Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Svātantryasūtravṛtti (Svatantryasutravritti) IAST - Nem-duális rosarioi Shaivizmus

Gabriel Pradīpaka saját kommentárja a Svātantryasūtram-hoz - "Csak IAST" verzió


 Introduction

Hi, Gabriel Pradīpaka again. In order to lay firm foundations in my task of reconnecting spiritual aspirants with their own Self and making the Sanskrit literature up to date and fully alive, I composed Svātantryasūtram. It was firstly published together with a succinct exposition in English of every aphorism. Now, on those solid foundations, I proceed to write a full commentary (vṛtti) in Sanskrit, the sacred language, on that scripture. In this way, I will also make sure that the subtle meanings contained in each of the aphorisms will not be tergiversated by the ever-present different viewpoints and opinions arisen in limited individuals who are only an invention of the Power of the Self. I offer this work to the pure Self who is the substratum of all that exists and the real key to success in spirituality.

Obviously, I am always mainly following the teachings of Trika (Non-dual Shaivism of Kashmir) because it is my specialty, but I added my own personal experiences too, all of which constitutes what I am now calling: Rosario's Trika or Non-dual Shaivism of Rosario.

Read Svātantryasūtravṛtti and realize your identity with your own Self.

This is a "IAST only" version, i.e. the entire text appears transliterated in IAST scheme. There is neither translation nor signs (Devanāgarī).

top


 Transliterated scripture

Svātantryasūtravṛttiḥ

Prathamo'dhyāyaḥ
Paramārthapradīpakaḥ

Ātmā śuddhaprakāśātmakaghanamaya evāsti cicchaktimātraḥ
śaktiścāsyātmanaḥ saṁvidamṛtarasapūrṇā hi sānandaśaktiḥ|
Viśvaṁ śuddhaprakāśātkṣaṇikamiha vitaṣṭaṁ tu etasya śaktyā
svācchandyāhlādarūpau mama hṛdi abhivande'dhunaivātmaśaktī||

Yāvanna puruṣaḥ svabandhaṁ cinute tāvatsa paramārthadṛṣṭyā jīvanmukto vānyo baddhamātro paśurvā nūnam| Prāyeṇa sarve svabandhaṁ na cetuṁ śaknvanti tadyathā teṣāṁ svacittadehaparimitatāmiṣatāṁ na draṣṭuṁ boddhuṁ vā śaknvanti pratipadam| Amī janāścedamīṣāṁ bandhasya mātrāṁ boddhuṁ śaknuyustadā te naitāvatpramattacittā asāvadhānāḥ syureva| Durdaivādyasmādbahavastatsatyaṁ na bodhanti tasmādasaṅkhyacintāvṛttāntādimayalaukikatvena bhāsamānaḥ saṁsāro bandhaḥ punaḥ punaḥ pravartate| Ke'pi kintu svabandhadaśāṁ bodhanti| Ye'jñānabandhairmuktyanvicchantaste sādhakasañjñā na saṁśayaḥ|

Anekagurūpadiṣṭairnānāvādairmohitāḥ kecitsādhakā jagatyasmiñchokāmiṣatāṁ yānti| Asyātmano'haitukyā karuṇayā svātantryasūtraṁ mayā viracitaṁ niḥśokena svatantratāpramodaśālinā svātmanā teṣāṁ sādhakānāmeva punaḥ sambandhārtham| Idānīmevāsyāhaitukyāpi dayayā svātantryasūtrasya rahasyārthān pratipādayituṁ viracayāmi vṛttimimām| Prathamasūtreṇa paramārthaḥ saṅkṣepata uktaḥ—

Yāvacintyāvātmāsya śaktiścaitau paramārtho bhavataḥ||1||

Ātmā cātmanaḥ śaktiśca yāvacintyau cittātītau cintāyā aviṣayāvetau staḥ paramārtho'nuttaram| Sarvāṇi prameyānyapi bhūtvaitāvimau nityamaprameyau sthitau svabuddhyā cāniścitau| Itthametayoḥ svabhāvo'śakyo vacanapratikṛtimūrtyādivyākāreṇa varṇayituṁ yataḥ sarvo'yaṁ prapañca etayoruditaḥ| Yathā ghaṭo ghaṭakārasvabhāvamupalabdhumaśaktastathaiva cittamidaṁ tatsraṣṭṛsvarūpasyopalābhe'śaktaṁ|

Atra ca sūtre'smin ātmā prakāśamātra iva śuddhabodhaḥ kriyāśūnyo nirdiṣṭo brahmevādvaitavedāntadarśane| Prakāśo na manāgapi sphuṭaṁ dṛśyajyotirmātro'prameyatvāt| Yatsattādhārametadvaktuṁ śreyasyā abhidhāyā abhāvātprakāśaśabdaḥ prayuktaḥ| Prakāśamātro niṣkriya iti hetoḥ karmaśāli viśvaṁ sraṣṭuṁ na śaknoti|

Ātmanaḥ śaktirbhavatyahaṁvimarśo ya etasmai kriyāṁ dātā| Eṣo'haṁvimarśo vimarśapadamātreṇāpi kīrtitaḥ| Yadi paramārthaḥ prakāśamātraḥ syāttadaivāhaṁvimarśābhāvatvānna viśvaṁ jāyeta| Yato viśvaṁ nīladehādisarvabhogyātmakaṁ tata ātmanā tasya bhoktrā bhavitavyam| Svaśaktyaivāhantāṁ yātvā prakāśavimarśamayo bhūtvā caiṣa ātmā viśvaṁ bhoktuṁ śaknotyante| Ata eva na paramārthaḥ kadācitprakāśamātro'styapi tu prakāśavimarśamayaḥ paramārthataḥ| Taduktaṁ śrīmatparāprāveśikāyām

Iha khalu parameśvaraḥ prakāśātmā prakāśaśca vimarśasvabhāvaḥ vimarśo nāma viśvākāreṇa viśvaprakāśena viśvasaṁharaṇena cākṛtrimāhamiti visphuraṇam| Yadi nirvimarśaḥ syādanīśvaro jaḍaśca prasajyeta|

iti śrīkṣemarājanītyātmanaḥ śaktirviśvasya sṛṣṭisthitisaṁhāreṣu tayaiva kṛteṣvahaṁvimarśavadbhavantyāste| Śivastrikaśāsane sūcitaḥ paramātmā yaḥ parapramātā sa tu na hi prasiddhaḥ paurāṇikaśivo brahmaviṣṇuśivatritayasya devo mahāyogī yo vyāghracarmaṇyāsīnaḥ kailāsagirau ca vasan| Ye nijāśuddhyasamarthā avidvāṁso'paṇḍitā jñānavijñānarahitāste kalpitācāryā avaśyaṁ niravadhimoharūpājñānakārakāḥ | Tasya hetoḥ svātantryasūtre'gādhājñānakṛtasyānantasambhramasya vināśārtha ātmāśabdaḥ śive mayā prayujyate|

Evaṁ ca prakāśāhantārūpeṇa sarvasya bhittirbhūtvātmaśaktī bhavataḥ paramārtho'vaśyam||1||

Tayorubhayoḥ svarūpaṁ svātantryānandātmakaikaghanatvenāpi tatsantatādhyayanāya vacoviṣaya eva dvidhākṛtam||2||

Tayorubhayorātmaśaktyoḥ svarūpaṁ svabhāvaḥ svācchandyapramodamayaikaghanatvenāpi taddvidhākṛtaṁ vacoviṣaye vacanāpekṣayaiva tatsvarūpasantatopodghātārtham| Prakāśaśca vimarśaśca nityasambandhenaikavastunāvatiṣṭhete| Etayorvyatirekaḥ kevalaṁ vacoviṣaye buddhyā tatbodhāya yāvadvā yāvadvā| Evaṁ nāstyātmaśaktirātmana eva vyatiriktā kadācana| Kiñcātmā svaśaktyā saha nahi jyotirnādamanodehādisaguṇaprameyā api tu tasyākṣayanirvikārasākṣī| Tadviśadīkṛtaṁ śrīspandanirṇaye

Yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa

Svātantryāmuktamātmānaṁ...|

iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya|

iti śrīkṣemarājopadeśato na tvevaṁ smaryamāṇatvaṁ tattattvaṁ pratipadyata itīha spande (1-13) spandatattvamātmaśaktirūpaṁ nirdiṣṭaṁ tacchabdenāyaṁ tu śabdo nāsti paramārthastattvato yataḥ paramārtho sarvadoccārarahitaṁ vastu| Yeṣāṁ dhyānapūjāsevādikurvatāṁ janānāṁ kṛta ātmaiva vacoviṣaye svāgādhaśaktyā coccāryastadīśvarabrahmādikaśabdairvarṇanīyo bhavati| Itthameṣa ātmā dvirūpatvena yo varṇanīyaḥ kalpitajñātā ca yo'varṇanīyo vastutaḥ sajjñātā ca| Ātmā ca na svasvatantratayā hīnaḥ kadācana yataḥ śabdaviṣaye tadīśvarabrahmādikalpitapramātā bhūtvāpi sa svatantraḥ satataṁ sthitaḥ|

Ahamātmāsmīti nāhamātmāsmīti vemau saṅkalpau vacanapradeśa evātmaśabdasya kalpitatvāt| Niḥsandehamahaṁśabdo vakṣyamāno'pi kalpitaḥ| Anayā rītyoktopadeśena sarvā virodhoktirdvaitādvaitayornaṣṭā suniścitam|

Yadi paramārtho tadīśvarabrahmādiśabdātmakakalpitajñātāraṁ na kalpeta tadā sa na kena'pi vyavahartuṁ śakyeta kadācit| Yadyevaṁ ca nāstikyamapi na syāttadīśvarabrahmādisañjñābhāvatvāt| Atra tvaṁ punarupalabhasa ātmanaḥ svātantryaṁ yasmānnānāśabdasañjñitatāṁ labdhvā sa sarvaśabdātītasvasvarūpe nityaṁ sarvatrāvasthitaḥ| Eṣa vibhavyātmā sarvadā stuto bhavatu||2||

Ātmā prakāśātmakaśuddhabodho'pi so'hamiti vacoviṣaye smṛtaḥ||3||

Yaḥ prakāśātmakaśuddhabodhaḥ sārata evānandyātmā vacanaviṣaye svaśaktyāhaṁvimarśenāhaṁsthititvaṁ labhate| Yadaiṣa ātmā paramārthahṛdayaḥ paramapramātā viśvottīrṇasthito na jātu vikalpe'pyullekhituṁ śakyastadā kutaḥ so'haṁrūpaṁ bhavituṁ śaknuyāt| Asya śaktyā kintvātmaivāhaṁbhāvena pariṇamati saṅkucitāhantāmayāhaṅkāramātra ātmana utkarṣaṁ nirdeśāyeti yāvat||3||

Mayātmaśaktivivaraṇamidānīmārabdham—

Yā prathamaspandātmikāsya śaktiḥ sāhaṁvimarśa eva||4||

Ātmāvikriyasvarūpe śuddhabodhābdhau sahasoditā sūkṣmasphuritarūpeṇa manāgūrmiḥ| Seyamūrmirātmaśaktirahaṁvimarśavadudgacchatī| Svaśaktyā cātmā svasattāṁ pratyakṣamanubhavati| Ata evātmā svaśaktisahito'haṁrūpaḥ khalu nirdiṣṭaḥ| Svaśaktiṁ vinātmā svasattāṁ jñātuṁ na śaknuyāttadavidvāṁśca sa syātprakāśamātro nirbala eva|

Satyaṁ kḷptau satyāsatyāvasatyaṁ ceti satyatrayam| Satyamiti paramasatyaṁ tadyathaiṣa ātmā svaśaktyupetaḥ saṅkṣepataḥ paramārthaḥ svātantryānandaikaghanarūpakaḥ prakāśavimarśamayo'saṁśayam| Kḷptau satyāsatyāvityātmaśakterasaṅkhyeyaprapañcā anityatāsukhaduḥkhalakṣaṇāḥ — Tava dehaḥ sthūlo'stīti tava dehaḥ kṛśo'sti vā dṛṣṭāntarūpeṇa| Pūrvoktadṛṣṭāntāpekṣayā yadi vā yatsatyamasatyaṁ vā tatsarvaṁ kḷptasatyaṁ kḷptāsatyaṁ vā tasyānityatāsukhaduḥkhasambandhatvāt| Antato'satyamityabhāvarūpeṇa sampūrṇāsatyaṁ vakṣyamānaṁ yatkevalaṁ vacanamātramiva vartate na tu vastutaḥ|

Yadā yadātmā kenāpyuktaḥ kathitastadā tadā tatsarvaṁ na satyaṁ tattvataḥ paramārthato'pi tvātmaśakteḥ prapañco vacanakṣetre sarvadā| Ata eva satyaṁ paramārtharūpaṁ na śakitaṁ vācya āroḍhuṁ sarvathā| Evaṁ sārabhūtasatyaṁ paramārthātmakaṁ nānāśabdāviṣayakaṁ svānubhavasambandhi bhavati nityaṁ| Yadyevaṁ ko'rthaḥ kasyāpyātmajñānaśāliśāstreṇa — Yataḥ satyasya paramārthasya pratyabhijñāyai sādhakasya tatsvabhāvaprapañcādyupalābhena prayojanam| Kiñcābhyāsasya kenacitprakāreṇānubhavapuṇyarāśīkaraṇaṁ vakṣyamānaṁ sādakhenāvaśyaṁ karaṇīyam| Tadvinā satyaṁ na sādhakasya prakāśate kadācana yasmādyadyapīdṛkprakāśanaṁ bhavettathāpi tannirarthakaṁ syātsādhakasyaivāyogyatvāt|

Yaddhi yadvācya ārūḍhaṁ tattadātmaśaktyā kḷptaṁ kṛtam| Atrārthe sarvamidaṁ svaśaktervijṛmbhitaṁ dehāhaṅkāramanoviṣayādiprameyarūpakaṁ kevalaṁ kalpitaṁ na tu satyaṁ paramārthaḥ prakāśavimarśamayo nūnaṁ khalu - Dṛṣṭāntarūpeṇa yadā yadā kenāpyahamayaṁ cittadehādiviśeṣopeto jano'smītyuktaṁ tadā tadā tatsarvamātmaśaktikalpitameva yataḥ sa pāramārthikātmānanyarūpatvenoccārātītastiṣṭhati nityam| Nānāśabdabhiḥ svaśaktiḥ kḷptajanakulapurapradeśabhuvanādīni sṛjatyāste'navaratam| Tatsarvaṁ sattāvattāttvikaṁ ca na saṁśayaḥ samyagvāstavikātmaśaktyutthitatvātkintu tatsarvaṁ saṅkocaviṣaye sukhaduḥkhavikārādisambandhi kalpitaṁ khalu na ca svācchandyapramodaśāli svasvarūpaṁ paramasatyameva|

Saṅkocaraṅgabhūmau staḥ kṛlptau satyāsatyāvanityatāsukhaduḥkhalakṣanau - Ahamayaṁ deho'smīti tvamasya pradeśasyāsīti vayaṁ manuṣyajātīyāḥ sma itīdaṁ sukhāvahamastītyado'sukhāvahamastīti te mama mitrāḥ santītyasti tasya viśeṣa ityādi keciddṛṣṭāntāḥ| Ayamātmaśaktikṛtaḥ pramātṛpramāṇaprameyasamūhaḥ samyaktāttviko'pi samyakkḷptaṁ parantu| Ātmā parapramātā sākṣādanityatāsukhaduḥkhādyasaṅyukto bhavati tasyākalpitatvāt| Svaśakteḥ sarvamidaṁ ca kalpitaṁ nāṭakamiva viśvarūpeṇa kevalaṁ svatantrātmapratyabhijñārthaṁ na cānyathā| Yo na svasvacchandātmapratyabhijñāyāmudyataḥ saḥ khalu baddho'nena ca hetunedṛgbādhyo'nyadehametaddehādanyavikalpametadvikalpādityādi saṁsaranna viramati|

Asatyaṁ sampūrṇaśūnyamabhāvarūpaṁ vakṣyamānaṁ śabdaviṣayabhinnaṁ na manāgapi bhavati kadācit| Kena hetuneti yatastatkalpitasampūrṇaśūnyaṁ kenāpi sadā pramīyate| Ko tasya pramāteti pāramārthyātmakasatyameva| Kiṁ bahunātmano'bhāvo'nyatkalpitamātmaśaktyā kṛtamasandeham| Anyāni sauṣuptādirūpaśūnyāni sarvadaiva sattāśālīni teṣāṁ smaryamānatvādabhāvastu na smaryate kadācanātmanaḥ smārakasya nityasannidheḥ|

Svasāṅkhyapravacanasūtre śrīvyāsena satyatā tathā sūcitā

Satyaṁ yathārthe vāṅmanase yathā dṛṣṭaṁ yathānumitaṁ yathā śrutaṁ tathā vāṅmanaśceti| Paratra svabodhasaṅkrāntaye vāguktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhavediti eṣā sarvabhūtopakārārthaṁ pravṛttā na bhūtopaghātāya yadi caivamapyabhidhīyamānā bhūtopaghātaparaiva syānna satyaṁ bhavetpāpameva bhavet| Tena puṇyābhāsena puṇyapratirūpakeṇa kaṣṭaṁ tamaḥ prāpnuyāttasmātparīkṣya sarvabhūtahitaṁ satyaṁ brūyāt|

iti| Asau tu satyatā śrīmadvyāsena nirdiṣṭānityatāsukhaduḥkhamayaviśvarūpakalpitānuṣaktā kevalaṁ tadyathā mahābudhasya vyākhyā kḷptasatyāsatyaviṣayagataiva| Vāstavikasatyatā naivamapi tu sārabhūtātmātmakasvasvarūpāvasthānam| Yadyapi śrīvyāsenopadiṣṭeva satyatā kenāpyabhyastā sa tatkaroti svasvatantrānandyātmāvasthānayuktyā na cānyathā| Tadanusāreṇātmāvasthānasya satyaviṣayagatatvāttadbhavati satyatā paramā sarvakālaṁ nūnam||4||

 Ātmaśaktiṁ vivṛṇvannāse—

Tasmādahaṁvimarśarūpātprathamaspandātparamasya śaktistrividhā bhavati||5||

Prathamamātmaśaktirahaṁvimarśa iva prādurbhūtā tataḥ paraṁ secchājñānakriyārūpeṇa trividhā triguṇā bhavati viśvasṛṣṭisthitisaṁhārārtham| Icchāśaktirjñānaśaktiḥ kriyāśaktiścetīmāstisraḥ śaktayo nātmaśaktivyatiriktā api tvetasyā vyāpārāḥ| Viśvaṁ sisṛkṣvāmātmaśaktyāmiyaṁ lālasaitasyā icchāśaktiḥ| Kathayantyāmātmaśaktyāvahamevaṁ tatkariṣyāmītyayaṁ niścaya etasyā jñānaśaktiḥ| Yadviśvaṁ svecchāpūrvakaṁ kurvatyāmātmaśaktyāmiyaṁ kṛtiretasyāḥ kriyāśaktyā kṛtā|

Yātmaśaktiridaṁ viśvaṁ darśayati saivāparimitātmānaṁ nānāmalamāyākañcukayuktyāhaṅkāropetanarabhāvena pariṇamayati| Sadā taccintāmetaccintāyāstaddehametaddehādityādi saṁsarati hyayaṁ naro'ṇurvā saṁsārī yatsatyam| Tasmādātmā satyarūpo'ṇunā saṅkocaviṣaye'vabhasamānaḥ svaśaktyaiva| So'ṇuḥ sudṛḍhapidhānavati ghaṭe vāyuriva bhavati| Tadghaṭe gato vāyuryadyapi sarvavāyoḥ samo'saṁśayastathāpi so'samartho'yogyaśca yato ghaṭena baddhaḥ parimitaḥ sarvakālam| Yadāyaṁ naro'ṇurvā trikadarśane sādhakatāmeti tadā yatsvasvabhāva ātmarūpakaḥ sa guruṇopadiśyate| Kintvasya nūtanaśiṣyasyāsāmarthyādayogyatvācca sa taṁ mahopadeśaṁ na yathārthaṁ bodhati| Tasmādabodhānnirarthakapraśnadīrghāvalireva phalaṁ bhavet| Idānīmime praśnā mayā dṛṣṭāntitā ātmāhaṁ cetkimiti pīḍāmanubhavāmītyātmāhaṁ cetkimarthaṁ bhīto'smītyātmāhaṁ cetkena hetunotpatituṁ na śaknomītyātmāhaṁ cetkinnimittaṁ na bahudhano'smītyātmāhaṁ cetkimiti saṁskṛtaśāstrāṇyāṅglabhāṣayā vipariṇamayituṁ na śaknomītyātmāhaṁ cetkimarthaṁ kaṇṭhapākamanubhavāmītyātmāhaṁ cetkena hetunā matśaktyā badhyamānamapi māmupaikṣa ityātmāhaṁ cetkinnimittaṁ mama guruṇā prayojanaṁ bhavatītyādi|

Tasyā nūtanaśiṣyapraśnadīrghāvaleruttaraṁ dattametatkaḥ pṛcchatīti| Tān sarvān praśnān ātmā parasatyarūpo na pṛcchan yataḥ sa na bhayaṁ pīḍāmaniścayaṁ vānubhavati kadācana| Itthaṁ tasya sarvasya pṛcchakaḥ so'ṇurātmaśaktyā baddho yo'haṅkāropetaśca| Ayamaṇuḥ sudṛḍhapidhānavati ghaṭe vāyuriva pūrvoktaḥ sarvadotkrośati yasmādvāyurahaṁ jhañjhāvāta iva vāyāṁ kintvamuyā rītyā vātuṁ na śaknomi nūnamiti| Anekāni dṛḍhaniṣedhavākyāni yadyapi tena nūtanaśiṣyenoditāni tathāpi sa na kiñcitprāpnoti tasyāsamarthatvāt| Vāstavakaraṇaṁ kevalaṁ sarvasāmarthyaśālinyātmanaḥ śaktyā kṛtaṁ nahi cāṇunāsyāḥ śakteḥ kalpitenaiva kadācit|

Yadāyaṁ nūtanaśiṣyo'nubhavajñānavṛddhataro bhūtastadā sa bodhati yadvāṅmātrarūpeṇa vidyābhimānenaiva bandhena muktirna prāptā jātvasaṁśayaḥ| Śeṣe sarvabhūtānyātmā santyeva — Kiṁ tata iti| Itthaṁ sādhakastasmādakṣamabuddhikṛtādabudhavitarkādviramati yacca tasya mokṣaprāptyai tena kartavyaṁ tatkṣipraṁ kartuṁ pravartate| Atra mokṣaprāptirvāstavikasiddhiḥ paramārthataḥ| Anubhavaguṇarāśīkaraṇaṁ vinā sādhakaḥ sādhanāśaktihīno bhavati tasya ca siddhiḥ paramārthadṛṣṭyā nahi dūrādhirūḍhā| Yathātmā svecchayaiva parimitatāṁ gatastathā sa khalu svācchandyenāpi tena sarveṇa bandhena muktaḥ| Prāgukte dṛṣṭānte yā ghaṭapidhānamutkṛṣya bandhanādantarvāyuṁ mocayatī saivānugraharūpeṇātmecchā| Saṅkocātmakatadpidhāna ātmasparśenotkṛṣṭe'yaṁ mocitavāyurivādhunāṇuḥ prathamaṁ svasvabhāvarūpakaṁ premānubhavati| Saṅkoce naṣṭe'ṇuḥ samyaṅmuktiṁ prāpya paramātmā sākṣān bhavatītaḥ paraṁ ca mahātmā smṛtaḥ|

Muktiḥ punaḥ śaktipātatīvratānusāreṇotpadyate sadā| Atitīvraḥ śaktipātaścetsādhako videhamuktaḥ sahasā bhavenna saṁśayo yadi ca śaktipāto nātitīvrastata videhamuktisthāne jīvanmuktirvidyate| Sa mukto dehaṁ tyajatu na tyajatu vā tatsarvaṁ tasya samamiva pratibhāti| Kiñca tasya buddhirante paramārthanirūpaṇāya khalu kṣamā| Nūtanaśiṣyatve yasmādātmāhaṁ na kiñcinmayā kartavyamiti tasya prāgvitarkaḥ| Kintu svācchandyapramodaikaghanabhūtasya svātmanaḥ samyakpratyabhijñātmakaṁ mokṣaṁ labdhvā yasmādātmāhaṁ na kiñcinmayā kartavyaṁ yattu paropakārārthe kāryaṁ tatsarvamavaśyaṁ yathāśakti kariṣya iti tasya matamevādhunā| Sa mahātmaivaṁ cintayan yataḥ so'yamātmā yogyebhyaḥ sādhakebhyo'nantānugrahaṁ dātumudyataḥ sarvadā| Svatantrapuruṣaḥ paramasatye'vatiṣṭhan svavibhaviśaktyā sṛṣṭasya viśvasya na viruddhaḥ karhicidanena ca prakāreṇa sa dehapāte'pyagatena maṅgalātmaśālinityasamādhinā samāviṣṭaḥ sandeho nāsti||5||

Trividhā bhūtvā sā viśvamutpādayati||6||

Icchājñānakriyābhirātmaśaktiḥ kṛtsnaṁ viśvaṁ sraṣṭuṁ śaknoti kramaśaḥ| Yadā ṣaṭtriṁśattattvarūpeṇa viśvasṛṣṭiṁ vivṛṇvantaḥ parāprāveśikāṣaṭtriṁśattattvasandohādigranthāḥ pūrvaṁ viracitāstadā ko'rtho'nyenāpi vivaraṇena viracyamānena| Mayā parantvetaduktamadhunā — Viśvasṛṣṭyāṁ śuddhādhvāśuddhādhvā ca staḥ| Ekataḥ śuddhādhvanaḥ śuddhiḥ samyagaikyena nirdiṣṭānyato'śuddhādhvano'śuddhiḥ samyagaikyābhāvena nirdiṣṭā| Aṇava ātmaśaktyā kalpitā aśuddhādhvani vasanti| Ye tu na paramārthe samyakpralīnā videhā mahātmānaste śuddhādhvani vasantaḥ paropakārārtham| Astyaṣṭavidyeśvaravargaḥ sādhakānāṁ viśeṣasāhāyyaṁ kurvantaḥ| Ananteśaḥ sūkṣmaḥ śivottama ekanetra ekarudrastrimūrtiḥ śrīkaṇṭhaḥ śikhaṇḍī ceti teṣāṁ nāmāni| Śoṇaḥ śveto nīlaḥ pītaḥ kṛṣṇo'ruṇo raktaḥ śyāvaśceti teṣāṁ śarīrāṇāṁ varṇā yathākramam| Teṣāṁ yo mama viśeṣopakāraṁ karoti sa ekarudro'saṁśayaḥ| Tasya mahādehaḥ sphuradghanakṛṣṇavarṇa ānanaṁ ca cakṣurhīnamapi paśyati sādhakahṛdi|

Śuddhādhvā bhuvanamayaḥ sahasrāreṇa sambadhyate tadarthaṁ ca yadātmaśaktiḥ sahasrāracāriṇī sā yogyasādhakasya darśayati videhānāṁ mahātmanāṁ nivāsabhūmīsteṣu bhuvaneṣu nūnam| Samādhiṁ samāviśya prathamamāhvānaṁ manasi vidyate tataśca paramātmaśaktirgacchati tasya videhamahātmano nivāsabhūmim kṣipram| Yadi ca sa videhamahātmā paramārthe samyakpralīnastadātmaśaktiḥ sahasrāraṁ sarvaṁ plāvayati mahāvyomānaṁ codgacchatīti rītiḥ| Yadā sahasrāramagatātmaśaktiḥ sā sādhakaṁ mohayituṁ śaknuyādyadā tu sahasrāragatā na śaknoti tasyāḥ satyarūpeṇātmanā sambandhatvāt| Mama sahasrārabhuvaneṣvanveṣaṇānīdānīm — Abhinavagupto mahācāryo vasati caturaṅgulāntadeśe brahmarandhrātpṛṣṭhatastasya cātisamīpaṁ śiṣyamukhaḥ kṣemarājo nāma| Śaṅkarācāryo'dvaitavedāntapravartakastryaṅgulāntadeśe brahmarandhrātpṛṣṭhataḥ prativasati| Ṛṣī jamadagniśca kaśyāpaśca pūrvoktānāṁ mahātmanāmatisamīpe deśe nivasataḥ| Ṛṣayo vasiṣṭho vyāso viśvāmitraḥ kratuḥ pulastyaśca brahmarandhra eva tiṣṭhanti| Mahātmāno bhaṭṭārakā vasugupto'trirbharadvājo nāradaḥ pulahaḥ kutso rebho'gastyaḥ kuśiko marīciraṅgirāśca paramārthe samyakpralīnā eva|

Ye mahātmānaḥ sahasrāre śuddhādhvano bhuvaneṣu vasanta iha loke punarjanituṁ śaknvanti manuṣyajātyupakārārthe'sandehaṁ na tu ye paramārthatāyāṁ samyakpralīnā yato te śuddhādhvanyaśuddhādhvani vā naiva vasanti| Yasmātpāramārthye sampralīnāḥ sarvatra cidiva praviśantastasmātte sarvabhūteṣu svātantryānandalakṣaṇasvātmeva tiṣṭhanti|

Ātmani prakāśite sādhako vāstavasiddhimāptvā mukto bhūto'yaṁ ca mokṣo nahyātmāhamiti vacanamātramapi tu svasvarūpasamāveśaḥ| Dehapātātparaṁ sa muktaḥ sahasrāre kañcidbhuvanaṁ gacchati paramārthe'thavā sampralīya nātra loke punarjāyate yatsatyam||6||

Viśvamidamasya śaktyā janyate na tu pratyakṣamātmanaiva||7||

Sātmaśaktirviśvamidaṁ janayatu na janayatu vā yaḥ sadā nirmalo maṅgalaśca sa ātmā svasvarūpe satataṁ tiṣṭhati| Ātmā cātmaśaktiścāṇuścetyete trayo nityatritayamupacārācca te pitā mātā putraśceva paurvāparyeṇa manyeran| Ahamayaṁ deho'smyahamidaṁ mano'smi mama kulamidamasti mama mitrā ete santi mamārayaste bhavantītyādyajñānam| Tenājñānenātmaśaktirmātā svaputraṁ paripoṣayati sarvakālam| Bhavatyasyāṇordehamano'haṅkārabuddhibhayajīvitasukṛtādirūpakaṁ viśvaṁ sā mātā| Evamakhyātyannenāsaṅkhyeyāni janmāni svaputramātmaśaktirmātā puṣṇatyāste| Kintu yasyaikadehādanyadehamekavikalpādanyavikalpaṁ saṁsarannasya saṅkucitaputrasya yāvadantyajanma śrīmātā tadpitrāṇoḥ paricayamutpādayituṁ vyavasyati|

Aṇoḥ pitā sarvadā parapramātrātmakasvātmeva tena sārdhamābahujanmabhyo yatastu pitṛputrasaṅgamo'niṣṭastayā mātrā tīvramātṛbhāvādaṇuḥ svapitravidvān avirataṁ samasarat| Dhanyayorasya dhanyaputrasya yāvadantyajanmātmaśaktirmātā svabhartṛpraṇayādasyāḥ putraṁ nayati khalu tadāścaryapitaram| Yadātmaśaktiranurāgavatī mātā sahasrārasyāntarviśati tadā tava pitaiṣo'stīti sā svaputramidaṁ vakti| Yasmādasyāṇoḥ pitā svatantrādbhutātmarūpastasmātputraḥ svātantryānandānubhavākrānto'saṁśayaḥ| Evaṁ cāhaitukapremṇā tatputrasyātmānaṁ prakāśayanneko yaḥ svacchandaḥ paramārthata ātmaiva| Sarve'nye premabhedā ātmapremṇastadprakāśanasphuṭīkṛtādevāgatāḥ| Tasmin kāle putraḥ svapitraikyaṁ samyagupalabhya tiṣṭheha sarvadeti sa bruvāṇo yato na punastasmādvibhraṁśiṣate| Etāvanti janmānyajñānamadaṁ pītvā putrastvidānīmeva svapiteva prakāśitaṁ svaṁ svabhāvaṁ pratyabhijānīte| Svamātāpi samyakpariṇatā yataḥ sā māmakātmakenājñānena taṁ na paripoṣayatī pravartate saṅkocavinimayena ca tasya paramānando bhūtvā| Svapitṛsvācchandye svamātṛsudhātulyapramode ca saṁlīyāyamaṇurbandhanamuktyāṁ kalpate sarve cārthāstena prameyajanavikalpādyapekṣitāstadadbhutapitaraubhāvenādhunā prādurbhūtāḥ kevalam| Yasyātmani samyakpralīnasyedaṁ sauvarṇāho na saṁśayaḥ|

Sa prāgupacārastrayāṇāmeṣāṁ nityakrīḍāṁ sphuṭaṁ darśayati| Ekata ātmā sadā praśānto maṅgalaḥ svatantraścānyata ātmaśaktirna kevalaṁ satataṁ svabharturyāvacchakyaṁ sevanaparā yā yāvatsā svaputrasyāśeṣaviśvātmakakrīḍāsthānasya rakṣaṇaniṣṭhā| Ante'ṇuḥ svapitṛvaddhanyaḥ svacchandaśca kintvadhanyaṁ baddhaṁ tathaiva sarvakālamātmānaṁ sambhāvayan yāvatsvasauvarṇāharāgamanam|

Vibhavin ātman etattritayasya prabhava bhagavān sthātumihārhasi sarvadā| Tava sundaragrīvāyāṁ mahāmālāyāḥ sarvamidaṁ viśvaṁ nānyatkimapi nūnam||7||

Sā śaktirahaṁvimarśabhāvena tatsphārātmakaviśvarūpeṇa vā tiṣṭhati||8||

Yadātmaśaktirbindurūpeṇāhaṁvimarśamātrā sthitā tadā sā viśuddhacamatkārarūpakaiva yadi tu viśvabhāvena sphāritāyaṁ mahācamatkāro'tyantaṁ tanūkṛtatāmeti| Tadanusāreṇa tenāṇunātmaśaktibaddheno'lpanandocchalatparamānandakṣaṇadyutayo'nubhūtāḥ sphāritabindvātmakaviśvaprapañcāt| Yastasyāmahaṁvimarśāvasthitāyāṁ samyaksphārita eṣa ātmaiva viśvarūpasvaśaktisphārārthaṁ saṅkucitatāṁ yātavyaḥ| Upacārācca yaḥ śrīgaruḍa iva san sa ātmā nityasvatantrasaṁśuddharūpaścidākāśe ḍīnaṁ parityajyāṇurbhūtaḥ svaśaktyāmanantapremṇaiva| Itthaṁ sa ātmānaṁ saṅkucati viśvarūpeṇaitasyāḥ sphārāya kṛtyaṁ cedaṁ tasyotkrośa iva yaḥ pakṣau saṅkoktuṁ pratigṛhya kukkuṭīvadvasan kṣityām| Yasmādātmani evaṁ saṅkucite tatsvasvarūpatirodhānamajñānamapūrṇatvātmakaṁ paramārthataḥ|

Yāvatsa ātmāṇuvatsvecchayā saṅkucitastāvadviśvamidaṁ svaśaktikrīḍaṁ tadbhinnamiva pravartate| Kintu pūrvokte sauvarṇāharāgamane yaḥ kukkuṭīvadbhūtaḥ paramotkrośaścidākāśe punarutpattuṁ icchati| Ātmani prasāritapakṣe viśvaṁ kṛtsnaṁ tadabhinnadṛṣṭaṁ svaśaktiśca bandhakasthāne mokṣahetubhūtā niḥsandeham| Parantu yathādbhutotkrośa etāvajjanmasu kukkuṭībhūmikāyāṁ vartitvā tathā prathamaḍīnāya tenānekodyogāni kāryāṇi| Tasminpunarlabdhanaṣṭākāśe svaśaktirviramatī tadbhinnavadviśvavijṛmbhitādavaśyameva| Etatparamaṁ padaṁ svācchandyānandaśāli nātra saṁśayaḥ|

Tenopacāreṇāpi nirmalātmamayaṁ tatprabhavamaṇoḥ pratyāgamanaṁ darśitam| Kiñcopacāre'hamutkrośenātmānaṁ tulitavāṁstasyāhaṅkārābhāvatvāt| Ātmā sadā nirdoṣo sunirmalo'niṣṭena ca khalu muktaḥ| Yadyapyātmaśaktirviśvasiddhihetuḥ śrīpratyabhijñāhṛdayasya prathamasūtre śrīmatkṣemarājena yathopadiṣṭaṁ tathāpyātmaiva samyakpavitraḥ svaśaktikṛtāśeṣakarmātītaśca sthitaḥ| Yatastasya samo na ko'pyatrāsti tato'yaṁ maṅgalātmā nityaṁ paramatvenāvasthitaḥ| Vibhavin ātman viśuddhaprema sthātumihārhasi sarvadā|

Samāptaṁ yaccaturthasūtrārabdhaṁ mamātmaśaktivivaraṇam||8||

 Ātmā sadā viviktaṁ tiṣṭhati||9||

Sarvamidaṁ jagatsvaparivartaiḥ sahātmaśaktyā vilāsamātrarūpameva| Ātmā yaḥ svācchandyapramodaghanātmaka jagatā na hi spṛṣṭo manāgapi jātucit| Aṇujanmanaḥ pūrvaṁ ca tasya mṛtyoḥ paraṁ cātmā caitanyabhāvenāste| Kiñca svaparamaśaktikḷptasyāṇorjīvitarūpāyāṁ madhyabhūmikāyāmapyātmā caitanyamiva tiṣṭhati| So'dvitīyaḥ paramapadānna stokāṁśenāpi kadāciccalati| Sarvaśo nirvikāraśca sadā nirvighnecchānantānandaśālī ca sa ātmā satataṁ viviktaṁ tiṣṭhati yatsarvasyānavacchinnaikahṛdayamivāste| Tadanurūpeṇa ya upalabdhātmadaśo naraḥ sarvadā sarvatrātmavadviviktaḥ| Tannarasya deho yadi janaughavalayo yadi vā samyaganyaviśliṣṭaḥ sa nityaṁ viviktamāste| Tasya nivāsaḥ khalu kailāsaḥ sahasrāra ānandālayaḥ| Yathā tadbudho dehacittayoranātmatābhimanyamānastadarthaṁ ca tābhyāmātmatāṁ na yuñjamānastathā sa ātmeva svatantraśca dehacittayorbhāgyātītaśca| Api cedṛśo dhīmānnaraḥ sarveṇātmaikyamupalabhamāno na kenāpi pīḍyate| Nātmā śakyaścittena vedituṁ yataḥ sa tasya vedakaḥ| Ata evātmadaśāyā lābhaḥ sadā svātmatāttvikapratyabhijñāsambandhī sandeho nāsti|

Samutthite sahasrāre śīghramukticihnaṁ tat| Prathamaṁ sahasrāraḥ samyagutthito'lpakālamevānantaraṁ tu te kālā dīrghatarāḥ śanaiḥ śanairbhūtā āmokṣāttatsādhakasya nūnam| Yadi sahasā sādhanārambhādeva sahasrāraḥ samutthitaḥ sarvakālaṁ bhavetsādhakadeho mṛtyorantikaṁ nīyeta balāt| Tadvidehamuktiḥ syāttadyathā dehatyāgena saṁyukto mokṣaḥ| Kintu dehaścenna tyakto mokṣakāle tajjīvanmuktirbhavet| Jīvanmukto'navarataṁ samādhinā samāviṣṭa ādehapātāt| Tataḥ paraṁ mahāsamādhau praviśyāyaṁ mahātmā paramārthavadihāste nātra saṁśayaḥ|

Parantvādāvīdṛśabudho'pi sādhako bhūtavānna cānyathā| Ārabdhā madhyo vṛddhaśceti bhūyiṣṭhamime trayaḥ sādhakabhedāḥ| Ekaikaḥ sādhakabhedo bhāvato viśeṣalakṣaṇopeto'vaśyameva|

Yasmādyadātmāhamasmi me guruṇopadiṣṭastasmādātmāvasthānaṁ varjayitvā na kiñcinmayā nūnaṁ kartavyamityevaṁ bruvāṇa ārabdhṛsādhako bhūyo bhūyaḥ| Tathāpi sa tatsarvaṁ na śaknoti kartumaṇvavasthayā tasya samyaksamīkaraṇāt| Ātmāhamiti kathanamidaṁ tasya satyamapi kālpanikamātraṁ yataḥ sa svātmano vāstavikapratyabhijñāhīnaḥ| Sundaratamā strī me bhāryāstītyevaṁ sagarvaṁ nivedayataḥ ṣaṇḍhasya sa ārabdhṛsādhako'nukarotyeva yato yathā pūrveṇa sā bhāryābhuktā tathaivāpareṇa sā svātantryānandarūpātmāvasthā na manāgapi bhuktānubhūtā vā tasyāsāmarthyāt| Ātmārabdhāstyapi vakṣyamānāṇavamalātmakanijāśuddhyasamartho bhūtvedṛśasādhakaḥ sadā paratantro na tu kimapi divyātmeva svatantrastattvataḥ|

Yadyapyahamātmāsmi tadapyātmāvasthāṁ na pratyabhijānāmi tasmātpratidinamātmopalābhārthaṁ mayātmānaṁ dhyātavyamiti madhyasādhakena taduktam — Anta ātmanyupalabdhau nirānandaśunyatāṁ gacchāmyahaṁ kintu yadguruṇā śāstraiścātmaivānandaśālī nirdiṣṭastatpramodamayātmadaśopalabdhyarthe kiṁ mayā kartavyamiti bruvāṇo'pi madhyasādhakaḥ| Ayaṁ sādhakabhedaḥ karmalakṣaṇo yataste madhyasādhakāḥ sadātmāvasthālābhāya karmaparāḥ| Mohapratisaṁhatastu karmātmeti śrīśivasūtre saptaṣaṣṭasūtreṇopadiṣṭam — Evaṁ ca madhyasādhako'jñānamohito'pi tasyāsāmarthyāt| Itthaṁ māyāśūnyarūpaprādurbhūtājñānahetoḥ sa svātmānamaśeṣeṇa bhoktumanubhavituṁ vāśaktaḥ| Kecinmadhyasādhakā apyanṛtatuṣṭeḥ śūnyāvasthāmātmatāṁ matvā jīvanmuktavadātmano'bhimanyamānā vastutastu te paramārthe mūḍhamātrā yatsatyaṁ yato mokṣaḥ sarvadā vibhavyātmāvasthā svācchandyānandamayā na tu svātantryapramodau vinā śūnyatā kadācit| Tadevoktaṁ śrīspande

Tadā tasminmahāvyomni pralīnaśaśibhāskare|
Sauṣuptapadavanmūḍhaḥ prabuddhaḥ syādanāvṛtaḥ||

iti| Śrīspandanirṇaye'pi ca

Taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṁ parameśvareṇaiva jñānagopanāyai mūḍhānāmupeyatayā tathā bhāsitamityarthaḥ|

iti| Madhyasādhakasya śūnyatānubhavo vidyate tasyāyogyatāyāḥ| Tataḥ pāramārthyāpekṣayā kalpane vyāpartavye sa svātmavāstavopalabdhilābhe prayatnaṁ hi kuryāt| Yadidaṁ kṛtsnaṁ nityaṁ paramātmanastatkasmāyapi kimiti sa kañciddadyāt|

Ātmāstīti vṛddhasādhakenoktamasya viśvanāṭakasya nāyakavadātmanastasyopalabdhyāḥ| Ata eva yadyātmāṇurasti yadi vātmāṇurnāstītyādi tasmin sarvasmin sa na sapakṣapāto'dhunā| Iti hetorvṛddhasādhakaḥ sadā svātantryānandarūpakasya svātmana udyama unmajjane'vahitatāparo vakṣyamānaḥ|

Yadā kasyacidvṛddhasādhakasya jāgarasvapnasauṣuptapadānāmādyante'styātmopalabdhistadā so'navaratātmopalabdhyātmake mokṣe kalpo na sandehaḥ| Tadevopadiṣṭaṁ śrīmatkṣemarājena śrīspandanirṇaye

Yata evāsuprabuddhasya tadādyante'sti tadupalabdhirata evāyamihādhikārī spandopadeśaiḥ suprabuddhīkriyate|

iti| Kadāyaṁ vṛddhasādhako bhavati jīvanmuktaḥ suprabuddho vā — Yadāsya teṣāṁ padānāṁ madhya ātmopalabdhirvidyate| Mamopadeśo dṛḍhīkṛtaḥ śrīmadvasuguptena svasyāṁ śrīspande

Tasyopalabdhiḥ satataṁ tripadāvyabhicāriṇī|
Nityaṁ syātsuprabuddhasya tadādyante parasya tu||

iti| Kintvekato vṛddhasādhakatāyāḥ prasaraḥ suprabuddhatāṁ jīvanmuktatāṁ vā śanaiḥ pravartate śaktipātanānāprakarṣānurūpeṇaivāparataśca tatsādhakasyātmopalabdhiḥ pañcamaśivasūtreṇa smṛteva yathāvadvartate

Udyamo bhairavaḥ||

iti| Bhairava ātmanyunmajjite brahmarandhrārūḍhātmaśaktiḥ śikhāyāṁ praviśya śikhāgra unmanāyāṁ sampralīyamānā — Ayaṁ mokṣa vakṣyamāna ātmāvasthālābho bhavati nūnam| Yasmājjīvanmukto mohābhāvalakṣaṇastasmātsa naiva kadācidātmānamuddiśya muhyati — Kimiti yato'yaṁ suprabuddhaḥ pratyakṣamūlenātmajñānena yutaḥ sarvadāta eva cāsya jñānaṁ na jātucidāgamānumānatantram| Jīvanmuktadaśā spaṣṭaṁ nirdiṣṭā śrīspande

Jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ|
Padadvaye vibhurbhāti tadanyatra tu cinmayaḥ||

iti| Na kimapyātmakapaṭaprabandhe nityayuktasya cintyāṇorjñānamūlā tāttvikā paramārthaniṣṭhāpi tu suprabuddhalabdhaviviktācintyātmopalabdhisamyaṅmūlaiva||9||

top


To be continued


 Further Information

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza Devanāgarī Fel