣṭo'vabhāsate|
Svasaṁvinmātṛmakure svātantryādbhāvanādiṣu||72||


Śivaśca svā saṅkucitā saṁvillakṣaṇaṁ yasyāsau buddhyādau gṛhītātmagrahaḥ pariniṣṭhitaḥ pramātā sa eva svacchatvātpratibimbasahiṣṇutvena makurastasminbhāvanopadeśādau svasvātantryāttathā bhāvyamānatvādinā kalpitena bhedena sṛṣṭaḥ prameyatāmāpādita ivāvabhāsate na caivamapyasau pramātrekarūpatvāttathā bhavatītyuktam — Aluptavibhava ityaparihṛtapramātṛbhāva ityarthaḥ| Taduktam

Svātantryādadvayātmānaṁ svātantryādbhāvanādiṣu|
Prabhurīśādisaṅkalpairnirmāya vyavahārayet||

iti||72||

top


 Stanza 73

एतदेवोपसंहरति


तस्माद्येन मखेनैष भात्यनंशोऽपि तत्तथा।
शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः॥७३॥


तस्मादुभयोरपि शिवशक्त्योस्तथा सृष्टेन भेदेनावभासननोपपत्तेर्हेतोरपि शिवः प्रकाशमात्रैकरूपत्वादनंशोऽपि येन भुवनाद्यन्यतमांशलक्षणेन मुखेन भावनादौ भासते तन्मुखम्

... शैवी मुखमिहोच्यते।

इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव नह्येतदवगमादावुपायान्तरमस्ति उपपद्यते वा। अतश्च शक्तिशक्तिमतोरूपायोपेयभावात्मा क्रमः सम्यगेव स्फुटो न कश्चिदत्र संशय इत्यर्थः॥७३॥

Etadevopasaṁharati


Tasmādyena makhenaiṣa bhātyanaṁśo'pi tattathā|
Śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ||73||


Tasmādubhayorapi śivaśaktyostathā sṛṣṭena bhedenāvabhāsananopapatterhetorapi śivaḥ prakāśamātraikarūpatvādanaṁśo'pi yena bhuvanādyanyatamāṁśalakṣaṇena mukhena bhāvanādau bhāsate tanmukham

... śaivī mukhamihocyate|

ityādyuktyā tathā śivaprāptyupāyatayā śaktireva nahyetadavagamādāvupāyāntaramasti upapadyate vā| Ataśca śaktiśaktimatorūpāyopeyabhāvātmā kramaḥ samyageva sphuṭo na kaścidatra saṁśaya ityarthaḥ||73||

top


 Stanzas 74-75

अतश्चानयोरसावुपायोपेयभावस्तत्र तत्रागमेषूद्धोष्यत इत्याह


श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम्।
अनुभावो विकल्पोऽपि मानसो न मनः शिवे॥७४॥
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम्।


तदिति शिवागमे शक्तेरुपायत्वमुक्तमिति वाक्यशेषः। एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयत्यनुभाव इत्यादिना। तत्र गरुडेन

शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः।
प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किञ्चन॥

इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किञ्चिदिति पृष्टे भगवता

माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः।
मायाधर्मैः शिवः शून्यः...॥

इत्यादिना

अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम्।
अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट्॥

इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽपि मानसप्रत्यक्षविषयत्वात्किञ्चित्त्वेन प्रतिसमाहितम्। एतच्च पुनरप्यागूर्य गरुडेन

अनुभावो विकल्पोत्थो विकल्पो मानसः स च।
समनस्कं च तज्ज्ञेयममनस्कमरूपकम्॥
अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ।
ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा॥

इत्यादिना पृष्टम्। एतत्प्रश्नार्थ एव ग्रन्थकृता सङ्क्षेपचिकीर्षया स्ववचसोपनिबद्धः। अत्रायमर्थः — यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्षविषयत्वमुक्तं तत्र मानसोऽनुभवः

सङ्कल्पकमत्र मनः...।

इति नीत्या सङ्कल्पात्मकत्वाद्विकल्पस्तस्य चार्थासंस्पर्शित्वं रूपमिति मनस्तावच्छिवे न प्रमाणं यत्र च न प्रमाणं प्रवर्तते तन्न ज्ञातं भवेदित्यज्ञाते शिवतत्त्वे कथं दीक्षा स्याद्दैशिको हि परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत्। अत एव गुरौ ज्ञानमित्याद्युक्तम्। इति शब्दः प्रश्नसमाप्तौ। अत्रेति गरुडोक्ते प्रश्ने। उत्तरमिति भगवदुक्तं प्रतिसमाधानम्॥७४॥

तदेवाह


क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः॥७५॥


नशब्दो भिन्नक्रमस्तेन प्रश्ननिषेधविषयत्वेन योज्यो नायं प्रश्न इति। हिशब्दो हेतौ यतो बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न भवतीत्यर्थः। आसां हि प्रथममविकल्पकमानसप्रत्यक्षविषयत्वमप्यस्त्यन्यथा तत्पृष्ठभाविनो बुभुक्षेयमिति विकल्पस्योदयो न स्यात्। सविकल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषस्तस्य वस्त्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात्। एवं शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव किं तु शक्तिद्वारेणेति विशेषः। यदुक्तं तत्रैवोत्तरग्रन्थे

क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत्।
वस्त्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च॥
विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः।
तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः॥
ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया।
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः॥

इति। यत्त्वस्य शून्यत्वमुक्तं तन्मायाक्षयोपचारेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यमित्युक्तम्। अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम्। अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया दीक्ष्यं योजयतीति न काचित्क्षतिः॥७५॥

Ataścānayorasāvupāyopeyabhāvastatra tatrāgameṣūddhoṣyata ityāha


Śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam|
Anubhāvo vikalpo'pi mānaso na manaḥ śive||74||
Avijñāya śivaṁ dīkṣā kathamityatra cottaram|


Taditi śivāgame śakterupāyatvamuktamiti vākyaśeṣaḥ| Etadeva ca śabdārtharūpatvena śāstrasya dvaividhyena pravṛtterarthadvāreṇa darśayatyanubhāva ityādinā| Tatra garuḍena

Śivatattvaṁ kathaṁ śūnyaṁ tacchūnyaṁ nākṣagocaraḥ|
Pratyakṣaṁ cākṣavijñānaṁ tadatītaṁ na kiñcana||

iti pratyakṣāgocaratvācchivatattvaṁ na kiñciditi pṛṣṭe bhagavatā

Māyā heyā śivo grāhyo grāhakaḥ puruṣaḥ smṛtaḥ|
Māyādharmaiḥ śivaḥ śūnyaḥ...||

ityādinā

Atīndriyaṁ ca yadvastu tatrāpyanubhavo na kim|
Anubhāvo mano'dhyakṣaḥ prasiddhaḥ kṣudyathā ca tṛṭ||

ityantena śivatattvasya bāhyendriyāpratyakṣatve'pi mānasapratyakṣaviṣayatvātkiñcittvena pratisamāhitam| Etacca punarapyāgūrya garuḍena

Anubhāvo vikalpottho vikalpo mānasaḥ sa ca|
Samanaskaṁ ca tajjñeyamamanaskamarūpakam||
Ajñātvā daiśikastattvaṁ kathaṁ dīkṣāṁ karotyasau|
Jñeyaḥ sarvātmanaivārthaḥ sa jñeyo naiva sarvathā||

ityādinā pṛṣṭam| Etatpraśnārtha eva granthakṛtā saṅkṣepacikīrṣayā svavacasopanibaddhaḥ| Atrāyamarthaḥ — Yannāma bubhukṣādinyāyena śivasya mānasapratyakṣaviṣayatvamuktaṁ tatra mānaso'nubhavaḥ

Saṅkalpakamatra manaḥ...|

iti nītyā saṅkalpātmakatvādvikalpastasya cārthāsaṁsparśitvaṁ rūpamiti manastāvacchive na pramāṇaṁ yatra ca na pramāṇaṁ pravartate tanna jñātaṁ bhavedityajñāte śivatattve kathaṁ dīkṣā syāddaiśiko hi paraṁ tattvaṁ jñātvā tatra dīkṣayā dīkṣyaṁ yojayet| Ata eva gurau jñānamityādyuktam| Iti śabdaḥ praśnasamāptau| Atreti garuḍokte praśne| Uttaramiti bhagavaduktaṁ pratisamādhānam||74||

Tadevāha


Kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ||75||


Naśabdo bhinnakramastena praśnaniṣedhaviṣayatvena yojyo nāyaṁ praśna iti| Hiśabdo hetau yato bubhukṣādīnāṁ vikalpātmaka eva mānaso'nubhavo na bhavatītyarthaḥ| Āsāṁ hi prathamamavikalpakamānasapratyakṣaviṣayatvamapyastyanyathā tatpṛṣṭhabhāvino bubhukṣeyamiti vikalpasyodayo na syāt| Savikalpakamānasapratyakṣaviṣayatve'pyāsāṁ na kaściddoṣastasya vastvāśrayatvena pramāṇatvābhyupagamāt| Evaṁ śivo'pi mānasapratyakṣagocaro bhavatyeva kiṁ tu śaktidvāreṇeti viśeṣaḥ| Yaduktaṁ tatraivottaragranthe

Kṣudhādyanubhavo yatra vikalpastatra no bhavet|
Vastvāśrayo vikalpo'pi tadvastu ghaṭavanna ca||
Vikalpo mānasaḥ sūkṣmaḥ śūnyaśaktilayaṁ gataḥ|
Tadgatastvanyavicchinnastenāsau cittavarjitaḥ||
Jñānaṁ cātmendriyāśleṣātkartā hyātmā manaḥ kriyā|
Śivaḥ sādhyo'tra mantavyo vibhurapyekadharmataḥ||

iti| Yattvasya śūnyatvamuktaṁ tanmāyākṣayopacāreṇa taddharmaiḥ pariṇāmitvādibhiḥ śūnyatvācchūnyamityuktam| Anyāpekṣayā tu tadaśūnyamevetyarthāvāptam| Ataśca śivaṁ śaktidvāreṇa jñātvā daiśikastatra dīkṣayā dīkṣyaṁ yojayatīti na kācitkṣatiḥ||75||

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to I. 26-50 Top