Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Śivastotrāvalīvivṛti - 1

Comentario sobre una serie de himnos a Śiva - Capítulo 1 - Bhaktivilāsākhyaṁ stotram - Himno llamado "El Juego de la Devoción"


 Introducción

El comentario de Kṣemarāja denominado Vivṛti acerca del primer himno en la Śivastotrāvalī de Utpaladeva. ¡Que haya bienestar para todos!

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido añadido por mí con el fin de completar el sentido de una frase u oración en particular. A su vez, todo lo que está entre doble guion (--...--) constituye información adicional aclaratoria también añadida por mí.

al inicio


 Estrofas introductorias (y explicación) de Kṣemarāja mismo

ॐ तत् सत्
श्रीविघ्नहर्त्रे नमः।
श्रीगुरवे शिवाय नमः।

ॐ उद्धरत्यन्धतमसाद्विश्वमानन्दवर्षिणी।
परिपूर्णा जयत्येका देवी चिच्चन्द्रचन्द्रिका॥
अभ्यर्थितोऽस्मि बहुभिर्बहुशो भक्तिशालिभिः।
व्याकरोमि मनाक् श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः॥

ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया सङ्ग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध। अथ कदाचित्तानि एव तद्व्यामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत्। श्रीविश्वावर्त्तस्तु विंशत्या स्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्यवस्थापितवानिति किल श्रूयते। तदेतानि सङ्ग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः।

Om̐ tat sat
Śrīvighnahartre namaḥ|
Śrīgurave śivāya namaḥ|

Om̐ uddharatyandhatamasādviśvamānandavarṣiṇī|
Paripūrṇā jayatyekā devī ciccandracandrikā||
Abhyarthito'smi bahubhirbahuśo bhaktiśālibhiḥ|
Vyākaromi manāk śrīmatpratyabhijñākṛtaḥ stutīḥ||

Īśvarapratyabhijñākāro vandyābhidhānaḥ śrīmadutpaladevācāryo'smatparameṣṭhī satatasākṣātkṛtasvātmamaheśvaraḥ svaṁ rūpaṁ tathātvena parāmraṣṭumarthijanānujighṛkṣayā saṅgrahastotrajayastotrabhaktistotrāṇyāhnikastutisūktāni ca kānicinmuktakānyeva babandha| Atha kadācittāni eva tadvyāmiśrāṇi labdhvā śrīrāma ādityarājaśca pṛthak pṛthak stotraśayyāyāṁ nyaveśayat| Śrīviśvāvarttastu viṁśatyā stotraiḥ svātmotprekṣitanāmabhirvyavasthāpitavāniti kila śrūyate| Tadetāni saṅgrahādistotrāṇi sūktānyeva prasiddhavārtikaśayyopārūḍhāni spaṣṭaṁ vyākurmaḥ|

Om̐ (om̐), Eso (tad) (es) Real (sat)
Salutación (namaḥ) al venerable extirpador de obstáculos --es decir, Gaṇeśa-- (śrī-vighna-hartre)|
Salutación (namaḥ) al venerable Guru (śrī-gurave) que es Śiva (śivāya)|

Om̐ (om̐), la que derrama la Bienaventuranza como una lluvia --es decir, Ella, la Diosa, hace llover Bienaventuranza-- (ānanda-varṣiṇī) rescata (uddharati) al universo (viśvam) de la intensa oscuridad (andhatamasāt). Gloria a (jayati) la única (ekā) Diosa completamente Perfecta (paripūrṇā) que es el Esplendor de la Luna de la Conciencia (cit-candra-candrikā). Al ser competente/hábil en la venerable Pratyabhijñā (śrīmat-pratyabhijñā-kṛtaḥ), muchos devotos repetidamente me solicitan (abhyarthitaḥ asmi bahubhiḥ bahuśaḥ bhakti-śālibhiḥ) (que escriba un comentario sobre la Śivastotrāvalī de Utpaladeva). (Por consiguiente, ahora) estoy explicando ligeramente (vyākaromi manāk) los himnos de alabanza (stutīḥ)||

El autor de las Īśvarapratyabhijñākārikā-s (īśvara-pratyabhijñā-kāraḥ) —cuyo nombre es digno de alabanza (vandya-abhidhānaḥ)—, el venerable preceptor espiritual Utpaladeva (śrīmat-utpaladeva-ācāryaḥ) —el Guru del Guru de mi propio Guru (asmad-parame ṣṭhī)—, el Gran Señor que es el propio Ser que es constantemente percibido (satata-sākṣātkṛta-sva-ātma-mahā-īśvaraḥ), deseando otorgar Gracia a las personas que suplican (por Ella --es decir, por la Gracia--) (arthi-jana-anujighṛkṣayā), compuso --el pasado remoto es insinuado por la raíz "bandh" conjugada en Tiempo Perfecto aquí-- (babandha) el Himno (que actúa como) un compendio, el Himno de victoria y el Himno de devoción (saṅgraha-stotra-jaya-stotra-bhakti-stotrāṇi) —que son canciones de alabanza en forma de himnos para recitar diariamente (āhnika-stuti-sūktāni)— así como (ca) algunos (kānicid) Muktaka-s --es decir, estrofas independientes cuyos significados son completos en sí mismos-- (muktakāni eva). (¿Por qué hizo Utpaladeva todo eso?) Para hacer (a esas personas suplicantes) conscientes (parāmraṣṭum) de su propia naturaleza (svam rūpam) de esa manera (tathātvena)|

Ahora (atha), una vez (kadācid), después de obtener (labdhvā) esos (tāni eva) (himnos) mezclados con otros escritos (tad-vyāmiśrāṇi), el venerable Rāma (śrī-rāmaḥ) —junto con el rey de los Āditya-s (āditya-rājaḥ ca)(los) transformó, por separado, en una composición retórica de himnos (pṛthak pṛthak stotra-śayyāyām nyaveśayat)|

Sin embargo (tu), se dice (kila śrūyate) que el venerable Viśvāvartta (śrī-viśvāvarttaḥ) (los) organizó (vyavasthāpitavān) en la forma de veinte himnos llamados "Comparado con el propio Ser" (viṁśatyā stotraiḥ sva-ātma-utprekṣita-nāmabhiḥ... iti)|

Por lo tanto (tad), (ahora) estoy explicando claramente (spaṣṭam vyākurmaḥ) estos (etāni) himnos tales como el que (actúa) como un compendio, etc. (saṅgraha-ādi-stotrāṇi), que son canciones de alabanza (sūktāni) en efecto (eva) (y) están establecidos en la famosa composición retórica (conocida como) Vārtika (prasiddha-vārtika-śayyā-upārūḍhāni)|

al inicio


 Capítulo 1 - Estrofa 1

मोक्षलक्ष्मीसमाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतां दर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तोत्रमाह-


न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम्।
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम्॥१.१॥


यस्यैवमेव - मायीयोपायं विना शिवाभासः - शिवरूपस्वात्मप्रथा स्यात्तं भक्त्यैव समावेशमय्या शालिनं - श्लाघमानं न तु तदतिरिक्तफलाकाङ्क्षाकलङ्कितं भक्तजनं नुमो भक्तिचमत्कारवशप्रथितशिवभट्टारकाभेदभक्तिमन्नतिमुखेन तदभिन्नशिवावेशमया भवाम इति यावत्। एवमेव - इत्यनेन सूचितमलौकिकक्रमं दर्शयति - न ध्यायतः - इत्यादिना। सर्वस्य हि ध्यानजपप्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते भक्तिशालिनस्त्वनुपायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्मस्वरूपं सर्वदा स्फुरति। अत एवाह - अविधिपूर्वकम् - इति। विधीयत इति विधिरिज्यध्यानादिः पूर्वं कारणं यत्र तथा कृत्वा सर्वविधीनां सङ्कुचितत्वादसङ्कुचितस्वरूपं प्रत्युपायत्वाभावात्तत्त्वसमावेशधनैरेव प्रतिभाप्रसादनप्रमुखमवाप्यते। यथोक्तम् श्रीपूर्वशास्त्रे-

न चात्र विहितम् किञ्चित्...।

इत्यादि

अकिञ्चिच्चिन्तकस्य...।

इत्यादि। गीतास्वपि

मय्यावेशमनो ये मां...।

इत्यादिकं। ध्यानजपाभ्यां प्रकाशविमर्शस्वरूपाभ्यां पूजनहवनादि सर्वं सङ्गृहीतमिति प्राधान्यात्तावेवेहोक्तौ॥१॥

Mokṣalakṣmīsamāśleṣarasāsvādamayasya parameśvarasamāveśasyaiva paramopādeyatāṁ darśayituṁ parameśasvarūpāvibhinnatatsamāviṣṭabhaktajanastutikrameṇa stotramāha-


Na dhyāyato na japataḥ syādyasyāvidhipūrvakam|
Evameva śivābhāsastaṁ numo bhaktiśālinam||1.1||


Yasyaivameva - Māyīyopāyaṁ vinā śivābhāsaḥ - Śivarūpasvātmaprathā syāttaṁ bhaktyaiva samāveśamayyā śālinaṁ - Ślāghamānaṁ na tu tadatiriktaphalākāṅkṣākalaṅkitaṁ bhaktajanaṁ numo bhakticamatkāravaśaprathitaśivabhaṭṭārakābhedabhaktimannatimukhena tadabhinnaśivāveśamayā bhavāma iti yāvat| Evameva - Ityanena sūcitamalaukikakramaṁ darśayati - Na dhyāyataḥ - Ityādinā| Sarvasya hi dhyānajapapramukhaṁ dhyeyajapyasvarūpaṁ niyatākārameva prathate bhaktiśālinastvanupāyameva nirākāraṁ sarvākāraṁ cidānandaghanaṁ śivātmasvarūpaṁ sarvadā sphurati| Ata evāha - Avidhipūrvakam - Iti| Vidhīyata iti vidhirijyadhyānādiḥ pūrvaṁ kāraṇaṁ yatra tathā kṛtvā sarvavidhīnāṁ saṅkucitatvādasaṅkucitasvarūpaṁ pratyupāyatvābhāvāttattvasamāveśadhanaireva pratibhāprasādanapramukhamavāpyate| Yathoktam śrīpūrvaśāstre-

Na cātra vihitam kiñcit...|

Ityādi

Akiñciccintakasya...|

Ityādi| Gītāsvapi

Mayyāveśamano ye māṁ...|

Ityādikaṁ| Dhyānajapābhyāṁ prakāśavimarśasvarūpābhyāṁ pūjanahavanādi sarvaṁ saṅgṛhītamiti prādhānyāttāvevehoktau||1||

Él --es decir, Utpaladeva-- expresó (āha) el (siguiente) himno (stotram) como una sucesión de alabanzas a los devotos que están absortos en Eso que no está separado de la naturaleza esencial del Señor Supremo (parama-īśa-svarūpa-avibhinna-tad-samāviṣṭa-bhakta-jana-stuti-krameṇa) con el fin de mostrar (darśayitum) la preferencia más alta (parama-upādeyatām) de la absorción en el Señor Supremo (parama-īśvara-samāveśasya eva) que está llena del sabor del néctar (generado por) un estrecho abrazo del Esplendor de la Liberación (mokṣa-lakṣmī-samāśleṣa-rasa-āsvāda-mayasya)


Alabamos (numaḥ) a ese (tam) devoto --lit. lleno de devoción-- (bhakti-śālinam) en quien (yasya) el Esplendor de Śiva (śiva-ābhāsaḥ) ocurre (syāt) de este modo --sólo por la Gracia de Śiva-- (evam eva), sin ningún método previo (a-vidhi-pūrvakam), sin meditar (na dhyāyataḥ) (y) sin murmurar mantra-s (na japataḥ)||1.1||


(El significado de "syādyasya... evameva śivābhāsastaṁ numo bhaktiśālinam" en el aforismo es el siguiente: "Alabamos a ese devoto --lit. lleno de devoción-- en quien el Esplendor de Śiva ocurre de este modo". Ahora, Kṣemarāja está explicando cada uno de los términos en esa frase:) Alabamos (numaḥ), es decir, estamos (bhavāmaḥ) llenos de una absorción en Śiva que no es diferente de Eso (tad-abhinna-śiva-āveśa-mayāḥ) mediante una reverencia al devoto que está en unidad con el venerable Śiva que ha sido manifestado por la fuerza del asombro de la devoción (bhakti-camatkāra-vaśa-prathita-śiva-bhaṭṭāraka-abheda-bhaktimat-nati-mukhena). (¿A quién alabamos? Alabamos) a ese (tam) devoto (bhakta-janam) que está lleno (śālinam) de devoción (bhaktyā eva) —que --es decir, la devoción-- está repleta de absorción (samāveśa-mayyā)—. (Alabamos a ese devoto) que está alabando/exaltando (ślāghamānam), y no (na tu) al que está manchado por deseos de frutos diferentes de Eso (tad-atirikta-phala-ākāṅkṣā-kalaṅkitam). (Alabamos a ese devoto) en quien (yasya) ocurre (syāt) el Esplendor de Śiva (śiva-ābhāsaḥ) —es decir, la expansión del propio Ser de Śiva (śiva-rūpa-sva-ātma-prathā)— de este modo (evam eva), es decir, sin (vinā) un medio máyico (māyīya-upāyam) --en otras palabras, ocurre solo por la Gracia de Śiva y no debido a alguna práctica espiritual que está en el reino de Māyā--. Éste es el significado (iti yāvat)|

Con esta (expresión) "evam eva" --a saber, "de este modo"-- (evam eva iti anena), (Utpaladeva) muestra (darśayati) el método inusual/extraordinario (alaukika-kramam) indicado (sūcitam) mediante "sin meditar", etc. (na dhyāyataḥ iti-ādinā)|

La forma restringida (niyata-ākāram eva) que aparece como el objeto de meditación o el objeto de la murmuración de mantras (dhyeya-japya-svarūpam) en la meditación y la murmuración de mantras (dhyāna-japa-pramukham) surge (prathate) en todos (sarvasya hi) --es decir, es conocida por todos--. Pero (tu), en el caso del devoto (bhakti-śālinaḥ), la naturaleza esencial del Ser de Śiva (śiva-ātma-svarūpam) —que está sin ningún medio (an-upāyam eva), que es una masa compacta de Conciencia y Bienaventuranza (cit-ānanda-ghanam), que, aunque sin forma, contiene todas las formas (nis-ākāraṁ sarva-ākāram)— siempre (sarvadā) resplandece (sphurati)|

Por esta misma razón (atas eva), (Utpaladeva) dijo (āha) "sin ningún método previo" (a-vidhi-pūrvakam iti)|

Vidhi o método (vidhiḥ) (es aquello que) "se prescribe" (vidhīyate iti), donde (yatra) la adoración, la meditación, etc. (ijya-dhyāna-ādiḥ) (es) la causa previa (pūrvam). Después de hacer (kṛtvā) así (tathā), dado que todos los vidhi-s o métodos son limitados --es decir, restringidos -- (sarva-vidhīnām saṅkucitatvāt), la naturaleza esencial ilimitada (asaṅkucita-svarūpam) —en ausencia de cada uno de los medios (prati-upāyatva-abhāvāt)—, acompañada por el acto de propiciar la Conciencia Pura (pratibhā-prasādana-pramukham) a través de las riquezas de la absorción en el (Supremo) Principio (tattva-samāveśa-dhanaiḥ eva), se alcanza (avāpyate)|

Como se ha dicho (yathā uktam) en la venerable Primera Escritura --a saber, en el Mālinīvijayottaratantra-- (śrī-pūrva-śāstre):

--Nota del traductor: Cuando puedo, incluyo, entre corchetes y en cursiva, una traducción del resto de las estrofas citadas--

"[(La adoración del) liṅga (que representa) la Naturaleza Esencial Suprema (de Śiva) así como el nombre personal y de familia, etc.)], nada (de eso) (na ca... kiñcid) (ni) se prescribe (vihitam) [ni se prohíbe] aquí (atra)"|

--Hay otra lectura para esta estrofa:
Parasvarūpaliṅgādi nāmagotrādikaṁ ca yat|
Nāsminvidhīyate kiñcinna cāpi pratiṣidhyate||77||

Por lo tanto, la traducción es la misma pero el cambio es sólo donde se ha resaltado en letras negrillas: "Nada (de eso ni) se prescribe [ni se prohíbe] en este (Yoga)..."--

—Mālinīvijayottaratantra 18.77—

etc. (iti-ādi)|

"[Se dice que la absorción śāmbhava (es) esta que tiene lugar solamente] en alguien que no piensa en nada (a-kiñcid-cintakasya) [a través de un despertar (concedido) por el Guru]"|

—Mālinīvijayott aratantra 2.23—

etc. (iti-ādi)|

En la Bhagavadgītā (gītāsu), también (api) (se menciona que):

"[El Señor dijo: Aquéllos, dotados de fe suprema,] quienes (ye), teniendo sus mentes absorbidas (āveśa-manaḥ) en Mí (mayi) [(y) estando siempre unidos (Conmigo), me sirven/adoran] a Mí (mām), [son considerados como los más apropiados para Mí]"|

—Bhagavadgītā 12.2—

etc. (iti-ādikam)|

Por medio de la meditación y la murmuración de mantras cuya naturaleza es Prakāśa --Śiva-- y Vimarśa --Śakti-- (dhyāna-japābhyām prakāśa-vimarśa-svarūpābhyām), todo (sarvam) —es decir, adoración, ofrenda con fuego, etc. (pūjana-havana-ādi)— se ha resumido (saṅgṛhītam). Así (iti), esos dos --a saber, meditación y murmuración de mantras-- (tau) han sido mencionados principalmente aquí (prādhānyāt tau eva iha uktau)||1||

al inicio


 Capítulo 1 - Estrofa 2

 


आत्मा मम भवद्भक्तिसुधापानयुवापि सन्।
लोकयात्रारजोरागात्पलितैरिव धूसरः॥१.२॥


हे महेश्वर ममात्मा - जीवो भवद्भक्तिसुधापानेन युवा - समुत्तेजितसहजौजःप्रकर्षोऽपि सन् लोकयात्रयैव रजसा - लोकव्यवहारधूल्या कृतो यो रागः - उपरागस्ततो हेतोर्यानि पलितानि - जराप्रकारस्तैर्धूसरः - विच्छाय इव न तु वस्तुवृत्तेन भक्तिसुधापानेन नित्यतरुणीकृतत्वात्। यथा च तरुणस्य धूलिधूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लानिं मनागप्यादधात्यपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोकव्यवहारो ममेति रूपकोपमया ध्वनति। पूर्वश्लोक आमन्त्रणपदाभावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियं स्तोत्रशय्येति श्रीविश्वावर्त एव प्रष्टव्यो वयं तु सूक्तव्याख्यानोद्यताः॥२॥


Ātmā mama bhavadbhaktisudhāpānayuvāpi san|
Lokayātrārajorāgātpalitairiva dhūsaraḥ||1.2||


He maheśvara mamātmā - Jīvo bhavadbhaktisudhāpānena yuvā - Samuttejitasahajaujaḥprakarṣo'pi san lokayātrayaiva rajasā - Lokavyavahāradhūlyā kṛto yo rāgaḥ - Uparāgastato hetoryāni palitāni - Jarāprakārastairdhūsaraḥ - Vicchāya iva na tu vastuvṛttena bhaktisudhāpānena nityataruṇīkṛtatvāt| Yathā ca taruṇasya dhūlidhūsaratayā sañjātapalitamiva dṛśyamānaṁ nāntarmlāniṁ manāgapyādadhātyapi tu vinodahāsarasacamatkārameva puṣṇāti tathā lokavyavahāro mameti rūpakopamayā dhvanati| Pūrvaśloka āmantraṇapadābhāvādbhavadbhaktīti na saṅgatameveti kathamiyaṁ stotraśayyeti śrīviśvāvarta eva praṣṭavyo vayaṁ tu sūktavyākhyānodyatāḥ||2||


Aunque (api) mi (mama) ser (ātmā) es (san) joven bebiendo el Néctar de Tu devoción --a saber, de la devoción a Ti-- (bhavat-bhakti-sudhā-pāna-yuvā), (se ha tornado) gris (dhūsaraḥ) debido a las canas (palitaiḥ), por así decirlo --o sea, es figurativo y no un hecho real-- (iva), provenientes de la coloración (realizada) por el polvo (llamado) existencia mundana --es decir, la vida ordinaria-- (loka-yātrā-rajas-rāgāt)||1.2||


¡Oh (he) Gran Señor (mahā-īśvara)! Aunque (api) mi (mama) Ser (ātmā) —es decir, (mi) alma (jīvaḥ)— es (san) joven (yuvā) bebiendo el Néctar de Tu devoción --a saber, de la devoción a Ti-- (bhavat-bhakti-sudhā-pānena), (se ha tornado) gris (dhūsaraḥ) debido a ellas —es decir, (a) las canas (que representan) la forma en que aparece la vejez— (yāni palitāni jarā-prakāraḥ taiḥ). (Y estas canas surgen) a causa de eso —es decir, (a causa de) rāga o la coloración— (rāgaḥ uparāgaḥ tatas hetoḥ). (¿Qué hizo la coloración? La coloración) ha sido hecha (kṛtaḥ yaḥ) por el rajas (llamado) existencia mundana (loka-yātrayā eva rajasā), es decir, por el polvo (conocido como) vida ordinaria --lit. los eventos o sucesos del mundo-- (loka-vyavahāra-dhūlyā). Por así decirlo (vicchāya iva) y no (na tu) como un hecho real (vastu-vṛttena). (¿Por qué?) Porque beber el Néctar de la devoción mantiene (a mi ser) siempre joven (bhakti-sudhā-pānena nitya-taruṇī-kṛtatvāt)|

Y (ca) tal como (yathā) en el caso de un joven (taruṇasya), el acto de volverse gris debido al polvo --p. ej. durante una celebración-- (dhūli-dhūsaratayā) no (na) crea (ādadhāti), ni siquiera ligeramente (manāk api), decadencia (mlānim) dentro de (él) (antar) apareciendo (dṛśyamānam) como (iva) canas que crecen (en su cabeza) (sañjāta-palitam) —sino que más bien (api tu) incrementa (puṣṇāti) el asombro del deleite durante la diversión del pasatiempo o entretenimiento (vinoda-hāsa-rasa-camatkāram eva)—, así (tathā) la vida ordinaria --es decir, "el polvo", poéticamente hablando-- (loka-vyavahāraḥ), "en mi caso" (mama iti), insinúa una comparación figurativa (rūpaka-upamayā dhvanati)|

En la estrofa anterior (pūrva-śloke), (la expresión) "Tu devoción" --es decir, devoción a Ti-- (bhavat-bhakti-iti), en ausencia de una palabra en caso Vocativo (āmantraṇa-pada-abhāvāt), no era adecuada (na saṅgatam eva). Así (iti), ¿cómo (katham) (ocurrió) esta composición retórica de alabanza (aquí --en esta estrofa--, cuando no hay ninguna palabra declinada en caso Vocativo tampoco) (iyam stotra-śayyā iti)? Se le debería preguntar al cenerable Viśvāvarta --o "Viśvāvartta"-- (śrī-viśvāvartaḥ eva) (sobre eso) (praṣṭavyaḥ). Sin embargo (tu), yo --lit. "nosotros", porque los grandes autores en sánscrito usualmente hablan en plural sobre sí mismos-- (vayam) estoy enfocado en una explicación bien hablada (sūkta-vyākhyāna-udyatāḥ)||2||

al inicio


 Capítulo 1 - Estrofa 3


लब्धतत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम्।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया॥१.३॥


ये समावेशमयप्रशस्तभक्तियुक्ता अत एव लब्धत्वत्सम्पदस्त्वत्पुरे - विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलास्तेषां लोकमार्गेऽपि यः सञ्चारः - व्यवहारः स तयैव - समावेशरसानन्दमय्या विजृम्भया - विकस्वरतया स्यात् - भवत्येव। अथ च ये लब्धलौकिकश्रियस्त्वद्भक्तास्त्वन्मण्डलवासिनस्ते सर्वे स्पृहणीयत्वात्सदा विभूतिमुदिता इति समासोक्त्या गमयति॥३॥


Labdhatatsampadāṁ bhaktimatāṁ tvatpuravāsinām|
Sañcāro lokamārge'pi syāttayaiva vijṛmbhayā||1.3||


Ye samāveśamayapraśastabhaktiyuktā ata eva labdhatvatsampadastvatpure - Viśvapūrake tvatsvarūpe vasanti tacchīlāsteṣāṁ lokamārge'pi yaḥ sañcāraḥ - Vyavahāraḥ sa tayaiva - Samāveśarasānandamayyā vijṛmbhayā - Vikasvaratayā syāt - Bhavatyeva| Atha ca ye labdhalaukikaśriyastvadbhaktāstvanmaṇḍalavāsinaste sarve spṛhaṇīyatvātsadā vibhūtimuditā iti samāsoktyā gamayati||3||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 4


साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति॥१.४॥


भक्तिमतां - व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवनविषये किं न क्षेत्रं - परसिद्धिसमुदयस्थानं क्व च एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति। यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्वं भुवनमेषाम्॥४॥


Sākṣādbhavanmaye nātha sarvasminbhuvanāntare|
Kiṁ na bhaktimatāṁ kṣetraṁ mantraḥ kvaiṣāṁ na siddhyati||1.4||


Bhaktimatāṁ - Vyākhyātarūpabhaktiśālināṁ sarvatra bhuvanaviṣaye kiṁ na kṣetraṁ - Parasiddhisamudayasthānaṁ kva ca eṣāṁ mananatrāṇadharmā mantro na siddhyati| Yataḥ sākṣāditi samāveśadṛṣṭyā na kathāmātreṇa bhavanmayameva sarvaṁ bhuvanameṣām||4||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 5


जयन्ति भक्तिपीयूषरसासववरोन्मदाः।
अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो॥१.५॥


भक्तिपीयूषरस एवासववरः - उत्कृष्टं पानं तेनोद्गतहर्षाः ये ते जयन्ति - सर्वोत्कर्षेण वर्तन्ते। कीदृशा अद्वितीयाः - असाधारणस्वरूपा अपि त्वद्द्वितीयाः - त्वमेव द्वितीयस्तुल्यरूपो येषां। अथ च त्वद्द्वितीया अपि - भक्तिसमावेशेनात्यन्तमभेदासाधनत्वात्त्वमेव द्वितीयः - प्रभुत्वेन परिशीलितो येषां तथाभूता अप्यद्वितीयाः - विश्वाभेदिनः। अद्वितीयाश्च कथं त्वद्द्वितीयाः त्वद्द्वितीयाश्च कथमद्वितीयाः - इति विरोधच्छाया॥५॥


Jayanti bhaktipīyūṣarasāsavavaronmadāḥ|
Advitīyā api sadā tvaddvitīyā api prabho||1.5||


Bhaktipīyūṣarasa evāsavavaraḥ - Utkṛṣṭaṁ pānaṁ tenodgataharṣāḥ ye te jayanti - Sarvotkarṣeṇa vartante| Kīdṛśā advitīyāḥ - Asādhāraṇasvarūpā api tvaddvitīyāḥ - Tvameva dvitīyastulyarūpo yeṣāṁ| Atha ca tvaddvitīyā api - Bhaktisamāveśenātyantamabhedāsādhanatvāttvameva dvitīyaḥ - Prabhutvena pariśīlito yeṣāṁ tathābhūtā apyadvitīyāḥ - Viśvābhedinaḥ| Advitīyāśca kathaṁ tvaddvitīyāḥ tvaddvitīyāśca kathamadvitīyāḥ - Iti virodhacchāyā||5||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 6


अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते।
तादृशा एव ये सान्द्रभक्त्यानन्दरसाप्लुताः॥१.६॥


भक्त्यानन्दरसः - समावेशानन्दप्रसरस्तेनाप्लुताः - आर्द्राशयाः। अत एव तादृशा इति - अपरिमितानन्दरससमुद्रत्वात्त्वद्रूपसरूपाः तव तत्त्वं जानन्ति। यो हि यत्र विद्वान्स हि तद्वेत्त्येव॥६॥


Anantānandasindhoste nātha tattvaṁ vidanti te|
Tādṛśā eva ye sāndrabhaktyānandarasāplutāḥ||1.6||


Bhaktyānandarasaḥ - Samāveśānandaprasarastenāplutāḥ - Ārdrāśayāḥ| Ata eva tādṛśā iti - Aparimitānandarasasamudratvāttvadrūpasarūpāḥ tava tattvaṁ jānanti| Yo hi yatra vidvānsa hi tadvettyeva||6||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 7


त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान्।
इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः॥१.७॥


सर्वस्तावदात्मने स्पृहयालुः। वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति। अतस्त्वय्यात्मनि स्वतःसिद्धा भक्तिः केवलं समावेशयुक्त्या यदि तां जानाति - तज्जयेत् - सर्वोत्कर्षेण वर्तत एव। नियोगे लिङ्॥७॥


Tvamevātmeśa sarvasya sarvaścātmani rāgavān|
Iti svabhāvasiddhāṁstvadbhaktiṁ jānañjayejjanaḥ||1.7||


Sarvastāvadātmane spṛhayāluḥ| Vastutastu tvameva cidrūpo'syātmā iti| Atastvayyātmani svataḥsiddhā bhaktiḥ kevalaṁ samāveśayuktyā yadi tāṁ jānāti - Tajjayet - Sarvotkarṣeṇa vartata eva| Niyoge liṅ||7||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 8


नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः।
वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः॥१.८॥


अन्तर्मुखत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि। भक्तैः पुनः संसारपातेऽपि वेद्यवेदकसङ्क्षोभे असि - त्वं सुदर्शनः - सुखेन दृश्यसे। समावेशकाष्ठाधिवासितैर्हि सततमेतैः-

भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थितः॥

इति स्पन्दशास्त्रोक्तनीत्या शिवमयमेव विश्वमीक्ष्यते। वेद्यविलापनप्रयासव्युदासाय सुशब्दः। तदुक्तं श्रीपूर्वशास्त्रे-

मोक्षोपायमनायासलभ्यम्

इति॥८॥


Nātha vedyakṣaye kena na dṛśyo'syekakaḥ sthitaḥ|
Vedyavedakasaṅkṣobhe'pyasi bhaktaiḥ sudarśanaḥ||1.8||


Antarmukhatvāvasthāyāṁ sarvavedyopaśame kasya nāma svātmarūpastvaṁ kevalo na sphurasi| Bhaktaiḥ punaḥ saṁsārapāte'pi vedyavedakasaṅkṣobhe asi - Tvaṁ sudarśanaḥ - Sukhena dṛśyase| Samāveśakāṣṭhādhivāsitairhi satatametaiḥ-

Bhoktaiva bhogyarūpeṇa sadā sarvatra saṁsthitaḥ||

iti spandaśāstroktanītyā śivamayameva viśvamīkṣyate| Vedyavilāpanaprayāsavyudāsāya suśabdaḥ| Taduktaṁ śrīpūrvaśāstre-

Mokṣopāyamanāyāsalabhyam

iti||8||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 9


अनन्तानन्दसरसी देवी प्रियतमा यथा।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे॥१.९॥


उपमाश्लेषोक्त्या परमेश्वरसाम्यमाशास्ते। भक्तिपक्षे देवी - द्योतमाना एका फलाकाङ्क्षाविरहिता। अपरत्र क्रीडादिशीला परैव शक्तिः। अहं भक्त्या अवियुक्तः स्याम्- इति वक्तव्ये मम अवियुक्तास्तु - इति भक्तिं प्रति प्रेमप्रसरः प्रकाशितः॥९॥


Anantānandasarasī devī priyatamā yathā|
Aviyuktāsti te tadvadekā tvadbhaktirastu me||1.9||


Upamāśleṣoktyā parameśvarasāmyamāśāste| Bhaktipakṣe devī - Dyotamānā ekā phalākāṅkṣāvirahitā| Aparatra krīḍādiśīlā paraiva śaktiḥ| Ahaṁ bhaktyā aviyuktaḥ syām- Iti vaktavye mama aviyuktāstu - Iti bhaktiṁ prati premaprasaraḥ prakāśitaḥ||9||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 10


सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः॥१.१०॥


व्याख्यातप्रकृष्टभक्तिशालिनामयमाह्लाददुःखमोहैरुपलक्षितो लोके यः संविन्मार्गः - नीलपीतादिबोधरूपः पन्थाः स्थितः स सर्व एव त्वत्प्राप्तिहेतुः - वेद्यसोपाननिमज्जनक्रमेण परमवेदकभूमिलाभात्॥१०॥


Sarva eva bhavallābhaheturbhaktimatāṁ vibho|
Saṁvinmārgo'yamāhlādaduḥkhamohaistridhā sthitaḥ||1.10||


Vyākhyātaprakṛṣṭabhaktiśālināmayamāhlādaduḥkhamohairupalakṣito loke yaḥ saṁvinmārgaḥ - Nīlapītādibodharūpaḥ panthāḥ sthitaḥ sa sarva eva tvatprāptihetuḥ - Vedyasopānanimajjanakrameṇa paramavedakabhūmilābhāt||10||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 11


भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता॥१.११॥


हे स्वामिन् त्वच्छक्तिपातसमावेशमयभक्त्यानन्दास्वादमना साद्य बोधस्य परा - देहपातप्राप्या प्रकृष्टाऽपि या शान्तशिवपदात्मा दशा स्यात् - कैश्चित्सम्भाव्यते सा तैः सम्भाव्यमाना मां प्रति आसवस्य यथा शुक्तता - पर्युषितता तथा भातीति यावत्। यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतं। यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्काशुक्ततासम्भावना। आस्वादादिति ल्यब्लोपे पञ्चमी। अथवा त्वद्भक्त्यमृतास्वादादपि परा - मोक्षरूपा या काच्दिद्दशास्तीति - सम्भाव्यते सा मह्यं न रोचते - भक्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वादित्येवं परमेतत्॥११॥


Bhavadbhaktyamṛtāsvādādbodhasya syātparāpi yā|
Daśā sā māṁ prati svāminnāsavasyeva śuktatā||1.11||


He svāmin tvacchaktipātasamāveśamayabhaktyānandāsvādamanā sādya bodhasya parā - Dehapātaprāpyā prakṛṣṭā'pi yā śāntaśivapadātmā daśā syāt - Kaiścitsambhāvyate sā taiḥ sambhāvyamānā māṁ prati āsavasya yathā śuktatā - Paryuṣitatā tathā bhātīti yāvat| Yatastairbhaktyamṛtamanāsvādyaiva śuktīkṛtaṁ| Yaiḥ punarāsvādyate taiḥ svacamatkārānandaviśrāntīkṛtatvātkāśuktatāsambhāvanā| Āsvādāditi lyablope pañcamī| Athavā tvadbhaktyamṛtāsvādādapi parā - Mokṣarūpā yā kācdiddaśāstīti - Sambhāvyate sā mahyaṁ na rocate - Bhaktyamṛtāsvādasyaiva niratiśayacamatkāravattvādityevaṁ parametat||11||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 12


भवद्भक्तिमहाविद्या येषामभ्यासमागता।
विद्याविद्योभयस्यापि त एते तत्त्ववेदिनः॥१.१२॥


विद्याविद्योभयस्यापि - इति विद्याऽविद्यालक्षणस्योभयस्य। तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वमन्त्रात्मनो विद्यारूपस्य विज्ञानाकलप्रलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूपस्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रकर्षं प्राप्ता। महत्पदेन शब्दविद्यातोऽपि भक्तेरुत्कर्षात्तत्त्ववेदकत्वम्॥१२॥


Bhavadbhaktimahāvidyā yeṣāmabhyāsamāgatā|
Vidyāvidyobhayasyāpi ta ete tattvavedinaḥ||1.12||


Vidyāvidyobhayasyāpi - Iti vidyā'vidyālakṣaṇasyobhayasya| Tatra śivamantramaheśvaramantreśvamantrātmano vidyārūpasya vijñānākalapralayākalasakalatadvedyātmanaśca avidyārūpasyobhayasyāpi tattvaṁ vidanti yeṣāṁ tvadbhaktireva mahāvidyā prakarṣaṁ prāptā| Mahatpadena śabdavidyāto'pi bhakterutkarṣāttattvavedakatvam||12||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 13


आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे॥१.१३॥


मूलं - परा भूमिः। क्रमविस्फारित्वं - पश्यन्त्यादिप्रसरः। तद्रसः - भक्त्यानन्दरस एवाढ्यं - स्फीतं त्वदात्म्यैक्यापत्तिलक्षणं फलं यस्याः॥१३॥


Āmulādvāglatā seyaṁ kramavisphāraśālinī|
Tvadbhaktisudhayā siktā tadrasāḍhyaphalāstu me||1.13||


Mūlaṁ - Parā bhūmiḥ| Kramavisphāritvaṁ - Paśyantyādiprasaraḥ| Tadrasaḥ - Bhaktyānandarasa evāḍhyaṁ - Sphītaṁ tvadātmyaikyāpattilakṣaṇaṁ phalaṁ yasyāḥ||13||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 14


शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते।
त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम्॥१.१४॥


शिवो भूत्वा शिवं यजेत्।

इति यदाम्नायेषूच्यते तत्र देहपात एव शिवता - इति ये मन्यन्ते तेषां सति देहे शिवीभावाभावाद्यजमानतानुपपत्तेः स्वस्वरूपशिवसमावेशभक्तिशाल्येव यजनं जानातीतितात्पर्यम्। अनेनैवाशयेनाह - त्वमेव यतः सारम् - उत्कृष्टं वपुः - स्वरूपमद्वयेन - भेदशङ्काशङ्कुशतशातिना शोधितम् - निर्मलीकृतं भक्तैरिति॥१४॥


Śivo bhūtvā yajeteti bhakto bhūtveti kathyate|
Tvameva hi vapuḥ sāraṁ bhaktairadvayaśodhitam||1.14||


Śivo bhūtvā śivaṁ yajet|

iti yadāmnāyeṣūcyate tatra dehapāta eva śivatā - Iti ye manyante teṣāṁ sati dehe śivībhāvābhāvādyajamānatānupapatteḥ svasvarūpaśivasamāveśabhaktiśālyeva yajanaṁ jānātītitātparyam| Anenaivāśayenāha - Tvameva yataḥ sāram - Utkṛṣṭaṁ vapuḥ - Svarūpamadvayena - Bhedaśaṅkāśaṅkuśataśātinā śodhitam - Nirmalīkṛtaṁ bhaktairiti||14||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 15


भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा॥१.१५॥


व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयो यतो मूढैरुदीर्यमाणान्यपि शिवाद्वयदूषणानि दूषयत्स्वभावचिद्रूपशिवस्वरूपसिद्धिं विना न कानिचित्स्युरिति युक्त्या भक्तानां साधनान्येव पर्यवस्यन्ति। निकृष्टानां तु - भेदमयानां तदसिद्ध्यै - शिवाद्वयसाधनाभावाय कानि नावरणानि - तीक्ष्णतमयुक्त्यस्त्राण्यपि समावेशरसविप्रुषोऽप्यनभिज्ञत्वादसञ्चेत्यमानानि महान्धकारपातयितॄण्येव॥१५॥


Bhaktānāṁ bhavadadvaitasiddhyai kā nopapattayaḥ|
Tadasiddhyai nikṛṣṭānāṁ kāni nāvaraṇāni vā||1.15||


Vyākhyātānāṁ bhaktānāṁ bhavadadvayasādhanāya kā na yuktayo yato mūḍhairudīryamāṇānyapi śivādvayadūṣaṇāni dūṣayatsvabhāvacidrūpaśivasvarūpasiddhiṁ vinā na kānicitsyuriti yuktyā bhaktānāṁ sādhanānyeva paryavasyanti| Nikṛṣṭānāṁ tu - Bhedamayānāṁ tadasiddhyai - Śivādvayasādhanābhāvāya kāni nāvaraṇāni - Tīkṣṇatamayuktyastrāṇyapi samāveśarasavipruṣo'pyanabhijñatvādasañcetyamānāni mahāndhakārapātayitṝṇyeva||15||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 16


कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम्॥१.१६॥


कदाचित् - कस्याञ्चित्समाधिदशायां क्वापि - हृदयचक्रादौ योगेन - चित्तवृत्तिनिरोधेन ईश - स्वामिनसि त्वं लभ्य इत्येषा वञ्चनान्यथा समाधिव्युत्थानाद्यभिमतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे॥१६॥


Kadācitkvāpi labhyo'si yogenetīśa vañcanā|
Anyathā sarvakakṣyāsu bhāsi bhaktimatāṁ katham||1.16||


Kadācit - Kasyāñcitsamādhidaśāyāṁ kvāpi - Hṛdayacakrādau yogena - Cittavṛttinirodhena īśa - Svāminasi tvaṁ labhya ityeṣā vañcanānyathā samādhivyutthānādyabhimatāsu kakṣyāsu kathaṁ bhaktimatāṁ prakāśase||16||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 17


प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम्।
योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः॥१.१७॥


विषयेभ्य इन्द्रियाणां प्रत्यावृत्य नियमनं प्रत्याहारः। आदिशब्दाद्ध्यानधारणादयस्तैरसंस्पृष्टः - अकदर्थितः तन्निष्ठेभ्यो योगिभ्यो महान् - असामान्यो विशेषः - अतिशयो भक्तिभाजामस्ति यदेते योग्यपेक्षया व्युत्थानाभिमतेऽपि समये समाहिताः-

मय्यावेश्य मनो ये माम्...।

इति श्रीगीतोक्तनीत्या नित्ययुक्ताः॥१७॥


Pratyāhārādyasaṁspṛṣṭo viśeṣo'sti mahānayam|
Yogibhyo bhaktibhājāṁ yadvyutthāne'pi samāhitāḥ||1.17||


Viṣayebhya indriyāṇāṁ pratyāvṛtya niyamanaṁ pratyāhāraḥ| Ādiśabdāddhyānadhāraṇādayastairasaṁspṛṣṭaḥ - Akadarthitaḥ tanniṣṭhebhyo yogibhyo mahān - Asāmānyo viśeṣaḥ - Atiśayo bhaktibhājāmasti yadete yogyapekṣayā vyutthānābhimate'pi samaye samāhitāḥ-

Mayyāveśya mano ye mām...|

iti śrīgītoktanītyā nityayuktāḥ||17||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 18


न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते।
अमाये शिवमार्गेऽस्मिन्भक्तिरेका प्रशस्यते॥१.१८॥


शिवमार्गे - परे शाक्ते पदे। अस्मिन्निति - निरतिशये स्वानुभवैकसाक्षिके मायीयनियतयोगाद्युपायपरिपाटी न काचिदुपदिश्यते। तस्या मायामयत्वेनान्धतमसप्रख्यायास्तत्र शुद्धविद्याप्रकाशातिशायिन्युपायत्वाभावाद्भक्तिरेव - प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते - उपायत्वेनोच्यते॥१८॥


Na yogo na tapo nārcākramaḥ ko'pi pranīyate|
Amāye śivamārge'sminbhaktirekā praśasyate||1.18||


Śivamārge - Pare śākte pade| Asminniti - Niratiśaye svānubhavaikasākṣike māyīyaniyatayogādyupāyaparipāṭī na kācidupadiśyate| Tasyā māyāmayatvenāndhatamasaprakhyāyāstatra śuddhavidyāprakāśātiśāyinyupāyatvābhāvādbhaktireva - Pratibhāprasādanātmā uktacarī praśasyate - Upāyatvenocyate||18||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 19


सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम।
प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु॥१.१९॥


अन्तर्बहिश्च विलसता जृम्भमाणेन भक्तितेजसा - समावेशप्रकाशेन ध्वस्ता आवृतिः - अख्यातिर्यस्य। तत एव मायीयभूमिविस्मृतेः प्रत्यक्षाः - भैरवमुद्राप्रवेशयुक्त्या आलोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्तायाः - विकल्पव्रातस्य नामापि - अभिधानमपि नश्यतु - नित्यमेव साक्षात्कृतपरभैरवस्वरूपानुप्रविष्टो भूयासमित्यर्थः॥१९॥


Sarvato vilasadbhaktitejodhvastāvṛtermama|
Pratyakṣasarvabhāvasya cintānāmapi naśyatu||1.19||


Antarbahiśca vilasatā jṛmbhamāṇena bhaktitejasā - Samāveśaprakāśena dhvastā āvṛtiḥ - Akhyātiryasya| Tata eva māyīyabhūmivismṛteḥ pratyakṣāḥ - Bhairavamudrāpraveśayuktyā ālocanamātragocarībhūtāḥ sarve bhāvāḥ yasya tasya mama cintāyāḥ - Vikalpavrātasya nāmāpi - Abhidhānamapi naśyatu - Nityameva sākṣātkṛtaparabhairavasvarūpānupraviṣṭo bhūyāsamityarthaḥ||19||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 20


शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो॥१.२०॥


उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्वरूपपरामर्शात्मा शिव इत्येकः - असामान्यः सदा शिवोस्ति। अहो आश्चर्यं तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्दव्याप्तिदायित्वात्समस्तविषयास्वादः - जगदानन्दचमत्कारः कोऽपि - स्वानुभवसिद्धोऽस्ति। एकत्र च शब्दलक्षणे विषये जिह्वाग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया॥२०॥


Śiva ityekaśabdasya jihvāgre tiṣṭhataḥ sadā|
Samastaviṣayāsvādo bhakteṣvevāsti ko'pyaho||1.20||


Ukteṣveva bhakteṣu yo mahāprakāśamayanijasvarūpaparāmarśātmā śiva ityekaḥ - Asāmānyaḥ sadā śivosti| Aho āścaryaṁ tasya śabdamātrasyāpyekakasya viṣayasya paramānandavyāptidāyitvātsamastaviṣayāsvādaḥ - Jagadānandacamatkāraḥ ko'pi - Svānubhavasiddho'sti| Ekatra ca śabdalakṣaṇe viṣaye jihvāgravartini samastaviṣayāsvāda iti virodhacchāyā||20||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 21


शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ।
अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते॥१.२१॥


शान्ताः - निवृत्ताः विकल्पमयाः कल्लोला यत्र तथाभूते। संसारतापापूर्णत्वाच्छीते। विश्वप्रतिबिम्बाश्रयत्वादच्छे - निर्मले। आनन्दविकासित्वात्स्वादौ भक्त्यमृतसमुद्रेऽलौकिकरसास्वादे - समावेशचमत्कारे सुखेन तिष्ठन्ति सुस्थास्तैर्भेदगलनात्को नाम गण्यते तदा व्यतिरिक्तस्य कस्यचिदप्यप्रतिभासात्सुखस्थिताः न किञ्चिद्गणयन्ति - इत्युचितैवोक्तिः॥२१॥


Śāntakallolaśītācchasvādubhaktisudhāmbudhau|
Alaukikarasāsvāde susthaiḥ ko'nāma gaṇyate||1.21||


Śāntāḥ - Nivṛttāḥ vikalpamayāḥ kallolā yatra tathābhūte| Saṁsāratāpāpūrṇatvācchīte| Viśvapratibimbāśrayatvādacche - Nirmale| Ānandavikāsitvātsvādau bhaktyamṛtasamudre'laukikarasāsvāde - Samāveśacamatkāre sukhena tiṣṭhanti susthāstairbhedagalanātko nāma gaṇyate tadā vyatiriktasya kasyacidapyapratibhāsātsukhasthitāḥ na kiñcidgaṇayanti - Ityucitaivoktiḥ||21||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 22


मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः।
तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरो रसः॥१.२२॥


मादृशैः - भक्तितत्त्वज्ञैस्तादृशी इति - अलौकिकी भवद्भक्तिरेवाभीष्टप्रदत्वान्महौषधिः किं न चर्व्येत - किं न धार्येत - विचारेणास्वाद्येत इति यावत्। कीदृशी यस्याश्चर्वणपरामर्शानन्तरमेव जीवन्मुक्ताख्योऽनन्तरः - अव्यवहितो रसः - चर्वणानन्दः॥२२॥


Mādṛśaiḥ kiṁ na carvyeta bhavadbhaktimahauṣadhiḥ|
Tādṛśī bhagavanyasyā mokṣākhyo'nantaro rasaḥ||1.22||


Mādṛśaiḥ - Bhaktitattvajñaistādṛśī iti - Alaukikī bhavadbhaktirevābhīṣṭapradatvānmahauṣadhiḥ kiṁ na carvyeta - Kiṁ na dhāryeta - Vicāreṇāsvādyeta iti yāvat| Kīdṛśī yasyāścarvaṇaparāmarśānantarameva jīvanmuktākhyo'nantaraḥ - Avyavahito rasaḥ - Carvaṇānandaḥ||22||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 23


ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः॥१.२३॥


सद्भिः - भक्तिशालिभिस्ता एवेति - असमत्वत्समावेशमय्यः सम्पदः परम् - केवलमर्थ्यन्ते न त्वणिमाद्याः। कीदृश्यो याः त्वद्भक्तिरससम्भोगे - भवत्समावेशामृतचमत्कारे विस्रम्भम् - स्वैरं स्वीकारं पुष्णन्ति। अत्र च प्रियासम्भोगपोषिका एव सर्वस्य सम्पदोऽर्थनीत्याः - इत्यनुरणव्यङ्ग्योपमाध्वनिः॥२३॥


Tā eva paramarthyante sampadaḥ sadbhirīśa yāḥ|
Tvadbhaktirasasambhogavisrambhaparipoṣikāḥ||1.23||


Sadbhiḥ - Bhaktiśālibhistā eveti - Asamatvatsamāveśamayyaḥ sampadaḥ param - Kevalamarthyante na tvaṇimādyāḥ| Kīdṛśyo yāḥ tvadbhaktirasasambhoge - Bhavatsamāveśāmṛtacamatkāre visrambham - Svairaṁ svīkāraṁ puṣṇanti| Atra ca priyāsambhogapoṣikā eva sarvasya sampado'rthanītyāḥ - Ityanuraṇavyaṅgyopamādhvaniḥ||23||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 24


भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः।
ये न रागादिपङ्केऽस्मिंऌलिप्यन्ते पतिता अपि॥१.२४॥


त्वद्भक्तिसुधाया आसारः - वेगवद्वर्षं तैः - भक्तैः किमपि - लोकोत्तरतयोप - समीपे लक्षितः - परिशीलितः। ये भक्ता व्युत्थाने - शरीरव्यवहारनान्तरीयकत्वेनायाते रागद्वेषादिकर्दमे पतिता अपि न लिप्यन्ते - न तन्मयीभवन्ति। कर्दमे पतिता न लिप्यन्त इत्याश्चर्यम्॥२४॥


Bhavadbhaktisudhāsārastaiḥ kimapyupalakṣitaḥ|
Ye na rāgādipaṅke'smiṁḷlipyante patitā api||1.24||


Tvadbhaktisudhāyā āsāraḥ - Vegavadvarṣaṁ taiḥ - Bhaktaiḥ kimapi - Lokottaratayopa - Samīpe lakṣitaḥ - Pariśīlitaḥ| Ye bhaktā vyutthāne - Śarīravyavahāranāntarīyakatvenāyāte rāgadveṣādikardame patitā api na lipyante - Na tanmayībhavanti| Kardame patitā na lipyanta ityāścaryam||24||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 25


अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा।
भवद्भक्तेर्विपक्वाया लताया इव केषुचित्॥१.२५॥


अणिमादिषु मोक्षान्तेषु - स्थूलपरसिद्धिमयेषु वस्तुषु या फलाभिधा - फलत्वेनोक्तिः सा परिपाकं प्राप्ताया भवद्भक्तेरेवाङ्गभूतेषु सत्सु तेषु भक्तिर्हि रुद्रशक्तिसमावेशात्मा समस्तसम्पन्मय्येव न तु तद्व्यतिरिक्तानि फलानि कानिचित्सन्ति। यथा विपक्वलताविच्छिन्नानि न फलानि कानिचित् - आम्रादीनि भवन्ति - तेषां तदङ्गत्वात्॥२५॥


Aṇimādiṣu mokṣānteṣvaṅgeṣveva phalābhidhā|
Bhavadbhaktervipakvāyā latāyā iva keṣucit||1.25||


Aṇimādiṣu mokṣānteṣu - Sthūlaparasiddhimayeṣu vastuṣu yā phalābhidhā - Phalatvenoktiḥ sā paripākaṁ prāptāyā bhavadbhakterevāṅgabhūteṣu satsu teṣu bhaktirhi rudraśaktisamāveśātmā samastasampanmayyeva na tu tadvyatiriktāni phalāni kānicitsanti| Yathā vipakvalatāvicchinnāni na phalāni kānicit - Āmrādīni bhavanti - Teṣāṁ tadaṅgatvāt||25||

Sin traducir

al inicio


 Capítulo 1 - Estrofa 26


चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम्॥१.२६॥


हे नाथ - स्वामिनिदं चित्रं दुःखकारणमिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम्। न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः। अतस्त्वद्भक्तेरेवायमलौकिकः क्रमः - इति ध्वनित इति शिवम्॥२६॥

इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचार्यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वरश्रीक्षेमराजविरचिता विवृतिः॥१॥


Citraṁ nisargato nātha duḥkhabījamidaṁ manaḥ|
Tvadbhaktirasasaṁsiktaṁ niḥśreyasamahāphalam||1.26||


He nātha - Svāminidaṁ citraṁ duḥkhakāraṇamidaṁ manaḥ sarvasya heyaṁ yadabhimataṁ tadeva tvadbhaktirasāyanena siktaṁ paramānandamokṣamahāphalam| Na hi kadācillokaṁ prati viṣādeḥ madhura āsvādaḥ| Atastvadbhakterevāyamalaukikaḥ kramaḥ - Iti dhvanita iti śivam||26||

Iti śrīmadīśvarapratyabhijñākārācāryacakravartivandyābhidhānotpaladevācāryaviracite bhaktivilāsākhye prathamastotre mahāmāheśvaraśrīkṣemarājaviracitā vivṛtiḥ||1||

Sin traducir

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Śivastotrāvalīvivṛti Top  Sigue leyendo Śivastotrāvalīvivṛti - 2

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.