Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Tantrālokaviveka (Tantraloka Viveka): Chapter I - stanzas 1 to 25

Vijñānabhit - Normal translation


 Introduction

Tantrālokaviveka starts. This is the first set of 25 stanzas out of 332 stanzas of which the first Chapter (called Vijñānabhit) consists.

Of course, I will also insert the original stanzas on which Jayaratha is commenting. Even though I will not comment on either the original stanzas or the Jayaratha's commentary, I will write some notes to make a particular point clear when necessary.

Jayaratha's Sanskrit will be in dark green color while the Abhinavagupta's original stanzas, i.e. Tantrāloka, will be shown in dark red color. In turn, within the transliteration, the original stanzas will be in brown color, while the Jayaratha's comments will be shown in black. Also, within the translation, the original stanzas by Abhinavagupta will be in green and black colors, while the commentary by Jayaratha will contain words in both black and red colors.

Read Tantrālokaviveka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Propitiatory prayer

यस्मादेषणवित्क्रिया यदुदिता ह्यानन्दचिद्भूमयो यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम्।
तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे॥१॥

देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः।
यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये॥२॥

मूर्ध्न्युत्तंस इव क्ष्मापैः सर्वैर्यस्यानुशासनम्।
हृदये भवसम्भारकर्कशेऽप्याशु शिश्रिये॥३॥

न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं वाक्कौशलं च न निदर्शयितुं प्रवृत्तः।
किं त्वेतदर्थपरिशीलनतो विकल्पः संस्कारवांश्च समियादिति वाञ्छितं नः॥४॥

यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे।
सन्दिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः॥५॥

तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम्।
साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः॥६॥

अत्र मद्वागशक्तापि यन्निर्यन्त्रणमुल्लसेत्।
तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम्॥७॥

Yasmādeṣaṇavitkriyā yaduditā hyānandacidbhūmayo yasyaivoddhuraśaktivaibhavamidaṁ sarvaṁ yadevaṁvidham|
Taddhāma trikatattvamadvayamayaṁ svātantryapūrṇaprathaṁ citte stācchivaśāsanāgamarahasyācchādanadhvaṁsi me||1||

Dehe vimukta evāsmi śrīmatkalyāṇavāridheḥ|
Yasya kāruṇyavipruḍbhiḥ sadguruṁ taṁ hṛdi śraye||2||

Mūrdhnyuttaṁsa iva kṣmāpaiḥ sarvairyasyānuśāsanam|
Hṛdaye bhavasambhārakarkaśe'pyāśu śiśriye||3||

Na granthakārapadamāptumathāsmyapūrvaṁ vākkauśalaṁ ca na nidarśayituṁ pravṛttaḥ|
Kiṁ tvetadarthapariśīlanato vikalpaḥ saṁskāravāṁśca samiyāditi vāñchitaṁ naḥ||4||

Yātāyātāḥ sthitāḥ kecidajñā matsariṇaḥ pare|
Sandigdhāḥ ke'pi kiṁ brūyāṁ śrotāro yadanāgatāḥ||5||

Tadanākarṇya gūḍhārthaṁ svādu svāśayakauśalam|
Sākūtamuktamanyairyattena dolāyate manaḥ||6||

Atra madvāgaśaktāpi yanniryantraṇamullaset|
Tatpārameśvaraṁ śrīmanmahānandavijṛmbhitam||7||

From that (State of Paramaśiva) (yasmāt) (do arise) Will (eṣaṇa), Knowledge (vit) (and) Action (kriyā) because (hi) the states (bhūmayaḥ) of Bliss (ānanda) and Consciousness (cit) emerged (uditāḥ) from That (yad) (firstly). All (sarvam) this (idam), (i.e. the universal manifestation, is) the Glory and Greatness (vaibhavam) of the unrestrained (uddhura) Power (śakti) of that (State of Paramaśiva) (yasya eva), (hence the universal manifestation) is of the nature of That Itself --lit. such as That-- (yad-evaṁvidham). That (tad) State (of Paramaśiva) (dhāma), which (is) the non-dual (advaya-mayam) Truth (tattvam) in Trika (trika), (consists of) a full or perfect (pūrṇa) expansion (pratham) of Freedom (svātantrya). Let It be (stāt) the Remover (dhvaṁsi) of the veil covering (ācchādana) in my mind (citte... me) the secret (rahasya) (contained in) the Revealed Scriptures (āgama) (dealing with) the doctrine (śāsanā) of Śiva (śiva)!1 ||1||

I am (asmi) fully liberated (vimuktaḥ eva) in the body (deha) due to venerable Kalyāṇavāridhi (śrīmat-kalyāṇa-vāridheḥ), through the drops (vipruḍbhiḥ) of his (yasya) compassion (kāruṇya). I honor (śraye) that (tam) genuine (sat) Guru --spiritual preceptor-- (gurum) in (my) heart --mind-- (hṛdi)2 ||2||

(A long time ago,) I honored (śiśriye) immediately (āśu) in (my) heart --mind-- (hṛdaye) —even though (api) it was roughly prepared (sambhāra-karkaśe) for devotion (bhava)— his (yasya) instruction (anuśāsanam), which is (worn) by all (sarvaiḥ) the kings (kṣmāpaiḥ) like (iva) a wreath (of flowers) (uttaṁsaḥ) on (their) head(s) (mūrdhni)3 ||3||

Now (atha), I am (asmi) not (na) (here) to attain (āptum) the state (padam) of the author --of Abhinavagupta-- (grantha-kāra) nor (ca na) (am I) going to (pravṛttaḥ) show (nidarśayitum) a unparalleled (apūrvam) speech (vāk) skillfulness (kauśalam). However (kim tu), "through the constant study (pariśīlanataḥ) of the meaning (artha) of this (commentary) (etad), thought (vikalpaḥ) becomes an impression (saṁskāravān ca samiyāt)", this is our desire (iti vāñchitaṁ naḥ)4 ||4||

Some (people) (kecid) continue (sthitāḥ) going and coming (yāta-ayātāḥ), others (pare) (are) ignorant (ajñāḥ) (and) envious (matsariṇaḥ). Some (people) (ke'pi) are doubtful and confounded (sandigdhāḥ). Would I speak (kim brūyām) to hearers (śrotāraḥ) who have not attained (anāgatāḥ) it (yad) --who have not attained that kind of sublime instruction--?5 ||5||

Not having heard (anākarṇya) that (instruction) (tad), i.e. the hidden (gūḍha) meaning (artham), (its) sweetness (svādu) (and) the skillfulness (kauśalam) in his (sva) mode of thinking --intention-- (āśaya), the mind (manas) moves to and fro (dolāyate) by that which has been said (uktam... yad... tena) emphatically (sākūtam) by others (anyaiḥ)6 ||6||

Although (api) my (mad) speech (vāk) is incompetent (aśaktā) in this --in the task of commenting on Tantrāloka-- (atra), (herein) shines forth (ullaset) the glorious (tad... śrīmat) manifestation (vijṛmbhitam) of the Great (mahā) Bliss (ānanda) of the Supreme Lord (pārama-īśvaram), which (yad) (is) completely Independent --Free-- (niryantraṇam)7 ||7||

1  Paramaśiva is the Highest Reality. That assumes the aspects of Śiva (Consciousness) and Śakti (Power full of Bliss). From them both do emerge the tattva-s or categories of Sadāśiva (Power of Will), Īśvara (Power of Knowledge) and Sadvidyā (Power of Action). I teach all this in Trika 2 and Trika 3. As Jayaratha feels he is not fit for undertaking the task of commenting on Tantrāloka, he is praying in that way. He mentions the word "svātantrya" or Freedom, because this is the main characteristic of the Supreme Self. Thence, spiritual enlightenment in Trika takes place when one attains this Freedom and not before.Return 

2  I am not good at lineages and parentage. Anyway, Kalyāṇavāridhi mentioned here is none other than Kalyāṇatanu (mentioned later on) or simply Kalyāṇa (plainly). Jayaratha had many guru-s (e.g. Subhaṭadatta, the one who initiated him in the spiritual path). Kalyāṇa taught him Trika and Āgama-s (Revealed Scriptures). He surely taught him Tantrāloka, hence Jayaratha extols him in this stanza. Nonetheless, for composing this Tantrālokaviveka (his commentary on Tantrāloka), Jayaratha drew inspiration from Tantrālokavivaraṇa written by Subhaṭadatta himself. I hope I had not made any mistake, because I am not good at this kind of topics having to do with lineages, parentage and the like. I have no use for Time, lineages and parentage, but I write this because so many people just love all those things.

Jayaratha says "through the drops of his compassion", because the name "Kalyāṇavāridhi" means "auspicious ocean" or "ocean of prosperity".Return 

3  Evidently, he immediately honored the instruction imparted by Kalyāṇa when he first met him. This teacher was surely teaching Tantrāloka at that time. As the Jayaratha's prayer is rather vague and not too specific, I have to guess the whole time, hehe. The father of Jayaratha was Śṛṅgāraratha, a minister of king Jayasiṁha. When his father died, he was succeeded by Jayaratha himself. Hence he is speaking about "kings" in this stanza. At that time, kings were the patrons of sages.Return 

4  Jayaratha states that he is not about to write his commentary for the his own sake, whether it be achieving the state of Abhinavagupta or exhibiting an incomparable speech skillfulness. No, he is commenting for knowledge contained in his Tantrālokaviveka to become an impression which is etched on the reader's mind forever.Return 

5  Here Jayaratha is wondering if he should speak to people who have not still been able to hear what he himself heard from his teacher Kalyāṇa.Return 

6  One's own mind is constantly adrift and influenced by what other people state emphatically till the moment it listens to that instruction of Abhinavagupta, given in Jayaratha's case, by Kalyāṇa. The author is mentioning here that the mind is held tight in ignorance's arms until it hears the instruction of the Great Master.Return 

7  Jayaratha's case is just like mine. Every author, commentator, translator and so on is always lost in the ocean of wisdom when it comes to the great treatises. It is always His Grace which allows that author, commentator, translator, etc. to start and finally finish the task. No human being can do it by himself. NO. It is always with the help of the Free Lord appearing as Great Bliss and divine Knowledge.Return 

top


 Chapter I: Vijñānabhit

इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्यमाणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्रकारः परामृशति


विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः।
तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात्॥१॥


मम आत्मनो हृदयं जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु सम्यग्देहप्राणादिप्रमातृतासंस्कारन्यक्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यकलिततया स्फुरतात् कालत्रयावच्छेदशून्यत्वेन विकसतात् — इत्यर्थः। तच्च कीदृक् — इत्युक्तं तदुभय इति। तद् आद्यार्धव्याख्यास्यमानं च तद् उभयं तस्य यामलं

तयोर्यद्यामलं रूपं स सङ्घट्ट इति स्मृतः।

इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा सङ्घट्टस्ततः स्फुरितभावः परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ

अत एव विसर्गोऽयमव्यक्तहकलात्मकः।

इत्युक्त्या कलाकुलोभयच्छटात्मकहकारार्धार्धरूपो विसर्गो बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तद् अत एवाह अनुत्तरामृतकुलमिति। अनुत्तरं कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यादुत्कृष्टं च तत्

यत्रास्ति न भयं किञ्चिन्न जरा व्याधयोऽपि वा।
न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम्॥

इत्यकालकलितत्वादविद्यमानं मृतं यत्र तत् कुलं शरीरं यस्य तद् अमाख्यकलास्वरूपम् — इत्यर्थः। तदुकम्

कला सप्तदशी यासावमृताकाररूपिणी।

इति। किं च तदुभयम् — इत्याह जननी जनकश्चेति। कीदृसी जननी विमलकलाश्रयेति। विगता मला अवच्छेदका यस्यास्तादृशी या कला परविमर्शैकस्वभावकर्तृतालक्षणा सा आश्रय आलम्बनं स्वरूपम् यस्याः सा शुद्धस्वातन्त्र्यशक्तिरूपा — इत्यर्थः।

अत एव अभिनवायाम् आद्यायां सृष्टौ शुद्धाध्वमार्गे

शुद्धेऽद्वनि शिवः कर्ता...।

इति नीत्या शिवस्यैव तत्र साकात्कारित्वान् महः परिपूर्ण्यलक्षणं तेजःस्फारो यस्याः सा — इत्युक्तम्। इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यादाभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यतिरिक्तत्वेनेवजगदाभासयति — इत्यनन्यापेक्षिणः स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तमविद्यावासनादीनां भेदाभेदविकल्पोपहतत्वाज्जगद्वैचित्र्यनिमित्तत्वाभिधानानुपपत्तेरत एव भगवतश्चिदाद्यनन्तशक्तिसम्भवेऽपि तत्स्फुरणमात्रत्वात्तासां तस्या एव प्राधान्यादिहाभिधानम्। यद्वक्ष्यति

तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः।

इति। जनकश्च कीदृक् — इत्युक्तं भरिततनुरिति। भरिता सर्वाकाङ्क्षासङ्क्षयात्पारिपूर्ण्येन पूरिता तनुः स्वभावो यस्य सोऽनन्योन्मुखतया स्वतन्त्रः — इति यावत्। अत एव पञ्चभिश्चिदानन्देच्छाज्ञानक्रियात्मभिर्मुखैः

... शैवी मुखमिहोच्यते।

इत्युक्त्या शक्तिभिर्गुप्ता परिपूरिता प्रबन्धेनानुवर्तमाना रुचिरभिलाषो विशेषानुपादानात्कृत्यपञ्चकविषयो यस्यासौ सदैव पञ्चविधकृत्यकारी — इत्यर्थः। तदुक्तम्

सृष्टिसंहारकर्तारं विलयस्थितिकारकम्।
अनुग्रहकरं देवं प्रणतार्तिविनाशनम्॥

इति। तदेवमत्र विसर्गप्रसरस्वभावत्वेन जगद्वैचित्र्यबीजभूतं शिवशक्तिसङ्घट्टात्मकपरत्रिकशब्दवाच्यमनाख्यात्मकं विघ्नौघप्रध्वंसाय परामृष्तम्। तदुक्तम्

तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः।
यदा सङ्घट्टमासाद्य समापत्तिं परां व्रजेत्॥
तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम्।
अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम्॥
भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम्।
हृत्स्पन्दोद्यत्परासारनिर्नामोर्म्यादि तन्मतम्॥
एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविघागवत्।

इति।

अथ च हृदयं

हृदयं शक्तिसूत्रं तु...।

इत्याद्युक्त्या श्रीसृष्टिकाल्याद्यखिलशक्तिचक्रासूत्रणेन प्रस्फुरद्रूपं श्रीकालसङ्कर्षणीधाम संस्फुरतात् तादात्म्येनैकः स्याम् — इत्यर्थः। तच्च कीदृशम् — इत्युक्तम् अनुत्तरामृतकुलम् इति। सृष्ट्यादीनामत्रैव लयादविद्यमानमुत्तरमन्यद्यस्मादत एव अमृतं स्वात्मचमत्कारमात्रपरमार्थमत एव च कुलं

कुलं पदमनामाख्यं...।

इत्यनाख्यरूपम् — इत्यर्थः। अन्यच्च कीदृक् — इत्याह तदुभय इति। तच्च तद् व्याख्यास्यमानं सृष्टिसंहारात्मकमुभयं तस्य यामलं लोलीभावस्ततः

चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः।

इति। तथा

प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः।

इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः सर्गस्तन्मयम्। परैव ह्यनाख्या भगवती संवित् स्वस्वातन्त्र्यात्स्वात्मनि सृष्ट्याद्यवभासयति विलाययति च — इत्यभिप्रायः। यदुक्तम्

यस्य नित्योदिता ह्येकाभासा कालक्षयङ्करी।
राजते हृदयाम्भोजविकासिगगनोदरे॥
सृष्टिस्थित्युपसंहाररूपा तद्भरणे रता।

इति। तच्छब्दपरामृष्टमुभयं व्याचष्टे जननी जनकश्चेति। जनयति विश्वम् — इति जननी परा पारमेश्वरी सृष्ट्यादिचक्राद्या सा च शुद्धबोधमात्रस्वभावत्वाद्विमला येयमादिभूता चान्द्रमसी कला सा आश्रय आलम्बनं गतिर्यस्याः सा सकलजगदाप्यायकारिपरामृतमयी — इत्यर्थः। तदुक्तम्

ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी।
पीयुषवृष्टिं वर्षन्ती बैन्दवी परमा कला॥

इति। तथा

ऊर्ध्वे स्थिता चन्द्रकला च शान्ता पूर्णामृतानन्दरसेन देवी।

इति। अत एव अभिनवायां

सदा सृष्टिविनोदाय...।

इत्यादिनीत्या सदा द्योतमानायां सृष्टौ बहीरूपतायां स्वातन्त्र्यलक्षणं महस्तेहो तस्याः सा — इत्युक्तम्। जनयति भवसंहारम् — इति जनकोऽभिरूपः परः प्रमाता स च पञ्चानां वामेश्यादिवाहशक्तीनां मुखैश्चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः

येन येनाक्षमार्गेण यो योऽर्थः प्रभासते।
स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत्॥

इत्यादिनीत्या तत्तद्विषयाहरणेन गुप्ता स्वावष्टम्भबलेन परिरक्षिता रुचिर्दीप्तिर्यस्यासौ निखिलभावग्रसिष्णुतया समुद्दीपितपरप्रमातृभावः — इत्यर्थः। अत एव भरिततनुस्तत्तद्भावसञ्चर्वणेन निराकाङ्क्षतोत्पादात्स्वात्ममात्रविश्रान्त्या पूर्णः — इत्यर्थः। तदेवमत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूपतामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमाक्रमवपुः परैवानाख्या पारमेश्वरी संवित्परामृष्टा — इत्युक्तं स्यात्। यदुक्तमस्मत्परमेष्ठिगुरुभिः

क्रमत्रयसमाश्रयव्यतिकरेण या सन्ततं क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः।
क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते करोमि हृदि तामहं भगवतीं परां संविदम्॥

इति।

अथ च हृदयं निजबलसमुद्भूतिलक्षणं तत्त्वं विशेषानुपादानात्सर्वस्य सम्यक् प्रख्योपाख्यारोहेण स्फुरताद्विकसतात् — इत्यर्थः। तच्च कीदृक् तदुभय इति। तद् आद्यार्धव्याख्यास्यमानं मातापितृलक्षणमुभयं तस्य यद् यामलमाद्ययागाधिरूढं मिथुनं तस्य परस्परौन्मुख्येन चमत्कारतारतम्ययोगात्स्फुरितः सोल्लासो योऽसौ भाव आशयविशेषस्तेन यो विसर्गः क्षेपः कुण्डगोलाख्यद्रव्यविशेषनिःष्यन्दः स प्रकृतिर्यस्य तद् अत एव चानुत्तरे श्वेतारुणात्मदेवतामयताद्यनुसन्धानेन पशुशुक्रशोणितवैलक्षण्यादुत्कृष्ट अमृते सारे

... कुलमुत्पत्तिगोचरः।

इत्युक्त्या कुलमाकारो यस्य तत्। किं तदुभयम् — इत्याह जननी जनकश्च इति। कीदृशी जननी विमलकलाश्रयेति। विमलेति वर्णकला आश्रय आलम्बनं यस्याः सा विमलकलाभिधाना — इत्यर्थः। तथा अभिनवसृष्टिमहेति। अभिनवस्य श्रीमदभिनवगुप्तस्य सृष्टिर्जन्म सैव

नन्दति पितरस्तस्य नन्दन्ति च पितामहाः।
अद्य माहेश्वरो जातः सोऽस्मान्सन्तारयिष्यति॥

इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्कारातिशयकारित्वेन महरुत्सवो यस्याः सा तथा। तथा जनकश्च कीदृशः पञ्चमुखगुप्तरुचिः। पञ्चमुखः सिंहः सिंहगुप्तेति सञ्ज्ञया रुचिर्दीप्तिः सर्वत्र प्रथा यस्यासौ

तस्यात्मजश्चुखुलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः।

इति वक्ष्यमाणदृशा नरसिंहगुप्तसञ्ज्ञया ख्यातः — इत्यर्थः। अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमलाख्यौ पितरौ — इति गुरवः।

सन्ति हि पदेषु पदैकदेशान्प्रयुञ्जानाः।

इति नीत्या भीमो भीमसेन इतिवदत्रापि नरसिंहगुप्तसिंहगुप्तपदयोः प्रयोगः। भरिततनुरिति

शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम्।
न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम्॥
ज्ञानभावनया सर्वं कर्तव्यं साधकोत्तमैः।

इत्याद्युक्तनीत्या द्वयोरपि शिवशक्तिसमावेशमयत्वाभिधानस्येष्टेः काकाक्षिन्यायेन योज्यम्। तदेवम् एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया

तादृङ्मेलककलिका कलिततनुर्यो भवेद्गर्भे।
उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः॥

इत्युक्तनीत्या स्वात्मनि निरुत्तरपादाद्वयज्ञानपात्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसारसङ्ग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः। अत्र च सम्भवन्त्यपि व्याख्यान्तराणि न कृतानि ग्रन्थगौरवभयात्प्रकतानुपयोगाच्च। केषाञ्चिदपि व्याख्यान्तराणामासमञ्जस्यमतीव सम्भवदपि न प्रकाशितम्। एवं हि

... तस्यै हेतुं न चाचरेत्।

इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं महात्मनां महागुरूणां निन्दाबीजमासूत्रितम् — इति भवेत्को नाम शान्तिकर्मारभमाणो वेतालोत्थापनं कुर्यादिह चास्माभिस्तद्व्याख्यासारोच्चयनस्यैव प्रतिज्ञातत्त्वात्तदेव क्रियते — इति तदितरत्स्वयमेव सर्वत्रासारतया चिन्वन्तु सचेतसः — इत्यलमनेनापि वचनेन प्रस्तुतमिहाभिदध्मः॥१॥

Iha khalu śāstrādāvalaukikāśīrvādamukhena vakṣyamāṇaṣaḍardhaśāstrārthagarbhīkāreṇa samuciteṣṭadevatāṁ śāstrakāraḥ parāmṛśati


Vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ|
Tadubhayayāmalasphuritabhāvavisargamayaṁ hṛdayamanuttarāmṛtakulaṁ mama saṁsphuratāt||1||


Mama ātmano hṛdayaṁ jagadānandādiśabdavācyaṁ tathyaṁ vastu samyagdehaprāṇādipramātṛtāsaṁskāranyakkārapuraḥsarasamāveśadaśollāsena dikkālādyakalitatayā sphuratāt kālatrayāvacchedaśūnyatvena vikasatāt — Ityarthaḥ| Tacca kīdṛk — Ityuktaṁ tadubhaya iti| Tad ādyārdhavyākhyāsyamānaṁ ca tad ubhayaṁ tasya yāmalaṁ

Tayoryadyāmalaṁ rūpaṁ sa saṅghaṭṭa iti smṛtaḥ|

iti vakṣyamāṇanītyā śaktiśaktimatsāmarasyātmā saṅghaṭṭastataḥ sphuritabhāvaḥ parānapekṣatvena svata evollasitasattāko yo'sau

Ata eva visargo'yamavyaktahakalātmakaḥ|

ityuktyā kalākulobhayacchaṭātmakahakārārdhārdharūpo visargo bahirullilasiṣāsvabhāvaḥ sa prakṛtiryasya tad ata evāha anuttarāmṛtakulamiti| Anuttaraṁ katipayakāladārḍhyakāryamṛtāntaravailakṣaṇyādutkṛṣṭaṁ ca tat

Yatrāsti na bhayaṁ kiñcinna jarā vyādhayo'pi vā|
Na vighnā na ca vai mṛtyurna kālaḥ kalayecca tam||

ityakālakalitatvādavidyamānaṁ mṛtaṁ yatra tat kulaṁ śarīraṁ yasya tad amākhyakalāsvarūpam — Ityarthaḥ| Tadukam

Kalā saptadaśī yāsāvamṛtākārarūpiṇī|

iti| Kiṁ ca tadubhayam — Ityāha jananī janakaśceti| Kīdṛsī jananī vimalakalāśrayeti| Vigatā malā avacchedakā yasyāstādṛśī yā kalā paravimarśaikasvabhāvakartṛtālakṣaṇā sā āśraya ālambanaṁ svarūpam yasyāḥ sā śuddhasvātantryaśaktirūpā — Ityarthaḥ|

Ata eva abhinavāyām ādyāyāṁ sṛṣṭau śuddhādhvamārge

Śuddhe'dvani śivaḥ kartā...|

iti nītyā śivasyaiva tatra sākātkāritvān mahaḥ paripūrṇyalakṣaṇaṁ tejaḥsphāro yasyāḥ sā — Ityuktam| Ihādvayanaye hi bhagavāneva svasvātantryamāhātmyādābhāsamātrasāratayā svāvyatiriktamapi vyatiriktatvenevajagadābhāsayati — Ityananyāpekṣiṇaḥ svātantryasyaiva jagadvaicitryanimittatvamuktamavidyāvāsanādīnāṁ bhedābhedavikalpopahatatvājjagadvaicitryanimittatvābhidhānānupapatterata eva bhagavataścidādyanantaśaktisambhave'pi tatsphuraṇamātratvāttāsāṁ tasyā eva prādhānyādihābhidhānam| Yadvakṣyati

Tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ|

iti| Janakaśca kīdṛk — Ityuktaṁ bharitatanuriti| Bharitā sarvākāṅkṣāsaṅkṣayātpāripūrṇyena pūritā tanuḥ svabhāvo yasya so'nanyonmukhatayā svatantraḥ — Iti yāvat| Ata eva pañcabhiścidānandecchājñānakriyātmabhirmukhaiḥ

... śaivī mukhamihocyate|

ityuktyā śaktibhirguptā paripūritā prabandhenānuvartamānā rucirabhilāṣo viśeṣānupādānātkṛtyapañcakaviṣayo yasyāsau sadaiva pañcavidhakṛtyakārī — Ityarthaḥ| Taduktam

Sṛṣṭisaṁhārakartāraṁ vilayasthitikārakam|
Anugrahakaraṁ devaṁ praṇatārtivināśanam||

iti| Tadevamatra visargaprasarasvabhāvatvena jagadvaicitryabījabhūtaṁ śivaśaktisaṅghaṭṭātmakaparatrikaśabdavācyamanākhyātmakaṁ vighnaughapradhvaṁsāya parāmṛṣtam| Taduktam

Tatrāpi śaktyā sahitaḥ svātmamayyā maheśvaraḥ|
Yadā saṅghaṭṭamāsādya samāpattiṁ parāṁ vrajet||
Tadāsya paramaṁ vaktraṁ visargaprasarāspadam|
Anuttaravikāsodyajjagadānandasundaram||
Bhāvivaktrāvibhāgena bījaṁ sarvasya saṁsthitam|
Hṛtspandodyatparāsāranirnāmormyādi tanmatam||
Etatparaṁ trikaṁ sūkṣmaṁ sarvaśaktyavighāgavat|

iti|

Atha ca hṛdayaṁ

Hṛdayaṁ śaktisūtraṁ tu...|

ityādyuktyā śrīsṛṣṭikālyādyakhilaśakticakrāsūtraṇena prasphuradrūpaṁ śrīkālasaṅkarṣaṇīdhāma saṁsphuratāt tādātmyenaikaḥ syām — Ityarthaḥ| Tacca kīdṛśam — Ityuktam anuttarāmṛtakulam iti| Sṛṣṭyādīnāmatraiva layādavidyamānamuttaramanyadyasmādata eva amṛtaṁ svātmacamatkāramātraparamārthamata eva ca kulaṁ

Kulaṁ padamanāmākhyaṁ...|

ityanākhyarūpam — Ityarthaḥ| Anyacca kīdṛk — Ityāha tadubhaya iti| Tacca tad vyākhyāsyamānaṁ sṛṣṭisaṁhārātmakamubhayaṁ tasya yāmalaṁ lolībhāvastataḥ

Cakradvaye'ntaḥ kacati lolībhūtā parā sthitiḥ|

iti| Tathā

Prabhavāpyayayorantarlolībhāvātkramo'vatārākhyaḥ|

ityādinītyā sphuritasattākaḥ sthityātmā vividhaḥ sargastanmayam| Paraiva hyanākhyā bhagavatī saṁvit svasvātantryātsvātmani sṛṣṭyādyavabhāsayati vilāyayati ca — Ityabhiprāyaḥ| Yaduktam

Yasya nityoditā hyekābhāsā kālakṣayaṅkarī|
Rājate hṛdayāmbhojavikāsigaganodare||
Sṛṣṭisthityupasaṁhārarūpā tadbharaṇe ratā|

iti| Tacchabdaparāmṛṣṭamubhayaṁ vyācaṣṭe jananī janakaśceti| Janayati viśvam — Iti jananī parā pārameśvarī sṛṣṭyādicakrādyā sā ca śuddhabodhamātrasvabhāvatvādvimalā yeyamādibhūtā cāndramasī kalā sā āśraya ālambanaṁ gatiryasyāḥ sā sakalajagadāpyāyakāriparāmṛtamayī — Ityarthaḥ| Taduktam

Ūrdhve tu saṁsthitā sṛṣṭiḥ paramānandarūpiṇī|
Pīyuṣavṛṣṭiṁ varṣantī baindavī paramā kalā||

iti| Tathā

Ūrdhve sthitā candrakalā ca śāntā pūrṇāmṛtānandarasena devī|

iti| Ata eva abhinavāyāṁ

Sadā sṛṣṭivinodāya...|

ityādinītyā sadā dyotamānāyāṁ sṛṣṭau bahīrūpatāyāṁ svātantryalakṣaṇaṁ mahasteho tasyāḥ sā — Ityuktam| Janayati bhavasaṁhāram — Iti janako'bhirūpaḥ paraḥ pramātā sa ca pañcānāṁ vāmeśyādivāhaśaktīnāṁ mukhaiścakṣurādīndriyavṛttirūpairdvāraiḥ

Yena yenākṣamārgeṇa yo yo'rthaḥ prabhāsate|
Svāvaṣṭambhabalādyogī tadgatastanmayo bhavet||

ityādinītyā tattadviṣayāharaṇena guptā svāvaṣṭambhabalena parirakṣitā rucirdīptiryasyāsau nikhilabhāvagrasiṣṇutayā samuddīpitaparapramātṛbhāvaḥ — Ityarthaḥ| Ata eva bharitatanustattadbhāvasañcarvaṇena nirākāṅkṣatotpādātsvātmamātraviśrāntyā pūrṇaḥ — Ityarthaḥ| Tadevamatra granthakṛtā sṛṣṭyādikramatrayarūpatāmavabhāsayantyapi tadativartanena parisphurantī kramākramavapuḥ paraivānākhyā pārameśvarī saṁvitparāmṛṣṭā — Ityuktaṁ syāt| Yaduktamasmatparameṣṭhigurubhiḥ

Kramatrayasamāśrayavyatikareṇa yā santataṁ kramatritayalaṅghanaṁ vidadhatī vibhātyuccakaiḥ|
Kramaikavapurakramaprakṛtireva yā dyotate karomi hṛdi tāmahaṁ bhagavatīṁ parāṁ saṁvidam||

iti|

Atha ca hṛdayaṁ nijabalasamudbhūtilakṣaṇaṁ tattvaṁ viśeṣānupādānātsarvasya samyak prakhyopākhyāroheṇa sphuratādvikasatāt — Ityarthaḥ| Tacca kīdṛk tadubhaya iti| Tad ādyārdhavyākhyāsyamānaṁ mātāpitṛlakṣaṇamubhayaṁ tasya yad yāmalamādyayāgādhirūḍhaṁ mithunaṁ tasya parasparaunmukhyena camatkāratāratamyayogātsphuritaḥ sollāso yo'sau bhāva āśayaviśeṣastena yo visargaḥ kṣepaḥ kuṇḍagolākhyadravyaviśeṣaniḥṣyandaḥ sa prakṛtiryasya tad ata eva cānuttare śvetāruṇātmadevatāmayatādyanusandhānena paśuśukraśoṇitavailakṣaṇyādutkṛṣṭa amṛte sāre

... kulamutpattigocaraḥ|

ityuktyā kulamākāro yasya tat| Kiṁ tadubhayam — Ityāha jananī janakaśca iti| Kīdṛśī jananī vimalakalāśrayeti| Vimaleti varṇakalā āśraya ālambanaṁ yasyāḥ sā vimalakalābhidhānā — Ityarthaḥ| Tathā abhinavasṛṣṭimaheti| Abhinavasya śrīmadabhinavaguptasya sṛṣṭirjanma saiva

Nandati pitarastasya nandanti ca pitāmahāḥ|
Adya māheśvaro jātaḥ so'smānsantārayiṣyati||

ityādyukteḥ satputraprasavena kṛtakṛtyatayā camatkārātiśayakāritvena maharutsavo yasyāḥ sā tathā| Tathā janakaśca kīdṛśaḥ pañcamukhaguptaruciḥ| Pañcamukhaḥ siṁhaḥ siṁhagupteti sañjñayā rucirdīptiḥ sarvatra prathā yasyāsau

Tasyātmajaścukhulaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṁhaguptaḥ|

iti vakṣyamāṇadṛśā narasiṁhaguptasañjñayā khyātaḥ — Ityarthaḥ| Asya hi granthakṛtaḥ śrīnarasiṁhaguptavimalākhyau pitarau — iti guravaḥ|

Santi hi padeṣu padaikadeśānprayuñjānāḥ|

iti nītyā bhīmo bhīmasena itivadatrāpi narasiṁhaguptasiṁhaguptapadayoḥ prayogaḥ| Bharitatanuriti

Śivaśaktyātmakaṁ rūpaṁ bhāvayecca parasparam|
Na kuryānmānavīṁ buddhiṁ rāgamohādisaṁyutām||
Jñānabhāvanayā sarvaṁ kartavyaṁ sādhakottamaiḥ|

ityādyuktanītyā dvayorapi śivaśaktisamāveśamayatvābhidhānasyeṣṭeḥ kākākṣinyāyena yojyam| Tadevam evaṁvidhasiddhayoginīprāyapitṛmelakasamutthatayā

Tādṛṅmelakakalikā kalitatanuryo bhavedgarbhe|
Uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṁ bhaktaḥ||

ityuktanītyā svātmani niruttarapādādvayajñānapātratāmabhidadhatā granthakṛtā nikhilaṣaḍardhaśāstrasārasaṅgrahabhūtagranthakaraṇe'pyadhikāraḥ kaṭākṣīkṛtaḥ| Atra ca sambhavantyapi vyākhyāntarāṇi na kṛtāni granthagauravabhayātprakatānupayogācca| Keṣāñcidapi vyākhyāntarāṇāmāsamañjasyamatīva sambhavadapi na prakāśitam| Evaṁ hi

... tasyai hetuṁ na cācaret|

iti vakṣyamāṇadṛśā svātmani samayalopāvahaṁ mahātmanāṁ mahāgurūṇāṁ nindābījamāsūtritam — Iti bhavetko nāma śāntikarmārabhamāṇo vetālotthāpanaṁ kuryādiha cāsmābhistadvyākhyāsāroccayanasyaiva pratijñātattvāttadeva kriyate — Iti taditaratsvayameva sarvatrāsāratayā cinvantu sacetasaḥ — Ityalamanenāpi vacanena prastutamihābhidadhmaḥ||1||

top


 Stanza 2

तदेवं परं त्रिकं परामृश्य परापरमपि पराम्रष्टुमुपक्रममाणः प्रथमं तावत्परां देवीं परामृशति


नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम्।
मातृमानप्रमेयांशशूलाम्बुजकृतास्पदां॥२॥


पराम् पूर्णामत एव भिन्नमपि जगत् स्वात्मन्यभेदरूपतया पालयन्तीमनन्योन्मुखतया च प्रकृष्टाम्

या सा शक्तिर्जगद्धातुः कथिता समवायिनी।

इत्याद्युक्त्या भैरवयोगिनीं नित्यमेव परप्रमात्रवियुक्तत्वात्तदात्मभूतामत एव

इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते।

इत्याद्युक्त्या चिद्रूपा चासौ प्रतिभा प्रज्ञा तामाद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावामत एव देवीं प्रमातुरपि विश्रान्तिधामत्वात्प्रमितिरूपतया द्योतमानामत एव बहिरपि प्रमातृप्रमाणप्रमेयाण्येव अंशा अरारूपा भागा यस्य शूलस्य तत्र यान्यौन्मनसान्यम्बुजानि तत्र कृतास्पदां तदुत्तीर्णतया भासमानां नौमि देहप्राणादिप्रमातृरूपन्यग्भावेन तत्स्वरूपमाविशामि — इत्यर्थः॥२॥

Tadevaṁ paraṁ trikaṁ parāmṛśya parāparamapi parāmraṣṭumupakramamāṇaḥ prathamaṁ tāvatparāṁ devīṁ parāmṛśati


Naumi citpratibhāṁ devīṁ parāṁ bhairavayoginīm|
Mātṛmānaprameyāṁśaśūlāmbujakṛtāspadāṁ||2||


Parām pūrṇāmata eva bhinnamapi jagat svātmanyabhedarūpatayā pālayantīmananyonmukhatayā ca prakṛṣṭām

Yā sā śaktirjagaddhātuḥ kathitā samavāyinī|

ityādyuktyā bhairavayoginīṁ nityameva parapramātraviyuktatvāttadātmabhūtāmata eva

Icchātvaṁ tasya sā devi sisṛkṣoḥ pratipadyate|

ityādyuktyā cidrūpā cāsau pratibhā prajñā tāmādyocchalattātmakatvena bahirullilasiṣāsvabhāvāmata eva devīṁ pramāturapi viśrāntidhāmatvātpramitirūpatayā dyotamānāmata eva bahirapi pramātṛpramāṇaprameyāṇyeva aṁśā arārūpā bhāgā yasya śūlasya tatra yānyaunmanasānyambujāni tatra kṛtāspadāṁ taduttīrṇatayā bhāsamānāṁ naumi dehaprāṇādipramātṛrūpanyagbhāvena tatsvarūpamāviśāmi — Ityarthaḥ||2||

top


 Stanza 3

एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात्क्रमप्राप्तां परापरां देवीं परिहृत्य प्रथमं तावदपरां देवीमभिमुखयति


नौमि देवीं शरीरस्थाम् नृत्यतो भैरवाकृते।
प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम्॥३॥


नृत्यतो

नर्तक आत्मा

इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्विश्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो भैरवाकृतेः पूर्णस्वरूपस्य परमात्मनः शरीरस्थाम्

एवम्भूतमिदं वस्तु भवत्विति यदा पुनः।
जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते॥

इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्यकारितया स्वरूपाविष्टामत एव देवीं जगदुल्लासनक्रीडाकारिणीमपरां भगवतीं नौमीति सम्बन्धः। अत एव बहिरपि विश्वात्मना द्योतमानत्वेऽपि

भेदभावकमायीयतेजोंशग्रसनाच्च तत्।
सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत्॥

इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्त्वात्कृष्णपिङ्गलरूपामित्युक्तं प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीमिति॥३॥

Evamukte'pi parāsvarūpe'parāsvarūpamanabhidhāya tadubhayamayasya parāparasvarūpasya vaktumaśakyatvātkramaprāptāṁ parāparāṁ devīṁ parihṛtya prathamaṁ tāvadaparāṁ devīmabhimukhayati


Naumi devīṁ śarīrasthām nṛtyato bhairavākṛte|
Prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm||3||


Nṛtyato

Nartaka ātmā

iti śivasūtradṛṣṭyā nigūhitasvasvarūpāvaṣṭambhamūlaṁ tattadviśvavaicitryabhūmikāprapañcaṁ prakāśayato bhairavākṛteḥ pūrṇasvarūpasya paramātmanaḥ śarīrasthām

Evambhūtamidaṁ vastu bhavatviti yadā punaḥ|
Jātā tadaiva tadvastu kurvatyatra kriyocyate||

ityādyuktyā tattatpramātṛprameyādyanantābhāsavaicitryakāritayā svarūpāviṣṭāmata eva devīṁ jagadullāsanakrīḍākāriṇīmaparāṁ bhagavatīṁ naumīti sambandhaḥ| Ata eva bahirapi viśvātmanā dyotamānatve'pi

Bhedabhāvakamāyīyatejoṁśagrasanācca tat|
Sarvasaṁhārakatvena kṛṣṇaṁ timirarūpadhṛt||

ityādyuktasvarūpe parapramātaryeva viśrāntattvātkṛṣṇapiṅgalarūpāmityuktaṁ prāvṛṇmeghaghanavyomavidyullekhāvilāsinīmiti||3||

top


 Stanza 4

अथ परापरोभयस्वरूपमयीं परापरां देवीं परमृशति।


दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत्।
स्ताज्ज्ञानशलं सत्पक्षविपक्षोत्कर्तनक्षमम्॥४॥


ज्ञानम्

एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम्।
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते॥

इत्याद्युक्तज्ञानशक्तिस्वभावमप्यन्तरासूत्रितेच्छाक्रियात्मकमत एव परापराशब्दव्यपदेश्यमत एव तत्

लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम्।

इति वक्ष्यमाणनीत्या त्रिशूलमत एव दीप्ताभिरप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिर्ज्योतिश्छटाभिः

यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते।

इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वाद्बन्धरूपस्याणवादिमलत्रयस्य प्लोषकमत एव स्फुरत् शुद्धबोधैकरूपतया स्फुरत्तासारमत एव सञ्चासौ पक्षो जगदानन्दस्तस्य विपक्षाः तदप्रथारूपा निजानन्दाद्या आनन्दा अनानन्दाश्च तेषामुत्कर्तनं पूर्णप्रथात्मकत्वेन क्षपणं तत्र क्षमं समर्थं स्तादिति वाक्यार्थः। तदुक्तम्

जयन्ति जगदानन्दविपक्षक्षपणक्षमाः।
परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः॥

इति॥४॥

Atha parāparobhayasvarūpamayīṁ parāparāṁ devīṁ paramṛśati|


Dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṁ sphurat|
Stājjñānaśalaṁ satpakṣavipakṣotkartanakṣamam||4||


Jñānam

Evametadidaṁ vastu nānyatheti suniścitam|
Jñāpayantī jagatyatra jñānaśaktirnigadyate||

ityādyuktajñānaśaktisvabhāvamapyantarāsūtritecchākriyātmakamata eva parāparāśabdavyapadeśyamata eva tat

Lolībhūtamataḥ śaktitritayaṁ tattriśūlakam|

iti vakṣyamāṇanītyā triśūlamata eva dīptābhirapratihatābhiḥ tattadindriyavṛttirūpābhirjyotiśchaṭābhiḥ

Yatra yatra militā marīcayastatra tatra vibhureva jṛmbhate|

ityādinītyā vakṣyamāṇasvarūpasya bhedapradhānasya bandhahetutvādbandharūpasyāṇavādimalatrayasya ploṣakamata eva sphurat śuddhabodhaikarūpatayā sphurattāsāramata eva sañcāsau pakṣo jagadānandastasya vipakṣāḥ tadaprathārūpā nijānandādyā ānandā anānandāśca teṣāmutkartanaṁ pūrṇaprathātmakatvena kṣapaṇaṁ tatra kṣamaṁ samarthaṁ stāditi vākyārthaḥ| Taduktam

Jayanti jagadānandavipakṣakṣapaṇakṣamāḥ|
Parameśamukhodbhūtajñānacandramarīcayaḥ||

iti||4||

top


 Stanza 5

इदानीमपरमपि त्रिकं पराम्रष्टुमाह


स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः।
तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम्॥५॥


स्वातन्त्र्यरूपा शक्तिर्यस्यासावनन्तशक्तिर्भगवान् शिवः क्रमस्य

मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः॥

इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य सर्गस्य सम्यग्भेदेन शिसृक्षा जगत्सृष्टिनिमित्तं पारमेश्वरी इच्छारूपा शक्तिः क्रमात्मता

क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः।

इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससम्भिन्नं सङ्कुचितात्मरूपं नरत्वमित्येवं येयं नरशक्तिशिवात्मिका विभोर्भगवतः परस्यानुत्तरस्य प्रकाशस्य विभूतिस्तत्तत्स्फुरणात्मत्वेनैश्वर्यं तदेव क्रमेण तत्स्फारसारत्वात्समनन्तरोक्तस्वरूपं देवीत्रयं परप्रकाशात्मकत्वादनुत्तरं स्वं सर्वकर्तृत्वादेरसाधारणम् रूपं प्रथयत्तत्तद्भेददशोदयेऽप्यतिरोदधन्ममात्मनोऽन्तरास्तामैकात्म्येन स्फुरतात् — इत्यर्थः॥५॥

Idānīmaparamapi trikaṁ parāmraṣṭumāha


Svātantryaśaktiḥ kramasaṁsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ|
Tadeva devītrayamantarāstāmanuttaraṁ me prathayatsvarūpam||5||


Svātantryarūpā śaktiryasyāsāvanantaśaktirbhagavān śivaḥ kramasya

Mūrtivaicitryato deśakramamābhāsayatyasau|
Kriyāvaicitryanirbhāsātkālakramamapīśvaraḥ||

ityādyuktanītyā deśakālātmano viśvavaicitryasya sargasya samyagbhedena śisṛkṣā jagatsṛṣṭinimittaṁ pārameśvarī icchārūpā śaktiḥ kramātmatā

Kramo bhedāśrayo bhedo'pyābhāsasadasattvataḥ|

ityādinītyā bhedapradhānaṁ tattadanantābhāsasambhinnaṁ saṅkucitātmarūpaṁ naratvamityevaṁ yeyaṁ naraśaktiśivātmikā vibhorbhagavataḥ parasyānuttarasya prakāśasya vibhūtistattatsphuraṇātmatvenaiśvaryaṁ tadeva krameṇa tatsphārasāratvātsamanantaroktasvarūpaṁ devītrayaṁ paraprakāśātmakatvādanuttaraṁ svaṁ sarvakartṛtvāderasādhāraṇam rūpaṁ prathayattattadbhedadaśodaye'pyatirodadhanmamātmano'ntarāstāmaikātmyena sphuratāt — ityarthaḥ||5||

top


 Stanza 6

एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपानुप्रवेशेनैव युगपद्गणेशवटुकावप्यभिमुखयति


तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव।
देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम्॥६॥


एक एव अनन्यापेक्षतया निःसहायो गणस्य करणचक्रस्य

दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै।

इत्यादिदृशा पतिरहङ्काररूपः प्रभुरत एव तासां समनन्तरोक्तानां देवतानां विभवेन परप्रकाशात्मना स्फारेण

यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते।

इति वक्ष्यमाणनीत्या भवनशीलास्तन्मयतया परिस्फुरन्त्यो या महामरीचयस्तत्तदिन्द्रियदेवतास्तासां यच्चक्रं तत्रेश्वरवदाचरन् निजस्थितिर्यो मम आत्मनः संविदेवानवगाह्यत्वादब्धिः सम्यग्विषयकालुष्यविलायनेन समन्तात्सर्वत एव तत्तदिन्द्रियप्रसृतसंविद्द्वारेणोच्छलयताद्विकासयतात्तदेकमयतामुत्पादयतादित्यर्थः। अब्धिसमुच्छलनसमुचितत्त्वाच्च स्फुरदिन्दुकान्तिरित्युक्तम्। वस्तुतो ह्यपानव्याप्तिरस्यास्तीत्येवंनिर्देशः।

अथ च देवीसुतो वटुकोऽप्येवंविधः किन्तु शरीरस्य धवलिम्ना स्फुरदिन्दुकान्तिः। अस्य हि प्राणव्याप्तिरस्तीत्येवं निर्दिशन्ति गुरवः। देवीसुत इत्युभयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः। तदुक्तम्

देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः।

इति।

गणेशो विघ्नहर्तासौ देवीपुत्रः...।

इति च॥६॥

Evaṁ svadarśanocitadevatāparāmarśānantaraṁ tatsvarūpānupraveśenaiva yugapadgaṇeśavaṭukāvapyabhimukhayati


Taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva|
Devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṁvidabdhim||6||


Eka eva ananyāpekṣatayā niḥsahāyo gaṇasya karaṇacakrasya

Dinakarasamamahadādikagaṇapatitāṁ vahati yo namastasmai|

ityādidṛśā patirahaṅkārarūpaḥ prabhurata eva tāsāṁ samanantaroktānāṁ devatānāṁ vibhavena paraprakāśātmanā sphāreṇa

Yattatra nahi viśrāntaṁ tannabhaḥkusumāyate|

iti vakṣyamāṇanītyā bhavanaśīlāstanmayatayā parisphurantyo yā mahāmarīcayastattadindriyadevatāstāsāṁ yaccakraṁ tatreśvaravadācaran nijasthitiryo mama ātmanaḥ saṁvidevānavagāhyatvādabdhiḥ samyagviṣayakāluṣyavilāyanena samantātsarvata eva tattadindriyaprasṛtasaṁviddvāreṇocchalayatādvikāsayatāttadekamayatāmutpādayatādityarthaḥ| Abdhisamucchalanasamucitattvācca sphuradindukāntirityuktam| Vastuto hyapānavyāptirasyāstītyevaṁnirdeśaḥ|

Atha ca devīsuto vaṭuko'pyevaṁvidhaḥ kintu śarīrasya dhavalimnā sphuradindukāntiḥ| Asya hi prāṇavyāptirastītyevaṁ nirdiśanti guravaḥ| Devīsuta ityubhayorapi kulaśāstrocito'yaṁ vyapadeśaḥ| Taduktam

Devīputro'tra vaṭukaḥ svaśaktiparivāritaḥ|

iti|

Gaṇeśo vighnahartāsau devīputraḥ...|

iti ca||6||

top


 Stanza 7

इह खलु शास्त्रादौ

... स्रोतोभेदं सङ्ख्यानमेव च।
प्रवर्तयेद्गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात्॥

इत्याद्युक्तदृशावश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं कार्यमतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्रप्रकियात्मकत्वेन द्वैविध्येऽपि

नभःस्थिता यथा तारा न भ्राजन्ते रवौ स्थिते।
एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे॥
तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति।

इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधान्यात्

भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये।
तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने॥
कामरूपे महापीठे मच्छन्देन महात्मना।

इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत्प्रथमं कीर्तयति


रागारुणं ग्रन्थिबिलावकीर्णं यो जालमातानवितानवृत्ति।
कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः॥७॥


स सकलकुलशास्त्रावतारकतया प्रसिद्धः

मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः।
छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः॥

इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमेश्वरसमावेशशालित्वाद्विभुर्मम प्रसन्नः स्तात् स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यादित्यर्थः। यो जालं मत्स्यबन्धनमिन्द्रजालप्रायां च मायां बाह्यपथे चकार

अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः।

इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन सङ्कोचापहस्तनादनवधेयतां च निन्ये — इत्यर्थः। तच्च रागेण गैरिकादिद्रव्येण रागतत्त्वेन चारुणं लोहितीकृतमियर्ति गच्छतीत्यर्थानुगमात्तत्तद्भेददशाप्रसररूपं च तथा ग्रन्थिभिर्बन्धनैर्बिलैश्च सलिलनिर्गमनस्थानैः ग्रन्थौ मायाया द्वितीयस्मिन् भेदे बिलैः बिलाकाराभिर्भगसञ्ज्ञाभिर्भोगभूमिभिश्चावकीर्णं व्याप्तं तथा आतानवितानवृत्ति आयामपार्श्वमानयुक्तं विश्वाकारत्वात्सर्वतः प्रसरद्रूपं च तथा कलया विच्छित्तिविशेषेण कलातत्त्वेन चार्थात्क्षितिपर्यन्तेनोम्भितमारब्धम्। यदुक्तम्

मायारूपं भवेज्जालं दारयेत्कुलचिन्तकः।
विश्वाकारं महाजालं नाडीसूत्रनियोजितम्॥
भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकृतम्।
कलारागयुतं चैव...॥

इत्यादि॥७॥

Iha khalu śāstrādau

... srotobhedaṁ saṅkhyānameva ca|
Pravartayedguruṁ svaṁ ca steyī syāttadakīrtanāt||

ityādyuktadṛśāvaśyameva śāstrakāraiḥ svagurvādeḥ kīrtanaṁ kāryamataśca vakṣyamāṇaśāstrasya kulatantraprakiyātmakatvena dvaividhye'pi

Nabhaḥsthitā yathā tārā na bhrājante ravau sthite|
Evaṁ siddhāntatantrāṇi na vibhānti kulāgame||
Tasmātkulādṛte nānyatsaṁsāroddharaṇaṁ prati|

ityādyuktyā kulaprakriyāyāḥ prakriyāntarebhyaḥ prādhānyāt

Bhairavyā bhairavātprāptaṁ yogaṁ vyāpya tataḥ priye|
Tatsakāśāttu siddhena mīnākhyena varānane||
Kāmarūpe mahāpīṭhe macchandena mahātmanā|

ityādinirūpitasthityā tadavatārakaṁ turyanāthameva tāvatprathamaṁ kīrtayati


Rāgāruṇaṁ granthibilāvakīrṇaṁ yo jālamātānavitānavṛtti|
Kalombhitaṁ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ||7||


Sa sakalakulaśāstrāvatārakatayā prasiddhaḥ

Macchāḥ pāśāḥ samākhyātāścapalāścittavṛttayaḥ|
Cheditāstu yadā tena macchandastena kīrtitaḥ||

ityādyuktyā pāśakhaṇḍanasvabhāvo macchanda eva parameśvarasamāveśaśālitvādvibhurmama prasannaḥ stāt svātmadarśanasaṁvibhāgapātratāmāviṣkuryādityarthaḥ| Yo jālaṁ matsyabandhanamindrajālaprāyāṁ ca māyāṁ bāhyapathe cakāra

Aṣṭau siddhā mahātmāno jālapṛṣṭhāḥ sutejasaḥ|

ityādyuktyā turīyatāsvarūpāvahitatvena saṅkocāpahastanādanavadheyatāṁ ca ninye — Ityarthaḥ| Tacca rāgeṇa gairikādidravyeṇa rāgatattvena cāruṇaṁ lohitīkṛtamiyarti gacchatītyarthānugamāttattadbhedadaśāprasararūpaṁ ca tathā granthibhirbandhanairbilaiśca salilanirgamanasthānaiḥ granthau māyāyā dvitīyasmin bhede bilaiḥ bilākārābhirbhagasañjñābhirbhogabhūmibhiścāvakīrṇaṁ vyāptaṁ tathā ātānavitānavṛtti āyāmapārśvamānayuktaṁ viśvākāratvātsarvataḥ prasaradrūpaṁ ca tathā kalayā vicchittiviśeṣeṇa kalātattvena cārthātkṣitiparyantenombhitamārabdham| Yaduktam

Māyārūpaṁ bhavejjālaṁ dārayetkulacintakaḥ|
Viśvākāraṁ mahājālaṁ nāḍīsūtraniyojitam||
Bhuvanākṣasamopetaṁ tattvagranthidṛḍhīkṛtam|
Kalārāgayutaṁ caiva...||

ityādi||7||

top


 Stanza 8

श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन्।
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये।
द्वयाद्वये च निपुणाः क्रमेण शिवशासने।
आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात्॥
स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः।
अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात्॥

इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामर्दकत्रैयम्बकार्धत्रैयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्याद्वक्ष्यमाणतन्त्रप्रक्रियायास्त्रैयम्बकमठिकाश्रयणेनायातिक्रमोऽस्तीति सामान्येन तावद्गुरूनभिमुखयति


त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः।
पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः॥८॥


त्रैयम्बक इत्यभिहिता सन्ततिर्मठिका इत्यर्थः॥८॥

Śrīmacchrīkaṇṭhanāthājñāvaśātsiddhā avātaran|
Tryambakāmardakābhikhyaśrīnāthā advaye dvaye|
Dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane|
Ādyasya cānvayo jajñe dvitīyo duhitṛkramāt||
Sa cārdhatryambakābhikhyaḥ santānaḥ supratiṣṭhitaḥ|
Ataścārdhacatasro'tra maṭhikāḥ santatikramāt||

iti vakṣyamāṇasthityā śrīsantatyāmardakatraiyambakārdhatraiyambakākhyāsu sārdhāsu tisṛṣu maṭhikāsu madhyādvakṣyamāṇatantraprakriyāyāstraiyambakamaṭhikāśrayaṇenāyātikramo'stīti sāmānyena tāvadgurūnabhimukhayati


Traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ|
Pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ||8||


Traiyambaka ityabhihitā santatirmaṭhikā ityarthaḥ||8||

top


 Stanza 9

एवम्

शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम्।
ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया॥
कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम्।
कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने॥
कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया।
अनुग्रहायावतीर्णश्चोदयामास भूतले॥
मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम्।
नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम्॥
ततः स भगवान्देवादादेशं प्राप्य यत्नतः।
ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम्॥

इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिलशास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रैयम्बकसन्तानद्वारेणावतारकत्वादाद्यं कैलासस्थं श्रीश्रीकण्ठनाथाख्यं गुरुं प्रसङ्गान्मठिकान्तरगुरूंश्चोत्कर्षयति


जयति गुरुरेक एव श्रीश्रीकण्ठे भुवि प्रथितः।
तदपरमर्तिर्भगवान् महेश्वरो भूतिराजश्च॥९॥


एक एव गुरुरित्यनेनास्यावतारकत्वं सूचितम्। महेश्वर इति यः श्रीसन्तत्यर्धत्रैयम्बकाख्यमठिकयोर्गुरुतयानेनान्यत्रोक्तः परमेश इतीश इति च। यदाह

भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः।
भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः।
श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुक्रमः।
त्रिकरूपस्त्रिकार्थे मे धियं वर्धयतान्तराम्॥

इति। तदपरमूर्तिरित्यनयोर्भगवदावेशमयत्वं दर्शितम्। यद्यपि

यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः...।

इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे गुरुत्वाभावादिह नमस्काराप्रस्ताव एव। तथापि

तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता।

इत्यादिदृशा सर्वत्रैव गुरूपदेशस्य भावादात्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि निखिलशास्त्रान्तरसारसङ्ग्रहाभिप्रायत्वं प्रकाशितम्। यद्वक्ष्यति

अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम्।
विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान्॥

इति॥९॥

Evam

Śaivādīni rahasyāni pūrvamāsanmahātmanām|
Ṛṣīṇāṁ vaktrakuhare teṣvevānugrahakriyā||
Kalau pravṛtte yāteṣu teṣu durgamagocaram|
Kalāpigrāmapramukhamucchinne śivaśāsane||
Kailāsādrau bhramandevo mūrtyā śrīkaṇṭharūpayā|
Anugrahāyāvatīrṇaścodayāmāsa bhūtale||
Muniṁ durvāsasaṁ nāma bhagavānūrdhvaretasam|
Nocchidyate yathā śāstraṁ rahasyaṁ kuru tādṛśam||
Tataḥ sa bhagavāndevādādeśaṁ prāpya yatnataḥ|
Sasarja mānasaṁ putraṁ tryambakādityanāmakam||

ityādyuktyā kalikāluṣyādvicchinnasya nikhilaśāstropaniṣadbhūtasya ṣaḍardhakramavijñānasya traiyambakasantānadvāreṇāvatārakatvādādyaṁ kailāsasthaṁ śrīśrīkaṇṭhanāthākhyaṁ guruṁ prasaṅgānmaṭhikāntaragurūṁścotkarṣayati


Jayati gurureka eva śrīśrīkaṇṭhe bhuvi prathitaḥ|
Tadaparamartirbhagavān maheśvaro bhūtirājaśca||9||


Eka eva gururityanenāsyāvatārakatvaṁ sūcitam| Maheśvara iti yaḥ śrīsantatyardhatraiyambakākhyamaṭhikayorgurutayānenānyatroktaḥ parameśa itīśa iti ca| Yadāha

Bhaṭṭārikādibhūtyantaḥ śrīmānsiddhodayakramaḥ|
Bhaṭṭādiparameśāntaḥ śrīsantānodayakramaḥ|
Śrīmānbhaṭṭādirīśāntaḥ paramo'tha gurukramaḥ|
Trikarūpastrikārthe me dhiyaṁ vardhayatāntarām||

iti| Tadaparamūrtirityanayorbhagavadāveśamayatvaṁ darśitam| Yadyapi

Yo yatra śāstre'dhikṛtaḥ sa tatra guruḥ...|

iti vakṣyamāṇanītyā maṭhikāntaragurūṇāṁ trikārthe gurutvābhāvādiha namaskārāprastāva eva| Tathāpi

Tasya me sarvaśiṣyasya nopadeśadaridratā|

ityādidṛśā sarvatraiva gurūpadeśasya bhāvādātmani bhūyovidyatvaṁ darśayatā granthakṛtā asya granthasyāpi nikhilaśāstrāntarasārasaṅgrahābhiprāyatvaṁ prakāśitam| Yadvakṣyati

Adhyuṣṭasantatisrotaḥsārabhūtarasāhṛtim|
Vidhāya tantrāloko'yaṁ syandate sakalānrasān||

iti||9||

top


 Stanzas 10-11

पूर्वे जयन्ति गुरव इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन समानेऽपि

... तर्को योगाङ्गमुत्तमम्।

इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्यभिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्या इति विशेषप्रयोजकीकारेण गुरुपरमगुरुपरमेष्ठिनः पुनरपि पराम्रष्टुमाह


श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः।
जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः॥१०॥
तदास्वादभरावेशबृंहितां मतिषट्पदीम्।
गुरोर्लक्ष्मणगुप्तस्य नादसम्मोहिनीं नुमः॥११॥


Pūrve jayanti gurava iti sāmānyena kṛte'pi namaskāre yogāṅgatvena samāne'pi

... tarko yogāṅgamuttamam|

ityādyuktyā paramopādeyasvaprakāśasvātmeśvarapratyabhijñāpanaparasya tarkasya kartāro vyākhyātāraśca paraṁ namaskartavyā iti viśeṣaprayojakīkāreṇa guruparamaguruparameṣṭhinaḥ punarapi parāmraṣṭumāha


Śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ|
Jayanti saṁvidāmodasandarbhā dikprasarpiṇaḥ||10||
Tadāsvādabharāveśabṛṁhitāṁ matiṣaṭpadīm|
Gurorlakṣmaṇaguptasya nādasammohinīṁ numaḥ||11||


top


 Stanza 12

इदानीम्

उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।

इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृतेर्निजमपि पितरमाशीर्वादमुखेन परामृशति


यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः।
स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः॥१२॥


चुखुलक इति लोकप्रसिद्धमस्य नामान्तरम्। गुरुरुत्तम इत्युत्तमत्वस्याचार्यगौरवातिरेकस्मृतिरेव निमित्तमत एव अन्यत्रापि

गुरुभ्योऽपि गरीयांसं जनकं चुखुलाभिधम्।

इत्याद्युक्तम्॥१२॥

Idānīm

Upādhyāyāddaśācārya ācāryāṇāṁ śataṁ pitā|

ityādyuktyā tasyācāryādapi gauravātirekasmṛternijamapi pitaramāśīrvādamukhena parāmṛśati


Yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ|
Sa śrīcukhulako diśyādiṣṭaṁ me gururuttamaḥ||12||


Cukhulaka iti lokaprasiddhamasya nāmāntaram| Gururuttama ityuttamatvasyācāryagauravātirekasmṛtireva nimittamata eva anyatrāpi

Gurubhyo'pi garīyāṁsaṁ janakaṁ cukhulābhidham|

ityādyuktam||12||

top


 Stanza 13

एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमप्युत्कर्षयति


जयताज्जगदुद्घृतिक्षमोऽसौ भगवत्या सह शम्भुनाथ एकः।
यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥१३॥


भगवत्याख्या अस्य दूती कुलप्रक्रियायां हि दूतीमन्तरेण क्वचिदपि कर्मणि नाधिकार इत्यतस्तत्सहभावोपनिबन्धः।

योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम्।
सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः॥
अतः सुरूपां सुभगां सरूपां भाविताशयाम्।
आदाय योषितं कुर्यादर्चनं यजनं हुतम्॥

इति। शास्त्रमार्गो विमलो जात इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम्। यदुक्तमनेनैव

इत्यागमं सकलशास्त्रमहानिधानाच्छ्रीशम्भुनाथवदनादधिगम्य सम्यक्।
शास्त्रे रहस्यरससन्ततिसुन्दरेऽस्मिन् गम्भीरवाचि रचिता विवृतिर्मयेयम्॥

इति॥१३॥

Evaṁ ca tantraprakriyopāsannagurvabhimukhīkaraṇānantaraṁ viśrāntisthānatayā kulaprakriyāgurumapyutkarṣayati


Jayatājjagadudghṛtikṣamo'sau bhagavatyā saha śambhunātha ekaḥ|
Yadudīritaśāsanāṁśubhirme prakaṭo'yaṁ gahano'pi śāstramārgaḥ||13||


Bhagavatyākhyā asya dūtī kulaprakriyāyāṁ hi dūtīmantareṇa kvacidapi karmaṇi nādhikāra ityatastatsahabhāvopanibandhaḥ|

Yoktā saṁvatsarātsiddhiriha puṁsāṁ bhayātmanām|
Sā siddhistattvaniṣṭhānāṁ strīṇāṁ dvādaśabhirdinaiḥ||
Ataḥ surūpāṁ subhagāṁ sarūpāṁ bhāvitāśayām|
Ādāya yoṣitaṁ kuryādarcanaṁ yajanaṁ hutam||

iti| Śāstramārgo vimalo jāta ityanenāsya trikādyāgamavyākhyātṛtvamapi prakāśitam| Yaduktamanenaiva

Ityāgamaṁ sakalaśāstramahānidhānācchrīśambhunāthavadanādadhigamya samyak|
Śāstre rahasyarasasantatisundare'smin gambhīravāci racitā vivṛtirmayeyam||

iti||13||

top


 Stanza 14

इदानीं स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थकारो ग्रन्थकरणं प्रतिजानीते


सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा।
अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते॥१४॥


Idānīṁ svapravṛttiprayojanādi ācakṣāṇo granthakāro granthakaraṇaṁ pratijānīte


Santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā|
Anuttaraṣaḍardhārthakrame tvekāpi nekṣyate||14||


top


 Stanzas 15-16

न चात्र अन्यथा सम्भाव्यम् - इत्यात्मन्याप्तत्वं प्रख्यापयन्नेवं प्रतिज्ञाकरणे सामर्थ्यं दर्शयति


इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः।
अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम्॥१५॥
श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकाङ्घ्रियुगलाद्गुरुसन्ततिर्या।
बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति॥१६॥


तस्य गुरूपरम्परागतस्य ज्ञानस्योपासनं पुनः पुनः चेतसि विनिवेशनं तत उत्थितो योऽसावुपदेष्टव्यविषयो बोधः साक्षात्कारस्तेनोज्ज्वलः सम्यगवगतधर्मा सन् इदं गुरूपदेशात्संशयविपर्यासादिरहितत्त्वेनाधिगतमनुत्तरत्रिकार्थप्रक्रियालक्षणं परान्प्रति चिख्यापयिषया करोत्युपदिशतीत्यर्थः। अभिनवगुप्त इति सकललोकप्रसिद्धनामोदीरणेनाप्याप्तत्त्वमेवोपोद्वलितम्। उक्तं हि

साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चाप्तः।

इति। तच्छब्दपरामृष्टं व्याचष्टे या गुरुसन्ततिरिति गुरुसन्ततिर्गुरुपारम्पर्यमविच्छिन्नतया स्थितं तदुपदिष्टं ज्ञानमित्यर्थः सा च कीदृगित्युक्तम् — बोधान्यपाशविषनुत् इति

यत्किञ्चित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात्।
पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते॥

इत्यादिवक्ष्यमाणनीत्या बोधात्पराच्छिवाद्यदख्यात्यात्म भेदप्रथात्मकमन्यत्तदेव पाशः स एव मोहकत्वाद्विषं तन्नुदति या सा। तथा श्रीभट्टनाथ इति श्रीशम्भुनाथः। श्रीभट्टारिकेति भगवत्याख्यास्य दूती। यदुक्तमनेनैव

भट्टं भट्टारिकानाथं श्रीकण्ठं दृष्टभैरवम्।
भूतिकलाश्रिया युक्तं नृसिंहं वीरमुत्कटम्॥
नानाभिधानमाद्यन्तं वन्दे शम्भुं महागुरुम्।

इति।

स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद्ग्राहयेत्पुनः।

इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य ज्ञानप्रतिपादनाम्नायादिह गुरुतद्दूत्योः समस्कन्धतया उपादानम्॥१६॥

Na cātra anyathā sambhāvyam - Ityātmanyāptatvaṁ prakhyāpayannevaṁ pratijñākaraṇe sāmarthyaṁ darśayati


Ityahaṁ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ|
Arthito racaye spaṣṭāṁ pūrṇārthāṁ prakriyāmimām||15||
Śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṅghriyugalādgurusantatiryā|
Bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo'bhinavagupta idaṁ karoti||16||


Tasya gurūparamparāgatasya jñānasyopāsanaṁ punaḥ punaḥ cetasi viniveśanaṁ tata utthito yo'sāvupadeṣṭavyaviṣayo bodhaḥ sākṣātkārastenojjvalaḥ samyagavagatadharmā san idaṁ gurūpadeśātsaṁśayaviparyāsādirahitattvenādhigatamanuttaratrikārthaprakriyālakṣaṇaṁ parānprati cikhyāpayiṣayā karotyupadiśatītyarthaḥ| Abhinavagupta iti sakalalokaprasiddhanāmodīraṇenāpyāptattvamevopodvalitam| Uktaṁ hi

Sākṣātkṛtadharmā yathādṛṣṭasyārthasya cikhyāpayiṣayā prayukta upadeṣṭā cāptaḥ|

iti| Tacchabdaparāmṛṣṭaṁ vyācaṣṭe yā gurusantatiriti gurusantatirgurupāramparyamavicchinnatayā sthitaṁ tadupadiṣṭaṁ jñānamityarthaḥ sā ca kīdṛgityuktam — Bodhānyapāśaviṣanut iti

Yatkiñcitparamādvaitasaṁvitsvātantryasundarāt|
Parācchivāduktarūpādanyattatpāśa ucyate||

ityādivakṣyamāṇanītyā bodhātparācchivādyadakhyātyātma bhedaprathātmakamanyattadeva pāśaḥ sa eva mohakatvādviṣaṁ tannudati yā sā| Tathā śrībhaṭṭanātha iti śrīśambhunāthaḥ| Śrībhaṭṭāriketi bhagavatyākhyāsya dūtī| Yaduktamanenaiva

Bhaṭṭaṁ bhaṭṭārikānāthaṁ śrīkaṇṭhaṁ dṛṣṭabhairavam|
Bhūtikalāśriyā yuktaṁ nṛsiṁhaṁ vīramutkaṭam||
Nānābhidhānamādyantaṁ vande śambhuṁ mahāgurum|

iti|

Strīmukhe nikṣipetprājñaḥ strīmukhādgrāhayetpunaḥ|

ityādyukteḥ kulaprakriyāyāṁ dūtīmukhenaiva śiṣyasya jñānapratipādanāmnāyādiha gurutaddūtyoḥ samaskandhatayā upādānam||16||

top


 Stanza 17

ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय सम्भवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यत इत्याशङ्क्याह


न तदस्तीह यन्न श्रीमालिनीविजयोत्तरे।
देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः॥१७॥


श्रीमालिनीविजयोत्तर इति नादिफान्ताया मालिन्या विजयेन सर्वोत्कर्षेणोत्तरति सर्वस्रोतोभ्यः प्लवते सारभूतत्वात्सर्वशास्त्राणाम्॥१७॥

Nanu sāmānyena trikadarśanaprakriyākaraṇaṁ pratijñāya sambhavatyapi tadarthābhidhāyini śāstrajāte kimiti śrīmālinīvijayottaramevādhikṛtya tannirvāhayiṣyata ityāśaṅkyāha


Na tadastīha yanna śrīmālinīvijayottare|
Devadevena nirdiṣṭaṁ svaśabdenātha liṅgataḥ||17||


Śrīmālinīvijayottara iti nādiphāntāyā mālinyā vijayena sarvotkarṣeṇottarati sarvasrotobhyaḥ plavate sārabhūtatvātsarvaśāstrāṇām||17||

top


 Stanza 18

एतदेवाह


दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः।
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥


इह खलु परपरामर्शसारबोधात्मिकायां परस्यां वाचि सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकतयैवोज्जृम्भमाणं सत् पश्यन्तीदशायां वाच्यवाचकाविभागस्वभावत्वेनासाधारणतयाहम्प्रत्यवमशार्त्मा अन्तरुदेत्यत एव हि तत्र प्रत्यवमर्शकेन प्रमात्रा परामृश्यमानो वाच्योऽर्थोऽहन्ताच्छादित एव स्फुरति तदनु तदेव मध्यमाभूमिकायामन्तरेव वेद्यवेदकप्रपञ्चोदयाद्भिन्नवाच्यवाचकस्वभावतया उल्लसति। तत्र हि परमेश्वर एव चिदानन्देच्छाज्ञानक्रियात्मकवक्त्रपञ्चकासूत्रणेन सदाशिवेश्वरदशामधिशयानस्तद्वक्त्रपञ्चकमेलनया पञ्चस्रोतोमयमभेदभेदाभेदभेददशोट्टङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्म निखिलं शास्त्रमवतारयति यद्बहिर्वैखरीदशायां स्फुटतामियात्। तथाहि — प्रथममीशानतत्पुरुषसद्योजातैरेकैकस्योद्बुभूषुभिः सद्भिर्भेदत्रयमुल्लासितमुद्भूतैश्च — इत्येकैकभेदाः षट् त्रिभिरप्येभिः सम्भूय उल्लासित एको भेद ईशतत्पुरुषावीशसद्योजातौ सद्योजाततत्पुरुषाविति द्व्यात्मना सम्भूयाप्येभिस्त्रिभिर्भेदत्रयं समुल्लासितम् — इत्येते भेदप्रधाना दश शिवभेदाः। तदुक्तम्

ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः।
एककैः षड्भिरेकेन त्रिकेण द्व्यात्मकैस्त्रिभिः॥
तदित्थं शिवभेदानां दशानामभवत्स्थितिः।

इति। एषामेव च वामदेवाघोरमेलनया अष्टादश रुद्रभेदा भवन्ति। तथा च तत्रैककेन वामदेवाघोरात्मभेदेन भेदद्वयमेव पञ्चविधत्वेऽपीशादेर्वक्त्रत्रयस्य शिवभेदेषूक्तत्वादुक्तस्य च पुनर्वचनानुपत्तेस्तथा द्व्यात्मकत्वेन भेदत्रयस्य तेन पञ्चानां त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषूक्तत्वात्। तत्पुरुषसद्योजातयोस्त्वेवं स्वभावाभावात्ताभ्यां सह असङ्गतेर्भेदचतुष्टयाभावादीशवामावीशाघोरावघोरवामौ — इति द्व्यात्मकं भेदत्रयमेवावशिष्यते — इति त्रयो द्विकभेदाः। तथा पञ्चानामापीशतत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन सम्मीलनायामीशानस्य क्रमेणेतरवक्त्रसम्भेदे षट् तत्पुरुषस्य त्रयस्तथा सद्योजातस्य तदवशिष्टवक्त्रसम्भेदेऽप्येक एव — इति दशविधत्वेऽपीशतत्पुरुषसद्योजातात्मनः प्रथमत्रिकस्य शिवभेदेषूक्तत्वादीशवामाघोरात्मनः शिष्टस्य त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च त्र्यात्मकभेदाष्टकमेवावशिष्यते — इत्यष्टावेव त्रिकभेदाः। अत एवैकककथनं चिन्त्यमिति न वाच्यम् — तत्पुरुषाजातवामाघोराणां हि द्व्यात्मकतया चतुरात्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितस्त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां निषेधः प्रसृज्यते — इति भेदसप्तककथनमपि न्याय्यं न स्यात् — इत्यलं बहुना। तथा पञ्चानाममप्येषां चतुरात्मकत्वेन सम्मीलनाया पञ्चविधत्वेऽपि नराजातवामाघोराणामुक्तयुक्त्या सङ्गत्यभावाच्चत्वारश्चतुर्भेदाः सर्वेषामप्येषां सम्मीलनायां पञ्चकभेद एक एव — इत्येवमष्टादश भेदाभेदप्रधाना रुद्रभेदाः। तदुक्तम्

यदा त्रयाणां वक्त्राणां वामदक्षिणसङ्गतिः।
तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः॥
चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः।
इति विंशतिमध्यात्तु नराजातावसङ्गतिम्॥
वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ।
ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम्॥
तत्रापि वामदेवीयमेकं तदुपरि स्थितम्।
स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः॥
रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता।

इति। एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्तरत उक्तं तद्यथा

स्रोतस्यूर्ध्वे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा।
कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः॥
दीप्त... न्तरं पुनः।
शिवभेदाः समाख्याता रुद्रभेदांस्त्विमाञ्छृणु॥
विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम्।
मुखबिम्बं च सिद्धं च सन्तानं नारसिंहकम्॥
चन्द्रांशुं वीरभद्रं च आग्नेयं च स्वयम्भुवम्।
विसरं रौरवाः पञ्च विमलं किरणं तथा॥
ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि।
अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः॥

अत्र चानेनैव

... शिवैरूक्तः शिवाभिधः।
भेदो रुद्रैश्च रुद्राख्य इति भेदो निरूपितः॥

वसुभिरष्टभिर्गुणिता अष्टो चतुःषष्टिर्भैरव भेदाः। तथा चाद्वयस्वभावे स्वरूपे शिवशक्तितत्सङ्घट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येकमुहुभूषूद्भूततिरोधित्सुतिरोहितात्मकतया चतूरूपत्वेन भेदषोडशात्मकमितरद्वक्त्रचतुष्टयं यदा युगपदन्तर्लीनतामेति तदैषां परस्परमेलनया चतुःषष्टिद्वयप्रधाना भैरवभेदाः। तदुक्तम्

यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम्।
तदप्यन्तःकुताशेषस्पष्टभावसुनिर्भरम्॥
सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत्।
भेदभावकमायीयतेजोंऽशग्रसनात्मकम्॥
तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम्।
उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम्॥
इत्थं युगपदेवैतद्भेदषोडशकात्मकम्।
दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत्॥
अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम्।

इति। एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्तरत उक्तम्। तद्यथा

अन्यत्सङ्क्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना।
तच्च भेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः॥
भैरवं यामलं चैव मताख्यं मङ्गलं तथा।
चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम्॥
वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते।
एतत्सादाशिवं चक्रं कथयामि समासतः॥
स्वच्छन्दो भैरवश्चण्डः क्रोध उन्मत्तभैरवः।
असिताङ्गो महोच्छुष्मः कपालीशस्तथैव च॥
एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः।
ब्रह्मयामलमित्युक्तं विष्णुयामलकं तथा॥
स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम्।
सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम्॥
अतः परं महादेवि मतभेदाञ्छृणुष्व मे।
रक्ताख्यं लम्पटाख्यं च मतं लक्ष्म्यास्तथैव च॥
पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम्।
उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टकं स्मृतम्॥
चण्डभेदाः स्मृता ह्येते भैरवे वीरवन्दिते।
भैरवी प्रथमा प्रोक्ता पिचुतन्त्रसमुद्भवा॥
सा द्विधा भेदतः ख्याता तृतीया तत उच्यते।
ब्राह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी॥
चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला।
एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः॥
प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम्।
तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम्॥
पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसञ्ज्ञकम्।
सप्तमं गुह्यचक्रं च खचक्रं चाष्टमं स्मृतम्॥
एष वै चक्रभेदोऽयमसिताङ्गेन भासितः।
अन्धकं रुरुभेदं च अजाख्य मूलसञ्ज्ञकम्॥
वर्णभण्ठं विडङ्गं च ज्वालिनं मातृरोदनम्।
कीर्तिताः परमेशेन रुरुणा परमेश्वरि॥
भैरवी चित्रिका चैव हंसाख्या च कदम्बिका।
हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान्॥
एते वागीशभेदास्तु कपालीशेन भाषिताः।
भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका॥
वीणामणिस्तृतीया तु सम्मोहं तु चतुर्थकम्।
पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम्॥
कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः।
एते देवि शिखाभेदा उन्मत्तेन च भासिताः॥
एतत्सादाशिवं चक्रमष्टाष्टकविभेदतः॥

इति। तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकारमित्यर्थः। यत्तु श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य

अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा।

इत्यादि। तथा

पश्चिमे भूततन्त्राणि...।

तथा

दक्षिणे दक्षिणो मार्गश्चतुर्विंशतिभेदतः।

इत्यादि। तथा

वामदेवात्तु यज्जातमन्यत्तत्सामृतं शृणु।

इत्यादि अन्यभेदोपभेदवैचित्र्यमुक्तं तदेकैकस्य वक्त्रस्य पञ्चवक्त्रात्मकत्वादेतद्भेदजातोपभेदात्मकमेव — इति तत एव सङ्गृहीतमिति न पृथगिहायस्तम्। तदुक्तम्

एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते।
दशाष्टादशभेदस्य ततो भेदेष्वसङ्ख्यता॥

इति। अतश्च भेदभेदाभेदाभेदप्रतिपादकं शिवरुद्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतमिति सिद्धान्तः। तदुक्तम्

तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा।
वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते॥
भेदेन भेदाभेदेन तथैवाभेदभागिना।

इति। एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेशवामाघोरात्मकं षष्ठं त्रिकं परादिदेवीत्रयविश्रान्तिधामतया क्रोडीकृत्य

पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः।
यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठितम्॥

इत्याद्युक्त्या परमाद्वयामृतपरिप्लावितं विदध्यादन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात्। तदुक्तम्

ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः।
भैरवः परमार्थोद्यद्द्रवबृंहितशक्तिकः॥
ईशानवामदक्षासु तासु शक्तित्रयं क्रमात्।
अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः॥
ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च।
तद्धाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम्॥

इति। ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं प्रमाणम्। नन्वत्रोक्तमेवानेन गुरुपारम्पर्यलक्षणं प्रमाणम्। यदाह

इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा।
शास्त्रमस्मद्गुरुगृहे सम्प्रदायक्रमात्स्थितम्॥

इति। ननु यदेवात्र पुम्बुद्धिप्रभवत्वं चोद्यं तदेवोत्तरीकृतम् — इत्यपूर्वमिदं पाण्डित्यं तेनागमः कश्चन संवादनीयो येनैतत्समाहितं स्यान्नैतद् अविगीतैव हि प्रसिद्धिरागम इत्युच्यते यदुक्तम्

प्रसिद्धिरागमो लोके युक्तिमानथवेतरः।
विद्यायामप्यविद्यायां प्रमाणमविगानतः॥
प्रसिद्धिरवगीता हि सत्या वागैश्वरी मता।
तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः॥

इति। सा चात्र विद्यत एवाविगानेन महात्मनां महागुरूणामिति किमत्र प्रमाणान्तरान्वेषणेन। यदि चार्वाग्दृशां भवादृशामेवंविधा श्रुतिः कर्णगोचरं न गता — तावतैव एतन्नोपपद्यत इति न वक्तुं शक्यम् नहि प्रमाणाभावात्प्रमेयस्याप्यभावः स्यात्। न चैते विप्रलम्भका येनैवमन्यथोपदिशेयुरेतदुपदेशमूलतयैव निखिलस्य शैवशास्त्रागमार्थस्य प्रयोगदर्शनात्। तेन यथा मन्वादिस्मृतावुत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूता श्रुतिः कल्प्यते तथेहापि ज्ञेयम्। नह्येविधां श्रुतिमदृष्ट्वा साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमुपदिशेयुरित्यलं महागुरूणामुपदेशपरीक्षणदुःशिक्षया। ननु शास्त्राणाम्

यतः शिवोद्भवाः सर्वे शिवधामफलप्रदाः।

इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्तीह किन्निबन्धनमेषामेवं नानात्वमुक्तं सत्यम् — किन्त्वनुग्राह्याशयभेदादेषां नानात्वं कल्पितम्। यदुक्तम्

शर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः।
अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते॥
फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथायथम्।

इति। ननु यद्येवं तत्

वेदादिभ्यः परं शैवं शैवाद्वामं च दक्षिणम्।
दक्षिणाच्च परं कौलं कौलात्परतरं नहि॥

इत्यादिनोक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यान्नैतत् — द्वारद्वारिभावेनैषामुपायोपेयभावस्योक्तत्वात्तेन परमाद्वयोपदेशप्रतिपादकमेव शास्त्रं शिवसद्भावलाभैकफलम् — इत्यवसेयम्। तदेव परमपदप्राप्तौ साक्षादुपायभूतत्वादुत्कृष्टम्। एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्योक्तम् तत्तत एव स्वयमवधार्यं ग्रन्थगौरवभयात्तु प्रतिपदं न संवादितम्। अत एवाह तत्सारं त्रिकशास्त्रमिति। तदुक्तम्

वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम्।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम्॥

इति। अनेनैवाशयेन च

वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित्।
संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः॥

इत्यादि श्रीनिशाचारादावुक्तम्। तच्च सिद्धानामकमालिन्याख्यखण्डत्रयात्मकत्वात्त्रिविधम्। तत्र क्रिया प्रधानं सिद्धातन्त्रं ज्ञानप्रधानं नामकं तन्त्रं तदुभयमयं मालिनीमतमिति तदेव मुख्यं यदाह — तत्सारं मालिनीमतमिति। एवं च न तदस्तीह यन्न इत्यादि युक्तमेवोक्तम्॥१८॥

Etadevāha


Daśāṣṭādaśavasvaṣṭabhinnaṁ yacchāsanaṁ vibhoḥ|
Tatsāraṁ trikaśāstraṁ hi tatsāraṁ mālinīmatam||18||


Iha khalu paraparāmarśasārabodhātmikāyāṁ parasyāṁ vāci sarvabhāvanirbharatvātsarvaṁ śāstraṁ parabodhātmakatayaivojjṛmbhamāṇaṁ sat paśyantīdaśāyāṁ vācyavācakāvibhāgasvabhāvatvenāsādhāraṇatayāhampratyavamaśārtmā antarudetyata eva hi tatra pratyavamarśakena pramātrā parāmṛśyamāno vācyo'rtho'hantācchādita eva sphurati tadanu tadeva madhyamābhūmikāyāmantareva vedyavedakaprapañcodayādbhinnavācyavācakasvabhāvatayā ullasati| Tatra hi parameśvara eva cidānandecchājñānakriyātmakavaktrapañcakāsūtraṇena sadāśiveśvaradaśāmadhiśayānastadvaktrapañcakamelanayā pañcasrotomayamabhedabhedābhedabhedadaśoṭṭaṅkanena tattadbhedaprabhedavaicitryātma nikhilaṁ śāstramavatārayati yadbahirvaikharīdaśāyāṁ sphuṭatāmiyāt| Tathāhi — prathamamīśānatatpuruṣasadyojātairekaikasyodbubhūṣubhiḥ sadbhirbhedatrayamullāsitamudbhūtaiśca — Ityekaikabhedāḥ ṣaṭ tribhirapyebhiḥ sambhūya ullāsita eko bheda īśatatpuruṣāvīśasadyojātau sadyojātatatpuruṣāviti dvyātmanā sambhūyāpyebhistribhirbhedatrayaṁ samullāsitam — Ityete bhedapradhānā daśa śivabhedāḥ| Taduktam

Īśatatpuruṣājātairudbhūtairudbubhūṣubhiḥ|
Ekakaiḥ ṣaḍbhirekena trikeṇa dvyātmakaistribhiḥ||
Taditthaṁ śivabhedānāṁ daśānāmabhavatsthitiḥ|

iti| Eṣāmeva ca vāmadevāghoramelanayā aṣṭādaśa rudrabhedā bhavanti| Tathā ca tatraikakena vāmadevāghorātmabhedena bhedadvayameva pañcavidhatve'pīśādervaktratrayasya śivabhedeṣūktatvāduktasya ca punarvacanānupattestathā dvyātmakatvena bhedatrayasya tena pañcānāṁ tryātmakatvena bhedatrayasya śivabhedeṣūktatvāt| Tatpuruṣasadyojātayostvevaṁ svabhāvābhāvāttābhyāṁ saha asaṅgaterbhedacatuṣṭayābhāvādīśavāmāvīśāghorāvaghoravāmau — Iti dvyātmakaṁ bhedatrayamevāvaśiṣyate — Iti trayo dvikabhedāḥ| Tathā pañcānāmāpīśatatpuruṣājātavāmāghorāṇāṁ tryātmakatvena sammīlanāyāmīśānasya krameṇetaravaktrasambhede ṣaṭ tatpuruṣasya trayastathā sadyojātasya tadavaśiṣṭavaktrasambhede'pyeka eva — Iti daśavidhatve'pīśatatpuruṣasadyojātātmanaḥ prathamatrikasya śivabhedeṣūktatvādīśavāmāghorātmanaḥ śiṣṭasya trikasya vyāpārāntareṇa niyokṣyamāṇatvācca tryātmakabhedāṣṭakamevāvaśiṣyate — Ityaṣṭāveva trikabhedāḥ| Ata evaikakakathanaṁ cintyamiti na vācyam — Tatpuruṣājātavāmāghorāṇāṁ hi dvyātmakatayā caturātmakatayā vā jñānajanane saṁyoganiṣedho vivakṣitastryātmakatāyāmapi tathābhāve hi bahūnāṁ bhedānāṁ niṣedhaḥ prasṛjyate — Iti bhedasaptakakathanamapi nyāyyaṁ na syāt — Ityalaṁ bahunā| Tathā pañcānāmamapyeṣāṁ caturātmakatvena sammīlanāyā pañcavidhatve'pi narājātavāmāghorāṇāmuktayuktyā saṅgatyabhāvāccatvāraścaturbhedāḥ sarveṣāmapyeṣāṁ sammīlanāyāṁ pañcakabheda eka eva — Ityevamaṣṭādaśa bhedābhedapradhānā rudrabhedāḥ| Taduktam

Yadā trayāṇāṁ vaktrāṇāṁ vāmadakṣiṇasaṅgatiḥ|
Tadā sapta dvikabhedā aṣṭau caiva trikātmakāḥ||
Catuṣkāścāpi catvāraḥ pañcakastvekarūpakaḥ|
Iti viṁśatimadhyāttu narājātāvasaṅgatim||
Vāmāghoradvaye yātaḥ svātantryātpūrvapaścimau|
Jñānaṁ bhajete naiveti bhedaṣoḍaśakaṁ sthitam||
Tatrāpi vāmadevīyamekaṁ tadupari sthitam|
Svarūpaṁ bhairavīyaṁ ca tenāṣṭādaśadhā sthitiḥ||
Rudrabhedasya śāstreṣu śivenaivaṁ nirūpitā|

iti| Etacca śrīśrīkaṇṭhyāmabhidhānapūrvaṁ vistarata uktaṁ tadyathā

Srotasyūrdhve bhavejjñānaṁ śivarudrābhidhaṁ dvidhā|
Kāmajaṁ yogajaṁ cintyaṁ maukuṭaṁ cāṁśumatpunaḥ||
Dīpta... ntaraṁ punaḥ|
Śivabhedāḥ samākhyātā rudrabhedāṁstvimāñchṛṇu||
Vijayaṁ caiva niḥśvāsaṁ madgītaṁ pārameśvaram|
Mukhabimbaṁ ca siddhaṁ ca santānaṁ nārasiṁhakam||
Candrāṁśuṁ vīrabhadraṁ ca āgneyaṁ ca svayambhuvam|
Visaraṁ rauravāḥ pañca vimalaṁ kiraṇaṁ tathā||
Lalitaṁ saurabheyaṁ ca tantrāṇyāhurmaheśvari|
Aṣṭāviṁśatirityevamūrdhvasrotovinirgatāḥ||

Atra cānenaiva

... śivairūktaḥ śivābhidhaḥ|
Bhedo rudraiśca rudrākhya iti bhedo nirūpitaḥ||

Vasubhiraṣṭabhirguṇitā aṣṭo catuḥṣaṣṭirbhairava bhedāḥ| Tathā cādvayasvabhāve svarūpe śivaśaktitatsaṅghaṭṭākhyayoginīvaktrātmani dakṣiṇavaktre pratyekamuhubhūṣūdbhūtatirodhitsutirohitātmakatayā catūrūpatvena bhedaṣoḍaśātmakamitaradvaktracatuṣṭayaṁ yadā yugapadantarlīnatāmeti tadaiṣāṁ parasparamelanayā catuḥṣaṣṭidvayapradhānā bhairavabhedāḥ| Taduktam

Yaccānte dakṣiṇaṁ hārdaṁ liṅgaṁ hṛtparamaṁ matam|
Tadapyantaḥkutāśeṣaspaṣṭabhāvasunirbharam||
Sarvasaṁhārakatvācca kṛṣṇaṁ timirarūpadhṛt|
Bhedabhāvakamāyīyatejoṁ'śagrasanātmakam||
Tatrāntarlīnatāṁ yāti yāvadvaktracatuṣṭayam|
Udbubhūṣu tathodbhūtaṁ tirodhitsu tirohitam||
Itthaṁ yugapadevaitadbhedaṣoḍaśakātmakam|
Dakṣe vaisargike hārde svatantre'tha śive viśat||
Aṣṭāṣṭakātma tacchāstraṁ yugapadbhairavābhidham|

iti| Etacca śrīśrīkaṇṭhyāmabhidhānapūrvaṁ vistarata uktam| Tadyathā

Anyatsaṅkṣepato vakṣye gītaṁ yatparameṣṭhinā|
Tacca bhedaiḥ pravakṣyāmi catuḥṣaṣṭiṁ vibhāgaśaḥ||
Bhairavaṁ yāmalaṁ caiva matākhyaṁ maṅgalaṁ tathā|
Cakrāṣṭakaṁ śikhāṣṭakaṁ bahurūpaṁ ca saptamam||
Vāgīśaṁ cāṣṭamaṁ proktamityaṣṭau vīravandite|
Etatsādāśivaṁ cakraṁ kathayāmi samāsataḥ||
Svacchando bhairavaścaṇḍaḥ krodha unmattabhairavaḥ|
Asitāṅgo mahocchuṣmaḥ kapālīśastathaiva ca||
Ete svacchandarūpāstu bahurūpeṇa bhāṣitāḥ|
Brahmayāmalamityuktaṁ viṣṇuyāmalakaṁ tathā||
Svacchandaśca ruruścaiva ṣaṣṭhaṁ cātharvaṇaṁ smṛtam|
Saptamaṁ rudramityuktaṁ vetālaṁ cāṣṭamaṁ smṛtam||
Ataḥ paraṁ mahādevi matabhedāñchṛṇuṣva me|
Raktākhyaṁ lampaṭākhyaṁ ca mataṁ lakṣmyāstathaiva ca||
Pañcamaṁ cālikā caiva piṅgalādyaṁ ca ṣaṣṭhakam|
Utphullakaṁ mataṁ cānyadviśvādyaṁ cāṣṭakaṁ smṛtam||
Caṇḍabhedāḥ smṛtā hyete bhairave vīravandite|
Bhairavī prathamā proktā picutantrasamudbhavā||
Sā dvidhā bhedataḥ khyātā tṛtīyā tata ucyate|
Brāhmī kalā caturthī tu vijayākhyā ca pañcamī||
Candrākhyā caiva ṣaṣṭhī tu maṅgalā sarvamaṅgalā|
Eṣa maṅgalabhedo'yaṁ krodheśena tu bhāṣitaḥ||
Prathamaṁ mantracakraṁ tu varṇacakraṁ dvitīyakam|
Tṛtīyaṁ śakticakraṁ tu kalācakraṁ caturthakam||
Pañcamaṁ binducakraṁ tu ṣaṣṭhaṁ vai nādasañjñakam|
Saptamaṁ guhyacakraṁ ca khacakraṁ cāṣṭamaṁ smṛtam||
Eṣa vai cakrabhedo'yamasitāṅgena bhāsitaḥ|
Andhakaṁ rurubhedaṁ ca ajākhya mūlasañjñakam||
Varṇabhaṇṭhaṁ viḍaṅgaṁ ca jvālinaṁ mātṛrodanam|
Kīrtitāḥ parameśena ruruṇā parameśvari||
Bhairavī citrikā caiva haṁsākhyā ca kadambikā|
Hṛllekhā candralekhā ca vidyullekhā ca vidyumān||
Ete vāgīśabhedāstu kapālīśena bhāṣitāḥ|
Bhairavī tu śikhā proktā vīṇā caiva dvitīyikā||
Vīṇāmaṇistṛtīyā tu sammohaṁ tu caturthakam|
Pañcamaṁ ḍāmaraṁ nāma ṣaṣṭhaṁ caivāpyatharvakam||
Kabandhaṁ saptamaṁ khyātaṁ śiraśchedo'ṣṭamaḥ smṛtaḥ|
Ete devi śikhābhedā unmattena ca bhāsitāḥ||
Etatsādāśivaṁ cakramaṣṭāṣṭakavibhedataḥ||

iti| Tairbhinnaṁ bhedopabhedavaicitryātmanā nānāprakāramityarthaḥ| Yattu śrīśrīkaṇṭhyāṁ tatpuruṣavaktramuddiśya

Aṣṭāviṁśatibhedaistu gāruḍaṁ hṛdayaṁ purā|

ityādi| Tathā

Paścime bhūtatantrāṇi...|

Tathā

Dakṣiṇe dakṣiṇo mārgaścaturviṁśatibhedataḥ|

ityādi| Tathā

Vāmadevāttu yajjātamanyattatsāmṛtaṁ śṛṇu|

ityādi anyabhedopabhedavaicitryamuktaṁ tadekaikasya vaktrasya pañcavaktrātmakatvādetadbhedajātopabhedātmakameva — Iti tata eva saṅgṛhītamiti na pṛthagihāyastam| Taduktam

Ekaikaṁ pañcavaktraṁ ca vaktraṁ yasmātpragīyate|
Daśāṣṭādaśabhedasya tato bhedeṣvasaṅkhyatā||

iti| Ataśca bhedabhedābhedābhedapratipādakaṁ śivarudrabhairavākhyaṁ tridhaivedaṁ śāstramudbhūtamiti siddhāntaḥ| Taduktam

Tantraṁ jajñe rudraśivabhairavākhyamidaṁ tridhā|
Vastuto hi tridhaiveyaṁ jñānasattā vijṛmbhate||
Bhedena bhedābhedena tathaivābhedabhāginā|

iti| Evaṁ ca bhedādyātmakamapīdaṁ śāstraṁ parameśvareśavāmāghorātmakaṁ ṣaṣṭhaṁ trikaṁ parādidevītrayaviśrāntidhāmatayā kroḍīkṛtya

Puṣpe gandhastile tailaṁ dehe jīvo jale rasaḥ|
Yathā tathaiva śāstrāṇāṁ kulamantaḥpratiṣṭhitam||

ityādyuktyā paramādvayāmṛtapariplāvitaṁ vidadhyādanyathā hyasya parapadaprāptinimittatvaṁ na syāt| Taduktam

Tato'pi saṁhṛtāśeṣabhāvopādhisunirbharaḥ|
Bhairavaḥ paramārthodyaddravabṛṁhitaśaktikaḥ||
Īśānavāmadakṣāsu tāsu śaktitrayaṁ kramāt|
Aparādiparāprāntaṁ kroḍīkṛtya trikaṁ sthitaḥ||
Ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca|
Taddhārāprāntarūḍhāni prāpayyābhedabhūmikām||

iti| Nanu evaṁvidhā śrutirna kācidupalabhyata iti kiṁ pramāṇam| Nanvatroktamevānena gurupāramparyalakṣaṇaṁ pramāṇam| Yadāha

Itthaṁ madhye vibhinnaṁ tattrikameva tathā tathā|
Śāstramasmadgurugṛhe sampradāyakramātsthitam||

iti| Nanu yadevātra pumbuddhiprabhavatvaṁ codyaṁ tadevottarīkṛtam — Ityapūrvamidaṁ pāṇḍityaṁ tenāgamaḥ kaścana saṁvādanīyo yenaitatsamāhitaṁ syānnaitad avigītaiva hi prasiddhirāgama ityucyate yaduktam

Prasiddhirāgamo loke yuktimānathavetaraḥ|
Vidyāyāmapyavidyāyāṁ pramāṇamavigānataḥ||
Prasiddhiravagītā hi satyā vāgaiśvarī matā|
Tathā yatra yathā siddhaṁ tadgrāhyamaviśaṅkitaiḥ||

iti| Sā cātra vidyata evāvigānena mahātmanāṁ mahāgurūṇāmiti kimatra pramāṇāntarānveṣaṇena| Yadi cārvāgdṛśāṁ bhavādṛśāmevaṁvidhā śrutiḥ karṇagocaraṁ na gatā — Tāvataiva etannopapadyata iti na vaktuṁ śakyam nahi pramāṇābhāvātprameyasyāpyabhāvaḥ syāt| Na caite vipralambhakā yenaivamanyathopadiśeyuretadupadeśamūlatayaiva nikhilasya śaivaśāstrāgamārthasya prayogadarśanāt| Tena yathā manvādismṛtāvutsannaśākhāmūlatvādaṣṭakādiyāgānāṁ mūlabhūtā śrutiḥ kalpyate tathehāpi jñeyam| Nahyevidhāṁ śrutimadṛṣṭvā sākṣātkṛtanikhilaśaivāgamasatattvāsta evamupadiśeyurityalaṁ mahāgurūṇāmupadeśaparīkṣaṇaduḥśikṣayā| Nanu śāstrāṇām

Yataḥ śivodbhavāḥ sarve śivadhāmaphalapradāḥ|

ityādyukterekatvaniyāmakakāraṇaphalayoraikyamastīha kinnibandhanameṣāmevaṁ nānātvamuktaṁ satyam — Kintvanugrāhyāśayabhedādeṣāṁ nānātvaṁ kalpitam| Yaduktam

Śarvametatpravṛttyarthaṁ śrotṝṇāṁ tu vibhedataḥ|
Arthabhedāttu bhedo'yamupacārātprakalpyate||
Phalabhedo na kalpyo'tra kalpyaścedayathāyatham|

iti| Nanu yadyevaṁ tat

Vedādibhyaḥ paraṁ śaivaṁ śaivādvāmaṁ ca dakṣiṇam|
Dakṣiṇācca paraṁ kaulaṁ kaulātparataraṁ nahi||

ityādinoktameṣāṁ yathāyathamutkṛṣṭatvaṁ yuktaṁ na syānnaitat — Dvāradvāribhāvenaiṣāmupāyopeyabhāvasyoktatvāttena paramādvayopadeśapratipādakameva śāstraṁ śivasadbhāvalābhaikaphalam — Ityavaseyam| Tadeva paramapadaprāptau sākṣādupāyabhūtatvādutkṛṣṭam| Etaccānenaiva śrīmālinīślokavārtikādau vitatyoktam tattata eva svayamavadhāryaṁ granthagauravabhayāttu pratipadaṁ na saṁvāditam| Ata evāha tatsāraṁ trikaśāstramiti| Taduktam

Vedācchaivaṁ tato vāmaṁ tato dakṣaṁ tataḥ kulam|
Tato mataṁ tataścāpi trikaṁ sarvottamaṁ param||

iti| Anenaivāśayena ca

Vāmamārgābhiṣikto'pi daiśikaḥ paratattvavit|
Saṁskāryo bhairave so'pi kule kaule trike'pi saḥ||

ityādi śrīniśācārādāvuktam| Tacca siddhānāmakamālinyākhyakhaṇḍatrayātmakatvāttrividham| Tatra kriyā pradhānaṁ siddhātantraṁ jñānapradhānaṁ nāmakaṁ tantraṁ tadubhayamayaṁ mālinīmatamiti tadeva mukhyaṁ yadāha — Tatsāraṁ mālinīmatamiti| Evaṁ ca na tadastīha yanna ityādi yuktamevoktam||18||

top


 Stanza 19

अतश्च सर्वसहत्वात्तदधिकारेणैव च प्रतिज्ञाया अपि निर्वाहो युक्त इत्याह


अतोऽत्रान्तर्गतं सर्वं सम्प्रदायोज्झितैर्बुधैः।
अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम्॥१९॥


अत इत्युक्तयुक्त्यास्यैव शास्त्रस्य प्राधान्यात्। प्रकटीकुर्म इति प्रक्रियाकरणेन। अतश्च प्रधाने हि कृतो यत्नः फलवान्भवतीति भावः। गुरुनाथाज्ञयेति — नहि तदाज्ञां विनात्राधिकार एव भवेदिति भावः॥१९॥

Ataśca sarvasahatvāttadadhikāreṇaiva ca pratijñāyā api nirvāho yukta ityāha


Ato'trāntargataṁ sarvaṁ sampradāyojjhitairbudhaiḥ|
Adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam||19||


Ata ityuktayuktyāsyaiva śāstrasya prādhānyāt| Prakaṭīkurma iti prakriyākaraṇena| Ataśca pradhāne hi kṛto yatnaḥ phalavānbhavatīti bhāvaḥ| Gurunāthājñayeti — Nahi tadājñāṁ vinātrādhikāra eva bhavediti bhāvaḥ||19||

top


 Stanza 20

अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद एव निमित्तमिति दर्शयितुमाह


अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या।
त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति॥२०॥


त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासाध्यमिति भावः॥२०॥

Anyādṛṣṭaprakaṭīkaraṇe ca svātmani bhagavatprasāda eva nimittamiti darśayitumāha


Abhinavaguptasya kṛtiḥ seyaṁ yasyoditā gurubhirākhyā|
Trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti||20||


Trinayanaprasādāsāditaprakṛṣṭasiddheḥ kiṁ nāmāsādhyamiti bhāvaḥ||20||

top


 Stanza 21

एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेदिति प्रतिपादयितुमाह


श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसङ्कोचम्।
अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः॥२१॥


आदिवाक्यम्

हृदयं शास्त्रात्मसतत्त्वं महेश्वरस्य पूजनम्

पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः॥

इत्याद्युक्त्या तत्तद्वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम्। अतश्च महावाक्यार्थेनैकमेवादिवाक्यात्मकं वाक्यमिति दर्शयितुमाह आदिवाक्यम् इति।

इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्रश्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते तथापि शास्त्रकाराणामियं शैली — इत्यभिधेयप्रयोजनादि प्रतिपादयितं प्रवृत्तिहेतुतयायमादिवाक्योपनिबन्धः। तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्धार्थक्रम इत्यनेन साक्षादभिहितश्च परपरापरापरात्मतादिना बहुप्रकारस्त्रिकार्थस्तावदभिधेयः। तस्यैव च कर्तृप्रतिपादनकौशलेन मौलागमस्य च समस्तशास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादयितुं श्रीभट्टनाथ इत्यादि श्लोकपञ्चकमुपात्तम्। स च गुरुपरम्परागतः

तस्माद्गुरुक्रमायातं दिशन्नेति परं शिवम्।

इत्याद्युक्तनीत्या निजप्रयोजनकारी भवतीत्येतदङ्गतयैव पारम्पर्यसन्दर्शनार्थं गुरुसङ्कीर्तनपरं श्लोकसप्तकमुट्टङ्कितम्। अतश्चास्यैव वक्ष्यमाणोपायक्रमेण स्वात्मतया प्रर्त्यभिज्ञानाज्जीवन्मुक्तिप्रदत्वं प्रयोजनं श्लोकान्तरासूत्रितमपि श्रीशम्भुनाथ इत्यादिश्लोकेन साक्षादुक्तम्। एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्त्तत इत्यस्य प्रवृत्तिनिमित्तत्वम् प्रवृत्तस्याप्येदुपलब्धौ

तमनित्येषु भोगेषु योजयन्ति विनायकाः।

इत्याद्युक्तेर्विघ्नाः सम्भवन्तीत्येतन्निरासाय गणेशवटुकयोः स्तुतिः। अर्थितो रचय इति प्रतिज्ञातायाः प्रक्रियायाश्च

तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने।

इत्यादिवक्ष्यमाणोपजीवनेन तन्त्रालोक इत्यभिधानम्। एवमभिधानाभिधेययोरभिधेयप्रयोजनयोश्च वाच्यवाचकसाध्यसाधनभावलक्षणः सम्बन्धश्चार्थाक्षिप्त इत्यनेकवाक्यसम्मेलनात्मकमेकमेवादिवाक्यं प्रवृत्तिहेतुतयोक्तमिति पिण्डार्थः॥२१॥

Evaṁ ceyaṁ kṛtiḥ sarveṣāmeva grāhyā bhavediti pratipādayitumāha


Śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṅkocam|
Abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ||21||


Ādivākyam

Hṛdayaṁ śāstrātmasatattvaṁ maheśvarasya pūjanam

Pūjā nāma na puṣpādyairyā matiḥ kriyate dṛḍhā|
Nirvikalpe mahāvyomni sā pūjā hyādarāllayaḥ||

ityādyuktyā tattadvakṣyamāṇajñaptikrameṇa svātmatayā pratyabhijñānam| Ataśca mahāvākyārthenaikamevādivākyātmakaṁ vākyamiti darśayitumāha ādivākyam iti|

Iha yadyapi parameśvaraśaktipātamantareṇa tacchāstraśravaṇādāvanyat pravṛttinimittaṁ nābhyupeyate tathāpi śāstrakārāṇāmiyaṁ śailī — Ityabhidheyaprayojanādi pratipādayitaṁ pravṛttihetutayāyamādivākyopanibandhaḥ| Tatra prathamaślokapañcakāsūtrito'nuttaraṣaḍardhārthakrama ityanena sākṣādabhihitaśca paraparāparāparātmatādinā bahuprakārastrikārthastāvadabhidheyaḥ| Tasyaiva ca kartṛpratipādanakauśalena maulāgamasya ca samastaśāstraprādhānyābhidhānena sātiśayatvaṁ pratipādayituṁ śrībhaṭṭanātha ityādi ślokapañcakamupāttam| Sa ca guruparamparāgataḥ

Tasmādgurukramāyātaṁ diśanneti paraṁ śivam|

ityādyuktanītyā nijaprayojanakārī bhavatītyetadaṅgatayaiva pāramparyasandarśanārthaṁ gurusaṅkīrtanaparaṁ ślokasaptakamuṭṭaṅkitam| Ataścāsyaiva vakṣyamāṇopāyakrameṇa svātmatayā prartyabhijñānājjīvanmuktipradatvaṁ prayojanaṁ ślokāntarāsūtritamapi śrīśambhunātha ityādiślokena sākṣāduktam| Etaduddiśya ca ko nāma na sacetāḥ parameśvaraśaktipātapavitritaḥ pravarttata ityasya pravṛttinimittatvam pravṛttasyāpyedupalabdhau

Tamanityeṣu bhogeṣu yojayanti vināyakāḥ|

ityādyuktervighnāḥ sambhavantītyetannirāsāya gaṇeśavaṭukayoḥ stutiḥ| Arthito racaya iti pratijñātāyāḥ prakriyāyāśca

Tanmayā tantryate tantrālokanāmnyatra śāsane|

ityādivakṣyamāṇopajīvanena tantrāloka ityabhidhānam| Evamabhidhānābhidheyayorabhidheyaprayojanayośca vācyavācakasādhyasādhanabhāvalakṣaṇaḥ sambandhaścārthākṣipta ityanekavākyasammelanātmakamekamevādivākyaṁ pravṛttihetutayoktamiti piṇḍārthaḥ||21||

top


 Stanza 22

इह यद्यपि सर्ववादिनां मोक्ष एवोपादेयस्तत्प्रतिपक्षभूतः संसारश्च हेयस्तस्य च मिथ्याज्ञानं निमित्तम् तत्प्रतिकूलं च तत्त्वज्ञानमिति तत्साक्षात्कारेणैवाज्ञानापगमान्मोक्षावाप्तिरित्यत्राविवादस्तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न ज्ञातमिति

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया।

इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न भवति — इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परीक्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुपक्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः


इह तावत्समस्तेषु शास्त्रेषु परिगीयते।
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम्॥२२॥


Iha yadyapi sarvavādināṁ mokṣa evopādeyastatpratipakṣabhūtaḥ saṁsāraśca heyastasya ca mithyājñānaṁ nimittam tatpratikūlaṁ ca tattvajñānamiti tatsākṣātkāreṇaivājñānāpagamānmokṣāvāptirityatrāvivādastathāpi taistadekaniyataṁ jñānājñānayoḥ svarūpaṁ na jñātamiti

Bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā|

ityādyuktyā tadabhyupagato mokṣo mokṣa eva na bhavati — Iti darśayituṁ śāstrāntaravailakṣaṇyena tatparīkṣaṇasya vakṣyamāṇatvātprādhānyamapi kaṭākṣayitumupakrama eva bandhamokṣaparīkṣāmuṭṭaṅkayati granthakāraḥ


Iha tāvatsamasteṣu śāstreṣu parigīyate|
Ajñānaṁ saṁsṛterheturjñānaṁ mokṣaikakāraṇam||22||


top


 Stanza 23

न चैतदस्माभिः स्वोपज्ञमेवोक्तम् — इत्याह


मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्।
इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे॥२३॥


अज्ञानं तिमिरं परमेश्वरस्वातन्त्र्यमात्रसमुल्लासितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमानस्वभावमपूर्णं ज्ञानं तदेव चाणवं मलं न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम्। उक्तं च

स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः॥

इति। तच्च कीदृगित्याह — संसार इति। संसारस्य

भिन्नवेद्यप्रथात्रैव मायाख्यम्...।

इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य

संसारकारणं कर्म संसाराङ्कुर उच्यते।

इति वक्ष्यमाणनीत्य अङ्कुरः कारणं कार्ममलं तस्य कारणं। तदुक्तम्

मलं कर्मनिमित्तं तु नैमित्तकमतः परम्।

इति श्रीमालिनीविजयोत्तरे प्रोक्तमित्येतदधिकारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्वलितम्॥२३॥

Na caitadasmābhiḥ svopajñamevoktam — Ityāha


Malamajñānamicchanti saṁsārāṅkurakāraṇam|
Iti proktaṁ tathā ca śrīmālinīvijayottare||23||


Ajñānaṁ timiraṁ parameśvarasvātantryamātrasamullāsitasvarūpagopanāsatattvamātmānātmanoranyathābhimānasvabhāvamapūrṇaṁ jñānaṁ tadeva cāṇavaṁ malaṁ na tu navamāhnikādau niṣetsyamānaṁ dravyarūpam| Uktaṁ ca

Svātantryahānirbodhasya svātantryasyāpyabodhatā|
Dvidhāṇavaṁ malamidaṁ svasvarūpāpahānitaḥ||

iti| Tacca kīdṛgityāha — Saṁsāra iti| Saṁsārasya

Bhinnavedyaprathātraiva māyākhyam...|

ityādyuktasvarūpasya māyīyasya malasya

Saṁsārakāraṇaṁ karma saṁsārāṅkura ucyate|

iti vakṣyamāṇanītya aṅkuraḥ kāraṇaṁ kārmamalaṁ tasya kāraṇaṁ| Taduktam

Malaṁ karmanimittaṁ tu naimittakamataḥ param|

iti śrīmālinīvijayottare proktamityetadadhikāreṇaivāyaṁ granthaḥ pravṛtta ityupodvalitam||23||

top


 Stanza 24

अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपीह पौरुषमेव विवक्षितं स्यान्नान्यदित्याह


विशेषणेन बुद्धिस्थे संसारोत्तरकालिके।
सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत्॥२४॥


विशेषणेन संसाराङ्कुरकारणमित्यनेन नहि दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणमपि तु तत्तस्य — इति कथमेतद्विशेषणं सङ्गच्छतां तद्धि सति कर्मकारणके शरीरे सम्भवति तस्य कार्यकारणात्मकत्वाद्बुद्धेश्च करणवर्गान्तःपातित्वादत एवोक्तं संसारोत्तरकालिक इति।

शरीरभुवनाकारो मायीयः परिकीर्तितः।

इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि — इत्यर्थः। किं तत्सम्भावनानिरासेनेत्युक्तम् — एतदभावे मोक्षमब्रवीदिति। नहि बौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेद्यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति तस्य च शुद्धविकल्पात्मत्वेऽपि

सर्वो विकल्पः संसारः...।

इति नीत्या संसाराविर्भावकत्वमेवेति कथमेतदभावेऽप्येवं स्यात्। यदभिप्रायादितो बाह्यैरपि

परमार्थविकल्पेऽपि नावलीयेत पण्डितः।
को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे॥

इत्याद्युक्तं पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात्तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्केवलेन पुनस्तेन न किञ्चित्सेत्स्यतीत्युक्तप्रायम्। पौरुषं पुनर्ज्ञानमुदितं सद् अन्यनिरपेक्षमेव मोक्षकारणम्। यदुक्तम्

पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः।
तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला॥

इति। तच्च ज्ञानमात्रस्वभावमख्यात्यभाव एव हि पूर्णा ख्यातिः सैव च प्रकाशानन्दघनस्यात्मनस्तात्त्विकं स्वरूपं तत्प्रथनमेव मोक्ष इति युक्तमुक्तम् — एतदभावे मोक्षमब्रवीदिति॥२४॥

Ajñānasya pauruṣabauddhātmakatvena dvaividhye'pīha pauruṣameva vivakṣitaṁ syānnānyadityāha


Viśeṣaṇena buddhisthe saṁsārottarakālike|
Sambhāvanāṁ nirasyaitadabhāve mokṣamabravīt||24||


Viśeṣaṇena saṁsārāṅkurakāraṇamityanena nahi duradhyavasāyarūpaṁ bauddhamajñānaṁ karmaṇaḥ kāraṇamapi tu tattasya — Iti kathametadviśeṣaṇaṁ saṅgacchatāṁ taddhi sati karmakāraṇake śarīre sambhavati tasya kāryakāraṇātmakatvādbuddheśca karaṇavargāntaḥpātitvādata evoktaṁ saṁsārottarakālika iti|

Śarīrabhuvanākāro māyīyaḥ parikīrtitaḥ|

ityādyukteḥ saṁsārāccharīrādanantarabhāvini — Ityarthaḥ| Kiṁ tatsambhāvanānirāsenetyuktam — Etadabhāve mokṣamabravīditi| Nahi bauddhājñānamātranivṛttau mokṣo bhavedyattasminnivṛtte bauddhameva jñānamudeti tasya ca śuddhavikalpātmatve'pi

Sarvo vikalpaḥ saṁsāraḥ...|

iti nītyā saṁsārāvirbhāvakatvameveti kathametadabhāve'pyevaṁ syāt| Yadabhiprāyādito bāhyairapi

Paramārthavikalpe'pi nāvalīyeta paṇḍitaḥ|
Ko hi bhedo vikalpasya śubhe vā'pyatha vā'śubhe||

ityādyuktaṁ pauruṣe punarajñāne dīkṣādinā nivṛtte sati yadi bauddhaṁ jñānamudiyāttadā tasya vakṣyamāṇanītyā jīvanmuktiṁ pratyapi kāraṇatvaṁ bhavetkevalena punastena na kiñcitsetsyatītyuktaprāyam| Pauruṣaṁ punarjñānamuditaṁ sad anyanirapekṣameva mokṣakāraṇam| Yaduktam

Pāśāśca pauruṣāḥ śodhyā dīkṣāyāṁ na tu dhīgatāḥ|
Tena tasyāṁ doṣavatyāmapi dīkṣā na niṣphalā||

iti| Tacca jñānamātrasvabhāvamakhyātyabhāva eva hi pūrṇā khyātiḥ saiva ca prakāśānandaghanasyātmanastāttvikaṁ svarūpaṁ tatprathanameva mokṣa iti yuktamuktam — Etadabhāve mokṣamabravīditi||24||

top


 Stanza 25

नन्वज्ञानशब्दस्यापूर्णं ज्ञानमर्थ इत्यत्र किं निबन्धनं ज्ञानाभावमात्रमेवास्त्वित्याशङ्क्याह


अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः।
स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः॥२५॥


कोऽसावतिप्रसङ्ग इत्याह — स हि इत्यादि। तद्युक्तमुक्तमज्ञानशब्दस्यापूर्णं ज्ञानमर्थ इति॥२५॥

Nanvajñānaśabdasyāpūrṇaṁ jñānamartha ityatra kiṁ nibandhanaṁ jñānābhāvamātramevāstvityāśaṅkyāha


Ajñānamiti na jñānābhāvaścātiprasaṅgataḥ|
Sa hi loṣṭādike'pyasti na ca tasyāsti saṁsṛtiḥ||25||


Ko'sāvatiprasaṅga ityāha — Sa hi ityādi| Tadyuktamuktamajñānaśabdasyāpūrṇaṁ jñānamartha iti||25||

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Introduction Top  Continue to read I. 26-50