Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Śivastotrāvalīvivṛti - 4

Comentario sobre una serie de himnos a Śiva - Capítulo 4 - Surasodbalākhyaṁ caturthaṁ stotram - Cuarto himno llamado "Fuerte a través de la buena savia"


 Introducción

El comentario de Kṣemarāja denominado Vivṛti acerca del cuarto himno en la Śivastotrāvalī de Utpaladeva. ¡Que haya bienestar para todos!

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido añadido por mí con el fin de completar el sentido de una frase u oración en particular. A su vez, todo lo que está entre doble guion (--...--) constituye información adicional aclaratoria también añadida por mí.

al inicio


 Capítulo 4 - Estrofa 1

ॐ तत्सत्

अथ सुरसोद्बलाख्यं चतुर्थं स्तोत्रम्


चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे।
शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम्॥४.१॥


चापल्याद्यद्यपि भगवद्भजने न प्ररोहसि तथापि कृतार्थमसि - क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिप्रदत्वात्। अत एव शरणानामपीति - असामान्यतां भगवतः प्रथयति। शरणानाम् - ब्रह्मविष्ण्वादीनामपि शरणम् - समाश्रयं त्रिभुवनगुरुम् - विश्वस्योपदेष्टारं पूज्यं च। अम्बिका - पराशक्तिः॥१॥

Om̐ tatsat

Atha surasodbalākhyaṁ caturthaṁ stotram


Capalamasi yadapi mānasa tatrāpi ślāghyase yato bhajase|
Śaraṇānāmapi śaraṇaṁ tribhuvanagurumambikākāntam||4.1||


Cāpalyādyadyapi bhagavadbhajane na prarohasi tathāpi kṛtārthamasi - Kṣaṇamātramapi tatsevāyāḥ pūrṇavyāptipradatvāt| Ata eva śaraṇānāmapīti - Asāmānyatāṁ bhagavataḥ prathayati| Śaraṇānām - Brahmaviṣṇvādīnāmapi śaraṇam - Samāśrayaṁ tribhuvanagurum - Viśvasyopadeṣṭāraṁ pūjyaṁ ca| Ambikā - Parāśaktiḥ||1||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 2


उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान्।
आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि॥४.२॥


विविधानि - ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपाणि दैवतान्येव सोपानक्रमः। तमुल्लङ्घ्य - विश्रान्तिपदीकृत्योपेयस्य - उपगन्तव्यस्यात्मसमीपे प्राप्तव्यस्य शिवस्य चरणान् - मरीचीन् आ - समन्ताच्छ्रित्वा - समावेशयुक्त्या स्वीकृत्यापि चित्त्रं यदद्याप्यधरतरां भूमिम् - व्युत्थानपतितां मायीयदेहादिप्रमातृतां न त्यजामि। दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाघ्यतां ध्वनति॥२॥


Ullaṅghya vividhadaivatasopānakramamupeya śivacaraṇān|
Āśrityāpyadharatarāṁ bhūmiṁ nādyāpi citramujjhāmi||4.2||


Vividhāni - Brahmaviṣṇurudreśvarasadāśivādirūpāṇi daivatānyeva sopānakramaḥ| Tamullaṅghya - Viśrāntipadīkṛtyopeyasya - Upagantavyasyātmasamīpe prāptavyasya śivasya caraṇān - Marīcīn ā - Samantācchritvā - Samāveśayuktyā svīkṛtyāpi cittraṁ yadadyāpyadharatarāṁ bhūmim - Vyutthānapatitāṁ māyīyadehādipramātṛtāṁ na tyajāmi| Daivatānāṁ sopānakrameṇānupādeyatāṁ bhagavatastu caraṇasamāśrayeṇopādeyatamatāṁ prakāśayannātmanastatsamāśrayeṇa ślāghyatāṁ dhvanati||2||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 3


प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि।
यावद्भवामि भगवंस्तव सपदि सदोदितो दासः॥४.३॥


निजमध्वानम् - स्वं शाक्तं मार्गमखिलस्य - लोक्यलोकयितृरूपस्य लोकस्य - मेयमातृवर्गस्य सदाशिवान्तस्य चरितानि स्थगयतराम् - निःशेषेण नाशय। यावत्तव सदोदितो दासो भवामि - त्वच्चरणसपर्यापरो नित्यसमाविष्टः स्फुरामीति यावत्॥३॥


Prakaṭaya nijamadhvānaṁ sthagayatarāmakhilalokacaritāni|
Yāvadbhavāmi bhagavaṁstava sapadi sadodito dāsaḥ||4.3||


Nijamadhvānam - Svaṁ śāktaṁ mārgamakhilasya - Lokyalokayitṛrūpasya lokasya - Meyamātṛvargasya sadāśivāntasya caritāni sthagayatarām - Niḥśeṣeṇa nāśaya| Yāvattava sadodito dāso bhavāmi - Tvaccaraṇasaparyāparo nityasamāviṣṭaḥ sphurāmīti yāvat||3||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 4


शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम्।
तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे॥४.४॥


तव चरणयुगलं ज्ञानक्रियामयमरीचिद्वयम्। सम्पदः - समावेशसाराः परमानन्दमय्यः। अदूरे - निकटे॥४॥


Śiva śiva śambho śaṅkara śaraṇāgatavatsalāśu kuru karuṇām|
Tava caraṇakamalayugalasmaraṇaparasya hi sampado'dūre||4.4||


Tava caraṇayugalaṁ jñānakriyāmayamarīcidvayam| Sampadaḥ - Samāveśasārāḥ paramānandamayyaḥ| Adūre - Nikaṭe||4||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 5


तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति।
ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति॥४.५॥


सङ्कोचविकासपरत्वन्मरीचिविश्रान्तास्तत एवास्वादितस्वातन्त्र्या यथारुचि - करणेश्वरीप्रसरयुक्त्या ये जगद्रचयन्ति ते विरिञ्चिम् - ब्रह्माणमधिकारमलेन आ - समन्ताल्लिप्तमत एव नियतिपरतन्त्रत्वादस्ववशम् - अस्वतन्त्रम्। हे ईश - स्वतन्त्र। हसन्ति - कमलासनोऽपि तेषां हासास्पदमित्यर्थः॥५॥


Tāvakāṅghrikamalāsanalīnā ye yathāruci jagadracayanti|
Te viriñcimadhikāramalenāliptamasvavaśamīśa hasanti||4.5||


Saṅkocavikāsaparatvanmarīciviśrāntāstata evāsvāditasvātantryā yathāruci - Karaṇeśvarīprasarayuktyā ye jagadracayanti te viriñcim - Brahmāṇamadhikāramalena ā - Samantālliptamata eva niyatiparatantratvādasvavaśam - Asvatantram| He īśa - Svatantra| Hasanti - Kamalāsano'pi teṣāṁ hāsāspadamityarthaḥ||5||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 6


त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम्।
तत्सदैव भगवन्परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः॥४.६॥


हे ईश्वर असि त्वं प्रकृतितो विदूरोऽपि - स्वरूपगोपनादप्राप्योऽपि सदैव परिलब्धोऽस्माभिरिति शेषः। यतो यत्किञ्चित्प्रतिभातुं प्रभवति - भासते तत् तत्त्वतः प्रकाशवपुषश्चिद्रूपान्न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात्। यथोक्तम्

यस्मात्सर्वमयो जीवः...॥

इत्यादि।

भोक्तैव भाग्यभावेन सदा सर्वत्र संस्थितः॥

इत्यन्तम्॥६॥


Tvatprakāśavapuṣo na vibhinnaṁ kiṁ cana prabhavati pratibhātum|
Tatsadaiva bhagavanparilabdho'sīśvara prakṛtito'pi vidūraḥ||4.6||


He īśvara asi tvaṁ prakṛtito vidūro'pi - Svarūpagopanādaprāpyo'pi sadaiva parilabdho'smābhiriti śeṣaḥ| Yato yatkiñcitpratibhātuṁ prabhavati - Bhāsate tat tattvataḥ prakāśavapuṣaścidrūpānna bhinnaṁ prakāśamayasyaiva prakāśārhatvāt| Yathoktam

Yasmātsarvamayo jīvaḥ...||

ityādi|

Bhoktaiva bhāgyabhāvena sadā sarvatra saṁsthitaḥ||

ityantam||6||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 7


पादपङ्कजरसं तव केचिद्भेदपर्युषितवृत्तिमुपेताः।
केचनापि रसयन्ति तु सद्यो भातमक्षतवपुर्द्वयशून्यम्॥४.७॥


तव ज्ञानक्रियामरीचिद्वयमयचरणकमलरसं केचित् - द्वैतनिष्ठा भेदेन पर्युषिता - झगित्युपभोगानासादनेन शुक्तीकृतप्राया वृत्तिः - स्वरूपं यस्य तमुपेताः - प्राप्ता न तु सद्य आस्वादयन्ति। केचित्पुनः - परशक्तिपातपवित्रिताः सद्यो भातम् - झगित्युपनतमक्षतवपुषम् - नित्यस्फुरत्स्वरूपं द्वयशून्यम् - चिदानन्दैकघनं रसयन्ति - चमत्कुर्वन्ति। केचिदित्यपकर्षं केचनापीत्युत्कर्षं ध्वनति॥७॥


Pādapaṅkajarasaṁ tava kecidbhedaparyuṣitavṛttimupetāḥ|
Kecanāpi rasayanti tu sadyo bhātamakṣatavapurdvayaśūnyam||4.7||


Tava jñānakriyāmarīcidvayamayacaraṇakamalarasaṁ kecit - Dvaitaniṣṭhā bhedena paryuṣitā - Jhagityupabhogānāsādanena śuktīkṛtaprāyā vṛttiḥ - Svarūpaṁ yasya tamupetāḥ - Prāptā na tu sadya āsvādayanti| Kecitpunaḥ - Paraśaktipātapavitritāḥ sadyo bhātam - Jhagityupanatamakṣatavapuṣam - Nityasphuratsvarūpaṁ dvayaśūnyam - Cidānandaikaghanaṁ rasayanti - Camatkurvanti| Kecidityapakarṣaṁ kecanāpītyutkarṣaṁ dhvanati||7||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 8


नाथ विद्युदिव भाति विभाते या कदाचन ममामृतदिग्धा।
सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत्॥४.८॥


हे नाथ तव विभा - परः शाक्तः स्पन्दः। अमृतदिग्धा - परमानन्दोपचिता। विद्युदिव - क्षणमात्रं या कदाचिन्ममावभाति - समावेशेन स्फुरति सा यदि बलवद्व्युत्थानमपहस्त्य नित्योदिता स्यात्तद्विधिवत् - यथातत्त्वं पूजितोऽसि। किमुतान्यत्परिसमाप्तं करणीयं कृतकृत्यता च जायत इत्यर्थः॥८॥


Nātha vidyudiva bhāti vibhāte yā kadācana mamāmṛtadigdhā|
Sā yadi sthirataraiva bhavettatpūjito'si vidhivatkimutānyat||4.8||


He nātha tava vibhā - Paraḥ śāktaḥ spandaḥ| Amṛtadigdhā - Paramānandopacitā| Vidyudiva - Kṣaṇamātraṁ yā kadācinmamāvabhāti - Samāveśena sphurati sā yadi balavadvyutthānamapahastya nityoditā syāttadvidhivat - Yathātattvaṁ pūjito'si| Kimutānyatparisamāptaṁ karaṇīyaṁ kṛtakṛtyatā ca jāyata ityarthaḥ||8||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 9


सर्वमस्यपरमस्ति न किञ्चिद्वस्त्ववस्तु यदि वेति महत्या।
प्रज्ञया व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे॥४.९॥


असि त्वं सर्वम्। अपरं वस्तु यदि वावस्तु न किञ्चिदस्ति सर्वस्य चिद्घनत्वात्प्रकाशमयत्वेन प्रकाशनात्। इत्येवं शुद्धविद्यामय्या यथैव महत्या प्रज्ञयात्र - जगति त्वं निश्चितस्तथैव मे सुष्ठु - व्युत्थानेऽपि समावेशवशात्प्रकटो भव॥९॥


Sarvamasyaparamasti na kiñcidvastvavastu yadi veti mahatyā|
Prajñayā vyavasito'tra yathaiva tvaṁ tathaiva bhava suprakaṭo me||4.9||


Asi tvaṁ sarvam| Aparaṁ vastu yadi vāvastu na kiñcidasti sarvasya cidghanatvātprakāśamayatvena prakāśanāt| Ityevaṁ śuddhavidyāmayyā yathaiva mahatyā prajñayātra - Jagati tvaṁ niścitastathaiva me suṣṭhu - Vyutthāne'pi samāveśavaśātprakaṭo bhava||9||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 10


स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव।
तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किञ्चित्॥४.१०॥


हे भगवनहं प्रभुणैव - न त्वन्येन केनचित्। स्वेच्छयैव - निरपेक्षशक्तिपातयुक्त्या निजमार्गे - विकस्वरस्वशक्तिवर्त्मनि पदं कारितः - विश्रान्तिं लम्भितः। तत्कथं जनवदेव - लोकवदेव चरामि - व्युत्थाने व्यहरामि। त्वत्पदोचितं - त्वन्मरीचिपरिचयसमुचितं समावेशवशान्न किञ्चिदवगच्छामि॥१०॥


Svecchayaiva bhagavannijamārge kāritaḥ padamahaṁ prabhunaiva|
Tatkathaṁ janavadeva carāmi tvatpadocitamavaimi na kiñcit||4.10||


He bhagavanahaṁ prabhuṇaiva - Na tvanyena kenacit| Svecchayaiva - Nirapekṣaśaktipātayuktyā nijamārge - Vikasvarasvaśaktivartmani padaṁ kāritaḥ - Viśrāntiṁ lambhitaḥ| Tatkathaṁ janavadeva - Lokavadeva carāmi - Vyutthāne vyaharāmi| Tvatpadocitaṁ - Tvanmarīciparicayasamucitaṁ samāveśavaśānna kiñcidavagacchāmi||10||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 11


कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः।
त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम्॥४.११॥


हे देव तेषु - केषुचित्प्रागुक्तभक्तिमत्सु हृदि तावक उत्तमः - उत्कृष्टः सुभगभावः कोऽप्युच्छलदानन्दरसोल्बणत्वं किमपि जृम्भते येन तेऽपीति - समावेशे सम्भिन्नहृदया अप्यत एव त्वत्कथैवाम्बुदनिनादस्तत्र चातका इव - समावेशशालिप्रतन्यमानशिवकथाकर्णनप्रहृष्टहृदया अपि चिरं सुभगीकृताः - समावेशभूमिं लम्भिताः। यत्कथामात्रेण समावेशोऽवतरतीत्यर्थः॥११॥


Ko'pi deva hṛdi teṣu tāvako jṛmbhate subhagabhāva uttamaḥ|
Tvatkathāmbudaninādacātakā yena te'pi subhagīkṛtāściram||4.11||


He deva teṣu - Keṣucitprāguktabhaktimatsu hṛdi tāvaka uttamaḥ - Utkṛṣṭaḥ subhagabhāvaḥ ko'pyucchaladānandarasolbaṇatvaṁ kimapi jṛmbhate yena te'pīti - Samāveśe sambhinnahṛdayā apyata eva tvatkathaivāmbudaninādastatra cātakā iva - Samāveśaśālipratanyamānaśivakathākarṇanaprahṛṣṭahṛdayā api ciraṁ subhagīkṛtāḥ - Samāveśabhūmiṁ lambhitāḥ| Yatkathāmātreṇa samāveśo'vataratītyarthaḥ||11||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 12


त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः।
यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम्॥४.१२॥


कयापीति - अनुत्तरसमावेशशालिन्या लीलया त्वज्जुषाम् - त्वां प्रीत्या सेवमानानाम्। एष इति - असामान्यो रागः परिपोषं प्राप्तः। यद्वियोगभुवि - व्युत्थाने। सङ्कथा संस्मृतिश्च कर्त्री सङ्गमोत्सवम् - सम्भोगदशां फलति। वियोगभुवि सङ्गमोत्सवम् - इत्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति॥१२॥


Tvajjuṣāṁ tvayi kayāpi līlayā rāga eṣa paripoṣamāgataḥ|
Yadviyogabhuvi saṅkathā tathā saṁsmṛtiḥ phalati saṅgamotsavam||4.12||


Kayāpīti - Anuttarasamāveśaśālinyā līlayā tvajjuṣām - Tvāṁ prītyā sevamānānām| Eṣa iti - Asāmānyo rāgaḥ paripoṣaṁ prāptaḥ| Yadviyogabhuvi - Vyutthāne| Saṅkathā saṁsmṛtiśca kartrī saṅgamotsavam - Sambhogadaśāṁ phalati| Viyogabhuvi saṅgamotsavam - Ityuktyā alaukikatvamanurāgasya dhvanati||12||

Sin traducir

al inicio


 Capítulo 4 - Estrofas 13-14


यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः।
शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः॥४.१३॥

ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः।
यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम्॥४.१४॥


यो विचित्रेति ते जयन्तीति युगलकम्। ते जयन्ति येषु मुखमण्डले नियतम् - निश्चितं कृत्वा भ्रमञ्छिवध्वनिरस्ति। यः स्वादु परं चामृतं सम्यक् स्रवति - आनन्दरसं समुच्छलयति। कीदृगमृताशयात्साक्षात्कृतचिद्घनपरमेश्वरस्वरूपात्प्रसृतः - स्वरसेनोच्चारितो यथामृताशयात् शशी - चन्द्रमाः प्रसृतो मण्डले स्फुरन्परं स्वाद्वमृतं स्रवति। यश्चैव विचित्रेण समावेशरससेकेन वर्धितोऽत एव शतशोऽप्युदीरितः शङ्करेत्ययं शब्दस्तिर्यगाशयेषु - पशुहृदयेष्वपि नवनवप्रयोजनः - प्रतिक्षणं तत्तदपूर्वचमत्कारकार्याविशति - परिस्फुरति॥१३।१४॥


Yo vicitrarasasekavardhitaḥ śaṅkareti śataśo'pyudīritaḥ|
Śabda āviśati tiryagāśayeṣvapyayaṁ navanavaprayojanaḥ||4.13||

Te jayanti mukhamaṇḍale bhramanasti yeṣu niyataṁ śivadhvaniḥ|
Yaḥ śāśīva prasṛto'mṛtāśayātsvādu saṁsravati cāmṛtaṁ param||4.14||


Yo vicitreti te jayantīti yugalakam| Te jayanti yeṣu mukhamaṇḍale niyatam - Niścitaṁ kṛtvā bhramañchivadhvanirasti| Yaḥ svādu paraṁ cāmṛtaṁ samyak sravati - Ānandarasaṁ samucchalayati| Kīdṛgamṛtāśayātsākṣātkṛtacidghanaparameśvarasvarūpātprasṛtaḥ - Svarasenoccārito yathāmṛtāśayāt śaśī - Candramāḥ prasṛto maṇḍale sphuranparaṁ svādvamṛtaṁ sravati| Yaścaiva vicitreṇa samāveśarasasekena vardhito'ta eva śataśo'pyudīritaḥ śaṅkaretyayaṁ śabdastiryagāśayeṣu - Paśuhṛdayeṣvapi navanavaprayojanaḥ - Pratikṣaṇaṁ tattadapūrvacamatkārakāryāviśati - Parisphurati||13|14||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 15


परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः।
तदपि नास्ति भवत्पुरगोपुरार्गलकवाटविघट्टनमण्वपि॥४.१५॥


प्रस्फुरत्प्रत्यग्रसमावेशसंस्कारस्य व्युत्थानभूमिमवतितीर्षोरियमुक्तिः। उग्रम् - भेदमयत्वाद्भीषणम्। जगत् - विश्वं परिसमाप्तमिव। समाविष्टस्य हि न बाह्यं विश्वं विभात्यथ च संस्कारशेषतया आस्त इतीव शब्दः। मनसश्चाविरलः - घनो मलः - अविद्याकलात्मा विगलितः। तथापि निःशेषशान्ताशेषविश्वमयप्रफुल्लमहाविद्योद्यज्जगदानन्दमयस्य पूरकत्वात्पुररूपस्य यद्गोपुरं - पुरद्वारं परमशक्तिरूपं तत्रार्गलयुक्तकवाटविघट्टनम् - अतिदृढाख्यातिपुटविपाटनं मम मनागपि नास्ति। अनेन प्रविगलितनिःशेषदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति। यदुक्तम्

सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः।
शिवश्चिदानन्दघनः परमाक्षरविग्रहः॥

इत्यादि श्रीप्रत्यभिज्ञायाम्।

सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते।

इति श्रीपूर्वशास्त्रे॥१५॥


Parisamāptamivogramidaṁ jagadvigalito'viralo manaso malaḥ|
Tadapi nāsti bhavatpuragopurārgalakavāṭavighaṭṭanamaṇvapi||4.15||


Prasphuratpratyagrasamāveśasaṁskārasya vyutthānabhūmimavatitīrṣoriyamuktiḥ| Ugram - Bhedamayatvādbhīṣaṇam| Jagat - Viśvaṁ parisamāptamiva| Samāviṣṭasya hi na bāhyaṁ viśvaṁ vibhātyatha ca saṁskāraśeṣatayā āsta itīva śabdaḥ| Manasaścāviralaḥ - Ghano malaḥ - Avidyākalātmā vigalitaḥ| Tathāpi niḥśeṣaśāntāśeṣaviśvamayapraphullamahāvidyodyajjagadānandamayasya pūrakatvātpurarūpasya yadgopuraṁ - Puradvāraṁ paramaśaktirūpaṁ tatrārgalayuktakavāṭavighaṭṭanam - Atidṛḍhākhyātipuṭavipāṭanaṁ mama manāgapi nāsti| Anena pravigalitaniḥśeṣadehādisaṁskārāṁ parāṁ bhūmimevopādeyatvena dhvanati| Yaduktam

Sarvathā tvantarālīnānantatattvaughanirbharaḥ|
Śivaścidānandaghanaḥ paramākṣaravigrahaḥ||

ityādi śrīpratyabhijñāyām|

Sarvātītaḥ śivo jñeyo yaṁ viditvā vimucyate|

iti śrīpūrvaśāstre||15||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 16


सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः।
किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः॥४.१६॥


सततं फुल्लम् - नित्यं विकसितं त्वन्मुखकमलम्

शक्त्यवस्था प्रविष्ट्स्य निर्विभागेन भावना।
तदासौ शिवरूपी स्याच्छैवीमुखमिहोच्यते॥

इति स्थित्या त्वत्पराशक्तिरूपं यत्पद्मं तस्य यदुदरम् - मध्यं परं तावकं परशक्तिसामरस्यमयं शाम्भवं रूपं तस्य विलोकनम् - समावेशस्तन्त्र लालसम् - सातिशयाभिलाषं चेतो यस्य तस्य मे किमपि तत् - असम्भाव्यमुपायप्रदर्शनं मनागिव - हेलामात्रेण कुरु येन ममाभिमुखस्थितिः सन् स्फुरसि॥१६॥


Satataphullabhavanmukhapaṅkajodaravilokanalālasacetasaḥ|
Kimapi tatkuru nātha manāgiva sphurasi yena mamābhimukhasthitiḥ||4.16||


Satataṁ phullam - Nityaṁ vikasitaṁ tvanmukhakamalam

Śaktyavasthā praviṣṭsya nirvibhāgena bhāvanā|
Tadāsau śivarūpī syācchaivīmukhamihocyate||

iti sthityā tvatparāśaktirūpaṁ yatpadmaṁ tasya yadudaram - Madhyaṁ paraṁ tāvakaṁ paraśaktisāmarasyamayaṁ śāmbhavaṁ rūpaṁ tasya vilokanam - Samāveśastantra lālasam - Sātiśayābhilāṣaṁ ceto yasya tasya me kimapi tat - Asambhāvyamupāyapradarśanaṁ manāgiva - Helāmātreṇa kuru yena mamābhimukhasthitiḥ san sphurasi ||16||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 17


त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा।
तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम्॥४.१७॥


समावेशस्फुरितायास्त्वदद्वयसंविदोऽपरं सुखम् - विभूत्यादि च न किञ्चिदस्ति - तस्या एव सर्वातिशायित्वात्। ततः किमिति तावकदासजनस्य ताम् - त्वदविभेदसंविदं परिहृत्य मनः कुपथमेति - व्युत्थानभूमिमेवाधावति॥१७॥


Tvadavibhedamateraparaṁ nu kiṁ sukhamihāsti vibhūtirathāparā|
Tadiha tāvakadāsajanasya kiṁ kupathameti manaḥ parihṛtya tām||4.17||


Samāveśasphuritāyāstvadadvayasaṁvido'paraṁ sukham - Vibhūtyādi ca na kiñcidasti - Tasyā eva sarvātiśāyitvāt| Tataḥ kimiti tāvakadāsajanasya tām - Tvadavibhedasaṁvidaṁ parihṛtya manaḥ kupathameti - Vyutthānabhūmimevādhāvati||17||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 18


क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम्।
भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत्॥४.१८॥


यदि भवदद्वयानन्दरसासवमहमविरतं नास्वादयेयं तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् - आनन्दघनत्वत्स्वरूपापरिचितत्वात्॥१८॥


Kṣaṇamapīha na tāvakadāsatāṁ prati bhaveyamahaṁ kila bhājanam|
Bhavadabhedarasāsavamādarādavirataṁ rasayeyamahaṁ na cet||4.18||


Yadi bhavadadvayānandarasāsavamahamavirataṁ nāsvādayeyaṁ tattava dāsatāṁ prati kṣaṇamapi bhājanaṁ na bhaveyam - Ānandaghanatvatsvarūpāparicitatvāt||18||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 19


न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः।
तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे॥४.१९॥


अयं तावज्जनो भेददृष्टिमलीमसत्वात्तव सत्यं चिद्घनं वपुर्न पश्यति। तथापि त्वं सर्ववित् - सर्वज्ञः। आश्रितवत्सलः - भक्तानुकूलः। अत एव स्वयमेवोचितस्वात्मदर्शनदानेऽपि मे किमित्यारटितम् - आक्रन्दितं न शृणोषि। दर्शनं तावज्झगिति ममारटितम् - भक्तिविवशचित्तस्याक्रन्दितमात्रं तु शृणु - इति प्रार्थयते॥१९॥


Na kila paśyati satyamayaṁ janastava vapurdvayadṛṣṭimalīmasaḥ|
Tadapi sarvavidāśritavatsalaḥ kimidamāraṭitaṁ na śṛṇoṣi me||4.19||


Ayaṁ tāvajjano bhedadṛṣṭimalīmasatvāttava satyaṁ cidghanaṁ vapurna paśyati| Tathāpi tvaṁ sarvavit - Sarvajñaḥ| Āśritavatsalaḥ - Bhaktānukūlaḥ| Ata eva svayamevocitasvātmadarśanadāne'pi me kimityāraṭitam - Ākranditaṁ na śṛṇoṣi| Darśanaṁ tāvajjhagiti mamāraṭitam - Bhaktivivaśacittasyākranditamātraṁ tu śṛṇu - Iti prārthayate||19||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 20


स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम्।
सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत्॥४.२०॥


ईहितं - चेष्टितं प्रयत्नेनार्जितमथाप्यर्थितम् - काङ्क्षितं कदाचिदपि मया विषयसौख्यमिति नाथ स्मरसीति निर्यन्त्रणोक्त्या गाढप्रभुपरिचयं ध्वनति। केवलं मम सदैव भवद्वपुरीक्षणामृतम् - त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टम्। तदेव च देहि - प्रयच्छ॥२०॥


Smarasi nātha kadācidapīhitaṁ viṣayasaukhyamathāpi mayārthitam|
Satatameva bhavadvapurīkṣaṇāmṛtamabhīṣṭamalaṁ mama dehi tat||4.20||


Īhitaṁ - Ceṣṭitaṁ prayatnenārjitamathāpyarthitam - Kāṅkṣitaṁ kadācidapi mayā viṣayasaukhyamiti nātha smarasīti niryantraṇoktyā gāḍhaprabhuparicayaṁ dhvanati| Kevalaṁ mama sadaiva bhavadvapurīkṣaṇāmṛtam - Tvatsvarūpaprakāśanarasāyanamalamabhīṣṭam| Tadeva ca dehi - Prayaccha||20||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 21


किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया।
शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो॥४.२१॥


शिवाध्वनि - श्रेयःशतशालिनि परे शाक्ते मार्गे कृतपदः - प्राप्तविश्रान्तिः॥२१॥


Kila yadaiva śivādhvani tāvake kṛtapado'smi maheśa tavecchayā|
Śubhaśatānyuditāni tadaiva me kimaparaṁ mṛgaye bhavataḥ prabho||4.21||


Śivādhvani - Śreyaḥśataśālini pare śākte mārge kṛtapadaḥ - Prāptaviśrāntiḥ||21||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 22


यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः-प्रभृतिभिः सह सर्वैः।
कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा॥४.२२॥


सा कापि - लोकोत्तरा शिवरात्रिः - शिवसमावेशभूमिः समस्तमायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः। कीदृशी स्वप्रभाप्रसरेण - चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्यास्तादृशी। स इति - अशेषप्रपञ्चप्रथमाङ्कुरो विवस्वान् - प्राणः। चन्द्रमः-प्रभृतिभिः - अपानादिभिः सहास्तमयमेति - प्रशाम्यति। यदि वा विवस्वान् - प्रमाण-प्रकाशः। चन्द्रमः-प्रभृतयः - प्रमेयादयः॥२२॥


Yatra so'stamayameti vivasvāṁścandramaḥ-prabhṛtibhiḥ saha sarvaiḥ|
Kāpi sā vijayate śivarātriḥ svaprabhāprasarabhāsvararūpā||4.22||


Sā kāpi - Lokottarā śivarātriḥ - Śivasamāveśabhūmiḥ samastamāyīyaprathāyāḥ saṁharaṇādrātririva rātriḥ| Kīdṛśī svaprabhāprasareṇa - Citprakāśajṛmbhaṇena bhāsanaśīlaṁ rūpaṁ yasyāstādṛśī| Sa iti - Aśeṣaprapañcaprathamāṅkuro vivasvān - Prāṇaḥ| Candramaḥ-prabhṛtibhiḥ - Apānādibhiḥ sahāstamayameti - Praśāmyati| Yadi vā vivasvān - Pramāṇa-prakāśaḥ| Candramaḥ-prabhṛtayaḥ - Prameyādayaḥ||22||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 23


अप्युपार्जितमहं त्रिषु लोकेष्वाधिपत्यममरेश्वर मन्ये।
नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम्॥४.२३॥


त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्शरसं विना विरसं मन्ये॥२३॥


Apyupārjitamahaṁ triṣu lokeṣvādhipatyamamareśvara manye|
Nīrasaṁ tadakhilaṁ bhavadaṅghrisparśanāmṛtarasena vihīnam||4.23||


Trailokyarājyamapi tvanmarīcisaṁsparśarasaṁ vinā virasaṁ manye||23||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 24


बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः।
यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि॥४.२४॥


आश्चर्यमयमात्मबन्धः - देहादिषु प्रमातृताभिमानस्त्वदप्रथारूपः। त्वयैव - अतिदुर्घटकारिणा दृढः कॢप्तः। न त्वत्रान्यस्य शक्तिः। यस्मान्मम त्वां प्रथमानमेव - समावेशे भान्तमेवावधीर्य - न्यग्भाव्य लेशतोऽपि न श्लथते - व्युत्थाने प्राधान्यमेवावलम्बत इत्यर्थः॥२४॥


Bata nātha dṛḍho'yamātmabandho bhavadakhyātimayastvayaiva kḷptaḥ|
Yadayaṁ prathamānameva me tvāmavadhīrya ślathate na leśato'pi||4.24||


Āścaryamayamātmabandhaḥ - Dehādiṣu pramātṛtābhimānastvadaprathārūpaḥ| Tvayaiva - Atidurghaṭakāriṇā dṛḍhaḥ kḷptaḥ| Na tvatrānyasya śaktiḥ| Yasmānmama tvāṁ prathamānameva - Samāveśe bhāntamevāvadhīrya - Nyagbhāvya leśato'pi na ślathate - Vyutthāne prādhānyamevāvalambata ityarthaḥ||24||

Sin traducir

al inicio


 Capítulo 4 - Estrofa 25


महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः।
बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत्॥४.२५॥


बहिरन्तः - पूजाद्यवसरे। आपाते भेदेनैव प्रकाशमानत्वात् पूज्यमानो दृश्यमानश्च त्वममरेश - देवेश महताम् - भक्तिमतां पूजकैकरूपो द्रष्टृशरीरश्च समावेशसामरस्याद्बोधमयप्रमात्रेकरूपस्तिष्ठसि - स्फुरसि चेति शिवम्॥२५॥

इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ सुरसोद्बलनामके चतुर्थे स्तोत्रे श्रीक्षेमराजाचार्यकृता विवृतिः॥४॥


Mahatāmamareśa pūjyamāno'pyaniśaṁ tiṣṭhasi pūjakaikarūpaḥ|
Bahirantarapīha dṛśyamānaḥ sphurasi draṣṭṛśarīra eva śaśvat||4.25||


Bahirantaḥ - Pūjādyavasare| Āpāte bhedenaiva prakāśamānatvāt pūjyamāno dṛśyamānaśca tvamamareśa - Deveśa mahatām - Bhaktimatāṁ pūjakaikarūpo draṣṭṛśarīraśca samāveśasāmarasyādbodhamayapramātrekarūpastiṣṭhasi - Sphurasi ceti śivam||25||

Iti śrīmadutpaladevācāryaviracitastotrāvalau surasodbalanāmake caturthe stotre śrīkṣemarājācāryakṛtā vivṛtiḥ||4||

Sin traducir

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Śivastotrāvalīvivṛti - 3 Top   

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.