Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śivastotrāvalī

A series of hymns to Śiva


 Introduction

Śivastotrāvalī (Śiva-stotra-āvalī = Śiva-hymn-series = A series of hymns to Śiva) is the well-known compilation of hymns composed by the great sage Utpaladeva. Some of these hymns were compiled by Utpaladeva himself, while others were compiled by his disciples, and so on. In total, this scripture compiles 20 hymns. The eminent Kṣemarāja described in detail the composition of this work in his excellent Vivṛti (a detailed commentary on the Śivastotrāvalī).

But, who is Utpaladeva? Utpaladeva is the famous disciple of Somānanda. Somānanda was the sage who wrote the Śivadṛṣṭi, the foundational scripture of the Pratyabhijñā section of Trika Shaivism. In this Pratyabhijñā section, rational support is given to the teachings of Trika Shaivism. In the Āgama and Spanda sections of the system's literature, teachings were given in a rather dogmatic manner. With Somānanda, full support is given to an explanation of such teachings in a completely logical way.

The son and main disciple of Somānanda is Utpaladeva, the renowned author of the Īśvarapratyabhijñākārikā-s, the fundamental scripture in the Pratyabhijñā section of Trika Shaivism. If my memory serves me right, Utpaladeva was the only sage of this system who composed devotional writings in honor of Śiva. Trika Shaivism is very intellectual, so Utpaladeva wanted to add the component called devotion to enrich it greatly.

Now I will explain in detail the number of stanzas each of the hymns contains:

  1. Chapter 1: 26 stanzas.
  2. Chapter 2: 29 stanzas.
  3. Chapter 3: 21 stanzas.
  4. Chapter 4: 25 stanzas.
  5. Chapter 5: 26 stanzas.
  6. Chapter 6: 11 stanzas.
  7. Chapter 7: 9 stanzas.
  8. Chapter 8: 13 stanzas.
  9. Chapter 9: 20 stanzas.
  10. Chapter 10: 26 stanzas.
  11. Chapter 11: 15 stanzas.
  12. Chapter 12: 29 stanzas.
  13. Chapter 13: 20 stanzas.
  14. Chapter 14: 24 stanzas.
  15. Chapter 15: 19 stanzas.
  16. Chapter 16: 30 stanzas.
  17. Chapter 17: 48 stanzas.
  18. Chapter 18: 21 stanzas.
  19. Chapter 19: 17 stanzas.
  20. Chapter 20: 21 stanzas.
  21. TOTAL: 450 stanzas.

The goal of life is Liberation. Man has always sought freedom in human history, but according to Trika Shaivism, this is not the true Liberation. True Liberation does not mean that your body must be free from some prison and things like that. True Liberation is equivalent to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all things, that is, you stop seeing duality as before. Everything is always identified with Svātantrya, with Him, and that is the end of the story called 'you in captivity'. From this point on, nothing will stand in your way, because if something seemingly stands in your way, that is Svātantrya again. This constant awareness of unity in everything is true Freedom. There is no greater achievement than this!

With the above in mind, now read the Śivastotrāvalī and experience Supreme Delight, dear Śiva.

Important: Everything that is in parentheses and in italics within the translation has been added by me in order to complete the meaning of a particular sentence or phrase. In turn, everything that is between double hyphens (--...--) constitutes clarifying additional information also added by me.

top


 Chapter 1 - Bhaktivilāsākhyaṁ stotram - Hymn called "The Play of Devotion"

न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम्।
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम्॥१.१॥

Na dhyāyato na japataḥ syādyasyāvidhipūrvakam|
Evameva śivābhāsastaṁ numo bhaktiśālinam||1.1||

We praise (numaḥ) that (tam) devotee --lit. full of devotion-- (bhakti-śālinam) in whom (yasya) the Splendor of Śiva (śiva-ābhāsaḥ) occurs (syāt) thus --viz. only by the Grace of Śiva-- (evam eva), without any previous methods (a-vidhi-pūrvakam), without meditating (na dhyāyataḥ) (and) without muttering mantra-s (na japataḥ)||1.1||


आत्मा मम भवद्भक्तिसुधापानयुवापि सन्।
लोकयात्रारजोरागात्पलितैरिव धूसरः॥१.२॥

Ātmā mama bhavadbhaktisudhāpānayuvāpi san|
Lokayātrārajorāgātpalitairiva dhūsaraḥ||1.2||

Even though (api) my (mama) self (ātmā) is (san) young drinking the Nectar of Your devotion --viz. of the devotion to You-- (bhavat-bhakti-sudhā-pāna-yuvā), (it has become) grey (dhūsaraḥ) due to white hairs (palitaiḥ), so to speak --i.e. it is figurative and not a real fact-- (iva), coming from the coloring by the dust (called) worldly existence --viz. ordinary life-- (loka-yātrā-rajas-rāgāt)||1.2||


लब्धतत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम्।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया॥१.३॥

Labdhatatsampadāṁ bhaktimatāṁ tvatpuravāsinām|
Sañcāro lokamārge'pi syāttayaiva vijṛmbhayā||1.3||

Even (api) in ordinary life (loka-mārge), the worldly activity (sañcāraḥ) of the devotees (bhaktimatām) who have attained Your Wealth (labdha-tvat-sampadām) (and) reside in Your Abode (tvat-pura-vāsinām) is (syāt) (endowed) with that expansion (tayā eva vijṛmbhayā)||1.3||


साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति॥१.४॥

Sākṣādbhavanmaye nātha sarvasminbhuvanāntare|
Kiṁ na bhaktimatāṁ kṣetraṁ mantraḥ kvaiṣāṁ na siddhyati||1.4||

Oh Lord (nātha), in all (this) world (sarvasmin bhuvana-antare) that is You in person (sākṣāt-bhavat-maye), what (kim) place (kṣetram) is not (na) of the devotees --or also "for the devotees"-- (bhaktimatām)? Where (is) the mantra (mantraḥ) that does not bear them fruit (eṣām na siddhyati)?||1.4||


जयन्ति भक्तिपीयूषरसासववरोन्मदाः।
अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो॥१.५॥

Jayanti bhaktipīyūṣarasāsavavaronmadāḥ|
Advitīyā api sadā tvaddvitīyā api prabho||1.5||

Oh Lord (prabho), victory to those (devotees) (jayanti) who are intoxicated with the best liquor (made out) of the nectarean ambrosia of devotion (bhakti-pīyūṣa-rasa-āsava-vara-unmadāḥ) (and) who, though they are without a second --i.e. their essential nature is extraordinary, matchless-- (advitīyāḥ api), are still --viz. even so-- accompanied by You --i.e. they have You as a second-- (tvat-dvitīyāḥ api) always (sadā)!||1.5||


अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते।
तादृशा एव ये सान्द्रभक्त्यानन्दरसाप्लुताः॥१.६॥

Anantānandasindhoste nātha tattvaṁ vidanti te|
Tādṛśā eva ye sāndrabhaktyānandarasāplutāḥ||1.6||

Oh Master (nātha)!, such (people) --viz. those devotees whose nature is Your nature-- (te... tādṛśāḥ) alone (eva) know (vidanti) the Essence (tattva) of Your Ocean of infinite Bliss (ananta-ānanda-sindhoḥ te) who (ye) are totally flooded by the sap of the Joy of an intense devotion (sāndra-bhakti-ānanda-rasa-āplutāḥ)||1.6||


त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान्।
इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः॥१.७॥

Tvamevātmeśa sarvasya sarvaścātmani rāgavān|
Iti svabhāvasiddhāṁstvadbhaktiṁ jānañjayejjanaḥ||1.7||

Untranslated


नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः।
वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः॥१.८॥

Nātha vedyakṣaye kena na dṛśyo'syekakaḥ sthitaḥ|
Vedyavedakasaṅkṣobhe'pyasi bhaktaiḥ sudarśanaḥ||1.8||

Untranslated


अनन्तानन्दसरसी देवी प्रियतमा यथा।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे॥१.९॥

Anantānandasarasī devī priyatamā yathā|
Aviyuktāsti te tadvadekā tvadbhaktirastu me||1.9||

Untranslated


सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः॥१.१०॥

Sarva eva bhavallābhaheturbhaktimatāṁ vibho|
Saṁvinmārgo'yamāhlādaduḥkhamohaistridhā sthitaḥ||1.10||

Untranslated


भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता॥१.११॥

Bhavadbhaktyamṛtāsvādādbodhasya syātparāpi yā|
Daśā sā māṁ prati svāminnāsavasyeva śuktatā||1.11||

Untranslated


भवद्भक्तिमहाविद्या येषामभ्यासमागता।
विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः॥१.१२॥

Bhavadbhaktimahāvidyā yeṣāmabhyāsamāgatā|
Vidyāvidyobhayasyāpi tā ete tattvavedinaḥ||1.12||

Untranslated


आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे॥१.१३॥

Āmulādvāglatā seyaṁ kramavisphāraśālinī|
Tvadbhaktisudhayā siktā tadrasāḍhyaphalāstu me||1.13||

Untranslated


शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते।
त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम्॥१.१४॥

Śivo bhūtvā yajeteti bhakto bhūtveti kathyate|
Tvameva hi vapuḥ sāraṁ bhaktairadvayaśodhitam||1.14||

Untranslated


भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा॥१.१५॥

Bhaktānāṁ bhavadadvaitasiddhyai kā nopapattayaḥ|
Tadasiddhyai nikṛṣṭānāṁ kāni nāvaraṇāni vā||1.15||

Untranslated


कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम्॥१.१६॥

Kadācitkvāpi labhyo'si yogenetīśa vañcanā|
Anyathā sarvakakṣyāsu bhāsi bhaktimatāṁ katham||1.16||

Untranslated


प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम्।
योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः॥१.१७॥

Pratyāhārādyasaṁspṛṣṭo viśeṣo'sti mahānayam|
Yogibhyo bhaktibhājāṁ yadvyutthāne'pi samāhitāḥ||1.17||

Untranslated


न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते।
अमाये शिवमार्गेऽस्मिन्भक्तिरेका प्रशस्यते॥१.१८॥

Na yogo na tapo nārcākramaḥ ko'pi pranīyate|
Amāye śivamārge'sminbhaktirekā praśasyate||1.18||

Untranslated


सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम।
प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु॥१.१९॥

Sarvato vilasadbhaktitejodhvastāvṛtermama|
Pratyakṣasarvabhāvasya cintānāmapi naśyatu||1.19||

Untranslated


शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो॥१.२०॥

Śiva ityekaśabdasya jihvāgre tiṣṭhataḥ sadā|
Samastaviṣayāsvādo bhakteṣvevāsti ko'pyaho||1.20||

Untranslated


शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ।
अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते॥१.२१॥

Śāntakallolaśītācchasvādubhaktisudhāmbudhau|
Alaukikarasāsvāde susthaiḥ ko'nāma gaṇyate||1.21||

Untranslated


सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः।
तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरो रसः॥१.२२॥

Sādṛśaiḥ kiṁ na carvyeta bhavadbhaktimahauṣadhiḥ|
Tādṛśī bhagavanyasyā mokṣākhyo'nantaro rasaḥ||1.22||

Untranslated


ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः॥१.२३॥

Tā eva paramarthyante sampadaḥ sadbhirīśa yāḥ|
Tvadbhaktirasasambhogavisrambhaparipoṣikāḥ||1.23||

Untranslated


भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः।
ये न रागादि पङ्केऽस्मिंऌलिप्यन्ते पतिता अपि॥१.२४॥

Bhavadbhaktisudhāsārastaiḥ kimapyupalakṣitaḥ|
Ye na rāgādi paṅke'smiṁḷlipyante patitā api||1.24||

Untranslated


अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा।
भवद्भक्तेर्विपक्वाया लताया इव केषुचित्॥१.२५॥

Aṇimādiṣu mokṣānteṣvaṅgeṣveva phalābhidhā|
Bhavadbhaktervipakvāyā latāyā iva keṣucit||1.25||

Untranslated


चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम्॥१.२६॥

Citraṁ nisargato nātha duḥkhabījamidaṁ manaḥ|
Tvadbhaktirasasaṁsiktaṁ niḥśreyasamahāphalam||1.26||

Untranslated

top

 Chapter 2 - Sarvātmaparibhāvanākhyaṁ dvitīyaṁ stotram - Second hymn called "Contemplation on the Self of all"

अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम।
स्वरूप बहुरूपाय नमः संविन्मयाय ते॥२.१॥

Agnīṣomaravibrahmaviṣṇusthāvarajaṅgama|
Svarūpa bahurūpāya namaḥ saṁvinmayāya te||2.1||

Untranslated


विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे।
महानलाय भवते विश्वैकहविषे नमः॥२.२॥

Viśvendhanamahākṣārānulepaśucivarcase|
Mahānalāya bhavate viśvaikahaviṣe namaḥ||2.2||

Untranslated


परमामृतसान्द्राय शीतलाय शिवाग्नये।
कस्मैचिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते॥२.३॥

Paramāmṛtasāndrāya śītalāya śivāgnaye|
Kasmaicidviśvasamploṣaviṣamāya namo'stu te||2.3||

Untranslated


महादेवाय रुद्राय शङ्कराय शिवाय ते।
महेश्वरायापि नमः कस्मैचिन्मन्त्रमूर्तये॥२.४॥

Mahādevāya rudrāya śaṅkarāya śivāya te|
Maheśvarāyāpi namaḥ kasmaicinmantramūrtaye||2.4||

Untranslated


नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा-।
वसेकविषमायापि मङ्गलाय शिवाग्नये॥२.५॥

Namo nikṛttaniḥśoṣatrailokyavigaladvasā-|
Vasekaviṣamāyāpi maṅgalāya śivāgnaye||2.5||

Untranslated


समस्तलक्षनायोग एव यस्योपलक्षणम्।
तस्मै नमोऽस्तु देवाय कस्मैचिदपि शम्भवे॥२.६॥

Samastalakṣanāyoga eva yasyopalakṣaṇam|
Tasmai namo'stu devāya kasmaicidapi śambhave||2.6||

Untranslated


वेदागमविरुद्धाय वेदागमविधायिने।
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः॥२.७॥

Vedāgamaviruddhāya vedāgamavidhāyine|
Vedāgamasatattvāya guhyāya svāmine namaḥ||2.7||

Untranslated


संसारैकनिमित्ताय संसारैकविरोधिने।
नमः सम्साररूपाय निःसंसाराय शम्भवे॥२.८॥

Saṁsāraikanimittāya saṁsāraikavirodhine|
Namaḥ samsārarūpāya niḥsaṁsārāya śambhave||2.8||

Untranslated


मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये।
क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे॥२.९॥

Mūlāya madhyāyāgrāya mūlamadhyāgramūrtaye|
Kṣīnāgramadhyamūlāya namaḥ pūrṇāya śambhave||2.9||

Untranslated


नमः सुकृतसम्भरविपाकः सकृदप्यसौ।
यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते॥२.१०॥

Namaḥ sukṛtasambharavipākaḥ sakṛdapyasau|
Yasya nāmagrahastasmai durlabhāya śivāya te||2.10||

Untranslated


नमश्चराचराकारपरेतनिचयैः सदा।
क्रीडते तुभ्यमेकस्मैचिन्मयाय कपालिने॥२.११॥

Namaścarācarākāraparetanicayaiḥ sadā|
Krīḍate tubhyamekasmaicinmayāya kapāline||2.11||

Untranslated


मायाविने विशुद्धाय गुह्याय प्रकटात्मने।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे॥२.१२॥

Māyāvine viśuddhāya guhyāya prakaṭātmane|
Sūkṣmāya viśvarūpāya namaścitrāya śambhave||2.12||

Untranslated


ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये॥२.१३॥

Brahmendraviṣṇunirvyūḍhajagatsaṁhārakelaye|
Āścaryakaraṇīyāya namaste sarvaśaktaye||2.13||

Untranslated


तटेष्वेव परिभ्रान्तैर्लब्धास्तास्ता विभूतयः।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे॥२.१४॥

Taṭeṣveva paribhrāntairlabdhāstāstā vibhūtayaḥ|
Yasya tasmai namastubhyamagādhaharasindhave||2.14||

Untranslated


मायामयजगत्सान्द्रपङ्कमध्याधिवासिने।
अलेपाय नमः शम्भुशतपत्राय शोभिने॥२.१५॥

Māyāmayajagatsāndrapaṅkamadhyādhivāsine|
Alepāya namaḥ śambhuśatapatrāya śobhine||2.15||

Untranslated


मङ्गलाय पवित्राय निधये भूषणात्मने।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः॥२.१६॥

Maṅgalāya pavitrāya nidhaye bhūṣaṇātmane|
Priyāya paramārthāya sarvotkṛṣṭāya te namaḥ||2.16||

Untranslated


नमः सततबद्धाय नित्यनिर्मुक्तिभागिने।
बन्धमोक्षविहीनाय कस्मैचिदपि शम्भवे॥२.१७॥

Namaḥ satatabaddhāya nityanirmuktibhāgine|
Bandhamokṣavihīnāya kasmaicidapi śambhave||2.17||

Untranslated


उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने॥२.१८॥

Upahāsaikasāre'sminnetāvati jagattraye|
Tubhyamevādvitīyāya namo nityasukhāsine||2.18||

Untranslated


दक्षिणाचारसाराय वामाचाराभिलाषिणे।
सर्वाचाराय शर्वाय निराचाराय ते नमः॥२.१९॥

Dakṣiṇācārasārāya vāmācārābhilāṣiṇe|
Sarvācārāya śarvāya nirācārāya te namaḥ||2.19||

Untranslated


यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते॥२.२०॥

Yathā tathāpi yaḥ pūjyo yatra tatrāpi yo'rcitaḥ|
Yo'pi vā so'pi vā yo'sau devastasmai namo'stu te||2.20||

Untranslated


मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे।
नमो विततलावण्यवराय वरदाय ते॥२.२१॥

Mumukṣujanasevyāya sarvasantāpahāriṇe|
Namo vitatalāvaṇyavarāya varadāya te||2.21||

Untranslated


सदा निरन्तरानन्दरसनिर्भरिताखिल-।
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे॥२.२२॥

Sadā nirantarānandarasanirbharitākhila-|
Trilokāya namastubhyaṁ svāmine nityaparvaṇe||2.22||

Untranslated


सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत्।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२.२३॥

Sukhapradhānasaṁvedyasambhogairbhajate ca yat|
Tvāmeva tasmai ghorāya śaktivṛndāya te namaḥ||2.23||

Untranslated


मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः।
आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते नमः॥२.२४॥

Munīnāmapyavijñeyaṁ bhaktisambandhaceṣṭitāḥ|
Āliṅgantyapi yaṁ tasmai kasmaicidbhavate namaḥ||2.24||

Untranslated


परमामृतकोशाय परमामृतराशये।
सर्वपारम्यपारम्यप्राप्याय भवते नमः॥२.२५॥

Paramāmṛtakośāya paramāmṛtarāśaye|
Sarvapāramyapāramyaprāpyāya bhavate namaḥ||2.25||

Untranslated


महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम्।
अपूर्वमोदसुभगं परामृतरसोल्वणम्॥२.२६॥

Mahāmantramayaṁ naumi rūpaṁ te svacchaśītalam|
Apūrvamodasubhagaṁ parāmṛtarasolvaṇam||2.26||

Untranslated


स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे।
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम्॥२.२७॥

Svātantryāmṛtapūrṇatvadaikyakhyātimahāpaṭe|
Citraṁ nāstyeva yatreśa tannaumi tava śāsanam||2.27||

Untranslated


सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा।
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः॥२.२८॥

Sarvāśaṅkāsaniṁ sarvālakṣmīkālānalaṁ tathā|
Sarvāmaṅgalyakalpāntaṁ mārgaṁ māheśvaraṁ numaḥ||2.28||

Untranslated


जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम्।
जगतां परमेश्वरो भवान्परमेकः शरणागतोऽस्मि ते॥२.२९॥

Jaya deva namo namo'stu te sakalaṁ viśvamidaṁ tavāśritam|
Jagatāṁ parameśvaro bhavānparamekaḥ śaraṇāgato'smi te||2.29||

Untranslated

top

 Chapter 3 - Praṇayaprasādākhyaṁ tṛtīyaṁ stotram - Third hymn called "Favor by means of obeisance"

सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे॥३.१॥

Sadasattvena bhāvānāṁ yuktā yā dvitayī gatiḥ|
Tāmullaṅghya tṛtīyasmai namaścitrāya śambhave||3.1||

Untranslated


आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः॥३.२॥

Āsurarṣijanādasminnasvatantre jagattraye|
Svatantrāste svatantrasya ye tavaivānujīvinaḥ||3.2||

Untranslated


अशेषविश्वखचितभवद्वपुरनुस्मृतिः।
येषां भवरुजामेकं भेषजं ते सुखासिनः॥३.३॥

Aśeṣaviśvakhacitabhavadvapuranusmṛtiḥ|
Yeṣāṁ bhavarujāmekaṁ bheṣajaṁ te sukhāsinaḥ||3.3||

Untranslated


सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः।
चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः॥३.४॥

Sitātapatraṁ yasyenduḥ svaprabhāparipūritaḥ|
Cāmaraṁ svardhunīsrotaḥ sa ekaḥ parameśvaraḥ||3.4||

Untranslated


प्रकाशां शीतलामेकां शुद्धां शशिकलामिव।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम्॥३.५॥

Prakāśāṁ śītalāmekāṁ śuddhāṁ śaśikalāmiva|
Dṛśaṁ vitara me nātha kāmapyamṛtavāhinīm||3.5||

Untranslated


त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥३.६॥

Tvaccidānandajaladheścyutāḥ saṁvittivipruṣaḥ|
Imāḥ kathaṁ me bhagavannāmṛtāsvādasundarāḥ||3.6||

Untranslated


त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो।
येषामहृदया एव तेऽवज्ञस्पदमीदृशाः॥३.७॥

Tvayi rāgarase nātha na magnaṁ hṛdayaṁ prabho|
Yeṣāmahṛdayā eva te'vajñaspadamīdṛśāḥ||3.7||

Untranslated


प्रभुणा भवता यस्य जातं हृदयमेलनम्।
प्राभवीणां विभूतीनां परमेकः स भाजनम्॥३.८॥

Prabhuṇā bhavatā yasya jātaṁ hṛdayamelanam|
Prābhavīṇāṁ vibhūtīnāṁ paramekaḥ sa bhājanam||3.8||

Untranslated


हर्षाणामथ शोकानां सर्वेषां प्लावकः समम्।
भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव॥३.९॥

Harṣāṇāmatha śokānāṁ sarveṣāṁ plāvakaḥ samam|
Bhavaddhyānāmṛtāpūro nimnāṇimnabhuvāmiva||3.9||

Untranslated


केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया॥३.१०॥

Keva na syāddṛśā teṣāṁ sukhasambhāranirbharā|
Yeṣāmātmādhikeneśa na kvāpi virahastvayā||3.10||

Untranslated


गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः॥३.११॥

Garjāmi bata nṛtyāmi pūrṇā mama manorathāḥ|
Svāmī mamaiṣa ghaṭito yattvamatyantarocanaḥ||3.11||

Untranslated


नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत्।
ज्ञानं स्यात्किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते॥३.१२॥

Nānyadvedyaṁ kriyā yatra nānyo yogo vidā ca yat|
Jñānaṁ syātkiṁ tu viśvaikapūrṇā cittvaṁ vijṛmbhate||3.12||

Untranslated


दुर्जयानामनन्तानां दुःखानां सहसैव ते।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥३.१३॥

Durjayānāmanantānāṁ duḥkhānāṁ sahasaiva te|
Hastātpalāyitā yeṣāṁ vāci śaśvacchivadhvaniḥ||3.13||

Untranslated


उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः॥३.१४॥

Uttamaḥ puruṣo'nyo'sti yuṣmaccheṣaviśeṣitaḥ|
Tvaṁ mahāpuruṣastveko niḥśeṣapuruṣāśrayaḥ||3.14||

Untranslated


जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो।
संसारार्णव एवैष येषां क्रीडामहासरः॥३.१५॥

Jayanti te jagadvandyā dāsāste jagatāṁ vibho|
Saṁsārārṇava evaiṣa yeṣāṁ krīḍāmahāsaraḥ||3.15||

Untranslated


आसतां तावदन्यानि दैन्यानीह भवज्जुषाम्।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते॥३.१६॥

Āsatāṁ tāvadanyāni dainyānīha bhavajjuṣām|
Tvameva prakaṭībhūyā ityanenaiva lajjyate||3.16||

Untranslated


मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित्॥३.१७॥

Matparaṁ nāsti tatrāpi jāpako'smi tadaikyataḥ|
Tattvena japa ityakṣamālayā diśasi kvacit||3.17||

Untranslated


सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो।
त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः॥३.१८॥

Sato'vaśyaṁ paramasatsacca tasmātparaṁ prabho|
Tvaṁ cāsataḥ sataścānyastenāsi sadasanmayaḥ||3.18||

Untranslated


सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान्।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे॥३.१९॥

Sahasrasūryakiraṇādhikaśuddhaprakāśavān|
Api tvaṁ sarvabhuvanavyāpako'pi na dṛśyase||3.19||

Untranslated


जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान्॥३.२०॥

Jaḍe jagati cidrūpaḥ kila vedye'pi vedakaḥ|
Vibhurmite ca yenāsi tena sarvottamo bhavān||3.20||

Untranslated


अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः।
तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि॥३.२१॥

Alamākranditairanyairiyadeva puraḥ prabhoḥ|
Tīvraṁ viraumi yannātha muhyāmyevaṁ vidannapi||3.21||

Untranslated

top

 Chapter 4 - Surasodbalākhyaṁ caturthaṁ stotram - Fourth hymn called "Strong through the good sap"

चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे।
शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम्॥४.१॥

Capalamasi yadapi mānasa tatrāpi ślāghyase yato bhajase|
Śaraṇānāmapi śaraṇaṁ tribhuvanagurumambikākāntam||4.1||

Untranslated


उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान्।
आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि॥४.२॥

Ullaṅghya vividhadaivatasopānakramamupeya śivacaraṇān|
Āśrityāpyadharatarāṁ bhūmiṁ nādyāpi citramujjhāmi||4.2||

Untranslated


प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि।
यावद्भवामि भगवंस्तव सपदि सदोदितो दासः॥४.३॥

Prakaṭaya nijamadhvānaṁ sthagayatarāmakhilalokacaritāni|
Yāvadbhavāmi bhagavaṁstava sapadi sadodito dāsaḥ||4.3||

Untranslated


शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम्।
तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे॥४.४॥

Śiva śiva śambho śaṅkara śaraṇāgatavatsalāśu kuru karuṇām|
Tava caraṇakamalayugalasmaraṇaparasya hi sampado'dūre||4.4||

Untranslated


तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति।
ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति॥४.५॥

Tāvakāṅghrikamalāsanalīnā ye yathāruci jagadracayanti|
Te viriñcimadhikāramalenāliptamasvavaśamīśa hasanti||4.5||

Untranslated


त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम्।
तत्सदैव भगवन्परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः॥४.६॥

Tvatprakāśavapuṣo na vibhinnaṁ kiṁ cana prabhavati pratibhātum|
Tatsadaiva bhagavanparilabdho'sīśvara prakṛtito'pi vidūraḥ||4.6||

Untranslated


पादपङ्कजरसं तव केचिद्भेदपर्युषितवृत्तिमुपेताः।
के चनापि रसयन्ति तु सध्यो भातमक्षतवपुर्द्वयशून्यम्॥४.७॥

Pādapaṅkajarasaṁ tava kecidbhedaparyuṣitavṛttimupetāḥ|
Ke canāpi rasayanti tu sadhyo bhātamakṣatavapurdvayaśūnyam||4.7||

Untranslated


नाथ विद्युदिव भाति विभाते या कदा चन ममामृतदिग्धा।
सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत्॥४.८॥

Nātha vidyudiva bhāti vibhāte yā kadā cana mamāmṛtadigdhā|
Sā yadi sthirataraiva bhavettatpūjito'si vidhivatkimutānyat||4.8||

Untranslated


सर्वमस्यपरमस्ति न किञ्चिद्वस्त्ववस्तु यदि वेति महत्या।
प्रज्ञाय व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे॥४.९॥

Sarvamasyaparamasti na kiñcidvastvavastu yadi veti mahatyā|
Prajñāya vyavasito'tra yathaiva tvaṁ tathaiva bhava suprakaṭo me||4.9||

Untranslated


स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव।
तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किञ्चित्॥४.१०॥

Svecchayaiva bhagavannijamārge kāritaḥ padamahaṁ prabhunaiva|
Tatkathaṁ janavadeva carāmi tvatpadocitamavaimi na kiñcit||4.10||

Untranslated


कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः।
त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम्॥४.११॥

Ko'pi deva hṛdi teṣu tāvako jṛmbhate subhagabhāva uttamaḥ|
Tvatkathāmbudaninādacātakā yena te'pi subhagīkṛtāściram||4.11||

Untranslated


त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः।
यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम्॥४.१२॥

Tvajjuṣāṁ tvayi kayāpi līlayā rāga eṣa paripoṣamāgataḥ|
Yadviyogabhuvi saṅkathā tathā saṁsmṛtiḥ phalati saṅgamotsavam||4.12||

Untranslated


यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः।
शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः॥४.१३॥

Yo vicitrarasasekavardhitaḥ śaṅkareti śataśo'pyudīritaḥ|
Śabda āviśati tiryagāśayeṣvapyayaṁ navanavaprayojanaḥ||4.13||

Untranslated


ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः।
यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम्॥४.१४॥

Te jayanti mukhamaṇḍale bhramanasti yeṣu niyataṁ śivadhvaniḥ|
Yaḥ śāśīva prasṛto'mṛtāśayātsvādu saṁsravati cāmṛtaṁ param||4.14||

Untranslated


परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः।
तदपि नास्ति भवत्पुरार्गलकवाटविघट्टनमण्वपि॥४.१५॥

Parisamāptamivogramidaṁ jagadvigalito'viralo manaso malaḥ|
Tadapi nāsti bhavatpurārgalakavāṭavighaṭṭanamaṇvapi||4.15||

Untranslated


सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः।
किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः॥४.१६॥

Satataphullabhavanmukhapaṅkajodaravilokanalālasacetasaḥ|
Kimapi tatkuru nātha manāgiva sphurasi yena mamābhimukhasthitiḥ||4.16||

Untranslated


त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा।
तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम्॥४.१७॥

Tvadavibhedamateraparaṁ nu kiṁ sukhamihāsti vibhūtirathāparā|
Tadiha tāvakadāsajanasya kiṁ kupathameti manaḥ parihṛtya tām||4.17||

Untranslated


क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम्।
भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत्॥४.१८॥

Kṣaṇamapīha na tāvakadāsatāṁ prati bhaveyamahaṁ kila bhājanam|
Bhavadabhedarasāsavamādarādavirataṁ rasayeyamahaṁ na cet||4.18||

Untranslated


न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः।
तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे॥४.१९॥

Na kila paśyati satyamayaṁ janastava vapurdvayadṛṣṭimalīmasaḥ|
Tadapi sarvavidāśritavatsalaḥ kimidamāraṭitaṁ na śṛṇoṣi me||4.19||

Untranslated


स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम्।
सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत्॥४.२०॥

Smarasi nātha kadācidapīhitaṁ viṣayasaukhyamathāpi mayārthitam|
Satatameva bhavadvapurīkṣaṇāmṛtamabhīṣṭamalaṁ mama dehi tat||4.20||

Untranslated


किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया।
शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो॥४.२१॥

Kila yadaiva śivādhvani tāvake kṛtapado'smi maheśa tavecchayā|
Śubhaśatānyuditāni tadaiva me kimaparaṁ mṛgaye bhavataḥ prabho||4.21||

Untranslated


यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः प्रभृतिभिः सह सर्वैः।
कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा॥४.२२॥

Yatra so'stamayameti vivasvāṁścandramaḥ prabhṛtibhiḥ saha sarvaiḥ|
Kāpi sā vijayate śivarātriḥ svaprabhāprasarabhāsvararūpā||4.22||

Untranslated


अप्युपार्जितमहं त्रिषु लोकेष्वधिपत्यममरेश्वर मन्ये।
नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम्॥४.२३॥

Apyupārjitamahaṁ triṣu lokeṣvadhipatyamamareśvara manye|
Nīrasaṁ tadakhilaṁ bhavadaṅghrisparśanāmṛtarasena vihīnam||4.23||

Untranslated


बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः।
यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि॥४.२४॥

Bata nātha dṛḍho'yamātmabandho bhavadakhyātimayastvayaiva kḷptaḥ|
Yadayaṁ prathamānameva me tvāmavadhīrya ślathate na leśato'pi||4.24||

Untranslated


महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः।
बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत्॥४.२५॥

Mahatāmamareśa pūjyamāno'pyaniśaṁ tiṣṭhasi pūjakaikarūpaḥ|
Bahirantarapīha dṛśyamānaḥ sphurasi draṣṭṛśarīra eva śaśvat||4.25||

Untranslated

top

 Chapter 5 - Svabalanideśanākhyaṁ pañcamaṁ stotram - Fifth chapter called "Pointing out one's own strength"

त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम्।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय॥५.१॥

Tvatpādapadmasamparkamātrasambhogasaṅginam|
Galepādikayā nātha māṁ svaveśma praveśaya||5.1||

Untranslated


भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः।
अपाररभसारब्धनर्तनः स्यामहं कदा॥५.२॥

Bhavatpādāmbujarajorājirañjitamūrdhajaḥ|
Apārarabhasārabdhanartanaḥ syāmahaṁ kadā||5.2||

Untranslated


त्वदेकनाथो भगवन्नियदेवार्थये सदा।
त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः॥५.३॥

Tvadekanātho bhagavanniyadevārthaye sadā|
Tvadantarvasatirmūko bhaveyaṁ mānyathā budhaḥ||5.3||

Untranslated


अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन।
अहो स्वादो विरूपक्षेत्येव नृत्येयमारटन्॥५.४॥

Aho sudhānidhe svāminnaho mṛṣṭa trilocana|
Aho svādo virūpakṣetyeva nṛtyeyamāraṭan||5.4||

Untranslated


त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः।
विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः॥५.५॥

Tvatpādapadmasaṁsparśaparimīlitalocanaḥ|
Vijṛmbheyabhavadbhaktimadirāmadaghūrṇitaḥ||5.5||

Untranslated


चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा॥५.६॥

Cittabhūbhṛdbhuvi vibho vaseyaṁ kvāpi yatra sā|
Nirantaratvatpralāpamayī vṛttirmahārasā||5.6||

Untranslated


यत्र देवीसमेतस्त्वमासौधादा च गोपुरात्।
बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे॥५.७॥

Yatra devīsametastvamāsaudhādā ca gopurāt|
Bahurūpaḥ sthitastasminvāstavyaḥ syāmahaṁ pure||5.7||

Untranslated


समुल्लसन्तु भगवन्भवद्भानुमरीचयः।
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते॥५.८॥

Samullasantu bhagavanbhavadbhānumarīcayaḥ|
Vikasatveṣa yāvanme hṛtpadmaḥ pūjanāya te||5.8||

Untranslated


प्रसीद भगवन्येन त्वत्पदे पतितं सदा।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव॥५.९॥

Prasīda bhagavanyena tvatpade patitaṁ sadā|
Mano me tattadāsvādya kṣīvediva galediva||5.9||

Untranslated


प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो॥५.१०॥

Praharṣādvātha śokādvā yadi kuṅyāddhaṭādapi|
Bāhyādathāntarādbhāvātprakaṭībhava me prabho||5.10||

Untranslated


बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम्॥५.११॥

Bahirapyantarapi tatsyandamānaṁ sadāstu me|
Bhavatpādāmbujasparśāmṛtamatyantaśītalam||5.11||

Untranslated


त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम्।
कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा॥५.१२॥

Tvatpādasaṁsparśasudhāsaraso'ntarnimajjanam|
Ko'pyeṣa sarvasambhogalaṅghī bhogo'stu me sadā||5.12||

Untranslated


निवेदितमुपादत्स्व रागादि भगवन्मया।
आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम्॥५.१३॥

Niveditamupādatsva rāgādi bhagavanmayā|
Ādāya cāmṛtīkṛtya bhuṅkṣva bhaktajanaiḥ samam||5.13||

Untranslated


अशेषभुवनाहारनित्यतृप्तः सुखासनम्।
स्वामिन्गृहाण दासेषु प्रसादालोकनक्षणम्॥५.१४॥

Aśeṣabhuvanāhāranityatṛptaḥ sukhāsanam|
Svāmingṛhāṇa dāseṣu prasādālokanakṣaṇam||5.14||

Untranslated


अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः।
नमो मह्यं शिवायेति पूजयन्स्यां तृणान्यपि॥५.१५॥

Antarbhakticamatkāracarvaṇāmīlitekṣaṇaḥ|
Namo mahyaṁ śivāyeti pūjayansyāṁ tṛṇānyapi||5.15||

Untranslated


अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत्।
पश्यन्भक्तिरसाभोगैर्भवेयमवियोजितः॥५.१६॥

Api labdhabhavadbhāvaḥ svātmollāsamayaṁ jagat|
Paśyanbhaktirasābhogairbhaveyamaviyojitaḥ||5.16||

Untranslated


आकाम्क्षणीयमपरं येन नाथ न विद्यते।
तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता॥५.१७॥

Ākāmkṣaṇīyamaparaṁ yena nātha na vidyate|
Tava tenādvitīyasya yuktaṁ yatparipūrṇatā||5.17||

Untranslated


हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम्॥५.१८॥

Hasyate nṛtyate yatra rāgadveṣādi bhujyate|
Pīyate bhaktipīyūṣarasastatprāpnuyāṁ padam||5.18||

Untranslated


तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम्।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः॥५.१९॥

Tattadapūrvāmodatvaccintākusumavāsanā dṛḍhatām|
Etu mama manasi yāvannaśyatu durvāsanāgandhaḥ||5.19||

Untranslated


क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम्।
इत्थं विरोधरसिकं बोधय हितममर मे हृदयम्॥५.२०॥

Kva nu rāgādiṣu rāgaḥ kva ca haracaraṇāmbujeṣu rāgitvam|
Itthaṁ virodharasikaṁ bodhaya hitamamara me hṛdayam||5.20||

Untranslated


विचरन्योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि।
त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम्॥५.२१॥

Vicaranyogadaśāsvapi viṣayavyāvṛttivartamāno'pi|
Tvaccintāmadirāmadataralīkṛtahṛdaya eva syām||5.21||

Untranslated


वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु।
सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः॥५.२२॥

Vāci manomatiṣu tathā śarīraceṣṭāsu karaṇaracitāsu|
Sarvatra sarvadā me puraḥsaro bhavatu bhaktirasaḥ||5.22||

Untranslated


शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन्।
आस्वादयन्भवेयं कमपि महारसमपुनरुक्तम्॥५.२३॥

Śivaśivaśiveti nāmani tava niravadhi nātha japyamāne'smin|
Āsvādayanbhaveyaṁ kamapi mahārasamapunaruktam||5.23||

Untranslated


स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि।
अगणितापरचिन्मयगण्डिके प्रविचरेयमहं भवतोऽर्चिता॥५.२४॥

Sphuradanantacidātmakaviṣṭape parinipītasamastajaḍādhvani|
Agaṇitāparacinmayagaṇḍike pravicareyamahaṁ bhavato'rcitā||5.24||

Untranslated


स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते।
इति मतिः सुदृढा भवतात्परं मम भवच्चरणाब्जरजः शुचेः॥५.२५॥

Svavapuṣi sphuṭabhāsini śāśvate sthitikṛte na kimapyupayujyate|
Iti matiḥ sudṛḍhā bhavatātparaṁ mama bhavaccaraṇābjarajaḥ śuceḥ||5.25||

Untranslated


किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदङ्घ्रितलस्पृशाम्।
गलति यत्र समस्तमिदं सुधासरसि विश्वमिदं दिश मे सदा॥५.२६॥

Kimapi nātha kadācana cetasi sphurati tadbhavadaṅghritalaspṛśām|
Galati yatra samastamidaṁ sudhāsarasi viśvamidaṁ diśa me sadā||5.26||

Untranslated

top

 Chapter 6 - Adhvavisphuraṇākhyaṁ ṣaṣṭhaṁ stotram - Sixth hymn called "Struggling on the path"

क्षणमात्रमपीशान वियुक्तस्य त्वया मम।
निबिडं तप्यमानस्य सदा भूया दृशः पदम्॥६.१॥

Kṣaṇamātramapīśāna viyuktasya tvayā mama|
Nibiḍaṁ tapyamānasya sadā bhūyā dṛśaḥ padam||6.1||

Untranslated


वियोगसारे संसारे प्रियेण प्रभुणा त्वया।
अवियुक्तः सदैव स्यां जगतापि वियोजितः॥६.२॥

Viyogasāre saṁsāre priyeṇa prabhuṇā tvayā|
Aviyuktaḥ sadaiva syāṁ jagatāpi viyojitaḥ||6.2||

Untranslated


कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत्।
इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा॥६.३॥

Kāyavāṅmanasairyatra yāmi sarvaṁ tvameva tat|
Ityeṣa paramārtho'pi paripūrṇo'stu me sadā||6.3||

Untranslated


निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा।
भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम॥६.४॥

Nirvikalpo mahānandapūrṇo yadvadbhavāṁstathā|
Bhavatstutikarī bhūyādanurūpaiva vāṅmama||6.4||

Untranslated


भवदावेशतः पश्यन्भावं भावं भवन्मयम्।
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः॥६.५॥

Bhavadāveśataḥ paśyanbhāvaṁ bhāvaṁ bhavanmayam|
Vicareyaṁ nirākāṅkṣaḥ praharṣaparipūritaḥ||6.5||

Untranslated


भगवन्भवतः पूर्णं पश्येयमखिलं जगत्।
तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे॥६.६॥

Bhagavanbhavataḥ pūrṇaṁ paśyeyamakhilaṁ jagat|
Tāvataivāsmi santuṣṭastato na parikhidyase||6.6||

Untranslated


विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव।
भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः॥६.७॥

Vilīyamānāstvayyeva vyomni meghalavā iva|
Bhāvā vibhāntu me śaśvatkramanairmalyagāminaḥ||6.7||

Untranslated


स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः।
सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः॥६.८॥

Svaprabhāprasaradhvastāparyantadhvāntasantatiḥ|
Santataṁ bhātu me ko'pi bhavamadhyādbhavanmaṇiḥ||6.8||

Untranslated


कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः।
श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम्॥६.९॥

Kāṁ bhūmikāṁ nādhiśeṣe kiṁ tatsyādyanna te vapuḥ|
Śrāntastenāprayāsena sarvatastvāmavāpnuyām||6.9||

Untranslated


भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे।
घटतामियति प्राप्ते किं नाथ न जितं मया॥६.१०॥

Bhavadaṅgapariṣvaṅgasambhogaḥ svecchayaiva me|
Ghaṭatāmiyati prāpte kiṁ nātha na jitaṁ mayā||6.10||

Untranslated


प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः।
कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे॥६.११॥

Prakaṭībhava nānyābhiḥ prārthanābhiḥ kadarthanāḥ|
Kurmaste nātha tāmyantastvāmeva mṛgayāmahe||6.11||

Untranslated

top

 Chapter 7 - Vidhuravijayanāmadheyaṁ saptamaṁ stotram - Seventh hymn called "Conquering suffering from separation"

त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः।
परिहरतु सकृदियन्तं भेदाधीनं महानर्थम्॥७.१॥

Tvayyānandasarasvati samarasatāmetya nātha mama cetaḥ|
Pariharatu sakṛdiyantaṁ bhedādhīnaṁ mahānartham||7.1||

Untranslated


एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले।
नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः॥७.२॥

Etanmama na tvidamiti rāgadveṣādinigaḍadṛḍhamūle|
Nātha bhavanmayataikyapratyayaparaśuḥ patatvantaḥ||7.2||

Untranslated


गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता।
भगवन्नानन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः॥७.३॥

Galatu vikalpakalaṅkāvalī samullasatu hṛdi nirargalatā|
Bhagavannānandarasaplutāstu me cinmayī mūrtiḥ||7.3||

Untranslated


रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः।
आप्याययतु रसैर्मां प्रवृद्धपक्षो यथा भवामि खगः॥७.४॥

Rāgādimayabhavāṇḍakaluṭhitaṁ tvadbhaktibhāvanāmbikā taistaiḥ|
Āpyāyayatu rasairmāṁ pravṛddhapakṣo yathā bhavāmi khagaḥ||7.4||

Untranslated


त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम्।
चित्तमिदं निःशेषितविषयविषासङ्गवासनावधि मे॥७.५॥

Tvaccaraṇabhāvanāmṛtarasasārāsvādanaipuṇaṁ labhatām|
Cittamidaṁ niḥśeṣitaviṣayaviṣāsaṅgavāsanāvadhi me||7.5||

Untranslated


त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम्।
चेतोमणिर्विमूञ्चतुरागादिकतप्तवह्निकणान्॥७.६॥

Tvadbhaktitapanadīdhitisaṁsparśavaśānmamaiṣa dūrataram|
Cetomaṇirvimūñcaturāgādikataptavahnikaṇān||7.6||

Untranslated


तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः।
हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते॥७.७॥

Tasminpade bhavantaṁ satatamupaślokayeyamatyuccaiḥ|
Hariharyaśvaviriñcā api yatra bahiḥ pratīkṣante||7.7||

Untranslated


भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः।
शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकलाः॥७.८॥

Bhaktimadajanitavibhramavaśena paśyeyamavikalaṁ karaṇaiḥ|
Śivamayamakhilaṁ lokaṁ kriyāśca pūjāmayī sakalāḥ||7.8||

Untranslated


मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान्।
सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम्॥७.९॥

Māmakamanogṛhītatvadbhaktikulāṅganāṇimādisutān|
Sūtvā subaddhamūlā mameti buddhiṁ dṛḍhīkurutām||7.9||

Untranslated

top

 Chapter 8 - Alaukikodbalanākhyamaṣṭamaṁ stotram - Eighth hymn called "Supernatural Strength"

यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी।
तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः॥८.१॥

Yaḥ prasādalava īśvarasthito yā ca bhaktiriva māmupeyuṣī|
Tau parasparasamanvitau kadā tādṛśe vapuṣi rūḍhimeṣyataḥ||8.1||

Untranslated


त्वत्प्रभुत्वपरिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः।
सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे॥८.२॥

Tvatprabhutvaparicarvaṇajanmā ko'pyudetu paritoṣaraso'ntaḥ|
Sarvakālamiha me paramastu jñānayogamahimādi vidūre||8.2||

Untranslated


लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः।
केवलं तव शरीरतयैतान्लोकयेयमहमस्तविकल्पः॥८.३॥

Lokavadbhavatu me viṣayeṣu sphīta eva bhagavanparitarṣaḥ|
Kevalaṁ tava śarīratayaitānlokayeyamahamastavikalpaḥ||8.3||

Untranslated


देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते।
संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः॥८.४॥

Dehabhūmiṣu tathā manasi tvaṁ prāṇavartmani ca bhedamupete|
Saṁvidaḥ pathiṣu teṣu ca tena svātmanā mama bhava sphuṭarūpaḥ||8.4||

Untranslated


निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम।
क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसम्॥८.५॥

Nijanijeṣu padeṣu patantvimāḥ karaṇavṛttaya ullasitā mama|
Kṣaṇamapīśa manāgapi maiva bhūttvadavibhedarasakṣatisāhasam||8.5||

Untranslated


लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन्।
वपुरखिलपदार्थपद्धतेर्व्यवहारानतिवर्तयेय तान्॥८.६॥

Laghumasṛṇasitācchaśītalaṁ bhavadāveśavaśena bhāvayan|
Vapurakhilapadārthapaddhatervyavahārānativartayeya tān||8.6||

Untranslated


विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम्।
व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेऽप्यनुपाख्यताम्॥८.७॥

Vikasatu svavapurbhavadātmakaṁ samupayāntu jaganti mamāṅgatām|
Vrajatu sarvamidaṁ dvayavalgitaṁ smṛtipathopagame'pyanupākhyatām||8.7||

Untranslated


समुदियादपि तादृशतावकानन विलोक परामृतसम्प्लवः।
मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम्॥८.८॥

Samudiyādapi tādṛśatāvakānana viloka parāmṛtasamplavaḥ|
Mama ghaṭeta yathā bhavadadvayāprathanaghoradarīparipūraṇam||8.8||

Untranslated


अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा।
सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम्॥८.९॥

Api kadācana tāvakasaṅgamāmṛtakaṇācchuraṇena tanīyasā|
Sakalalokasukheṣu parāṅmukho na bhavitāsmyubhayacyuta eva kim||8.9||

Untranslated


सततमेव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे।
उपरि मूलतलादपि चान्तरादुपनमत्वज भक्तिमृणालिका॥८.१०॥

Satatameva bhavaccaraṇāmbujākaracarasya hi haṁsavarasya me|
Upari mūlatalādapi cāntarādupanamatvaja bhaktimṛṇālikā||8.10||

Untranslated


उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च।
मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु॥८.११॥

Upayāntu vibho samastavastūnyapi cintāviṣayaṁ dṛśaḥ padaṁ ca|
Mama darśanacintanaprakāśāmṛtasārāṇi paraṁ parisphurantu||8.11||

Untranslated


परमेश्वर तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम्।
न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसम्मदोऽपि यावत्॥८.१२॥

Parameśvara teṣu teṣu kṛcchreṣvapi nāmopanamatsvahaṁ bhaveyam|
Na paraṁ gatabhīstvadaṅgasaṅgādupajātādhikasammado'pi yāvat||8.12||

Untranslated


भवदात्मनि विश्वमुम्भितं यद्भवतैवापि बहिः प्रकाश्यते तत्।
इति यद्दृढनिश्चयोपजुष्टं तदिदानिं स्फुटमेव भासताम्॥८.१३॥

Bhavadātmani viśvamumbhitaṁ yadbhavataivāpi bahiḥ prakāśyate tat|
Iti yaddṛḍhaniścayopajuṣṭaṁ tadidāniṁ sphuṭameva bhāsatām||8.13||

Untranslated

top


 Chapter 9 - Svātantryavijayākhyaṁ navamaṁ stotram - Ninth hymn called "Victory of Absolute Freedom"

कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम्।
प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शने मनः॥९.१॥

Kadā navarasārdrārdrasambhogāsvādanotsukam|
Pravarteta vihāyānyanmama tvatsparśane manaḥ||9.1||

Untranslated


त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः।
कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः॥९.२॥

Tvadekaraktastvatpādapūjāmātramahādhanaḥ|
Kadā sākṣātkariṣyāmi bhavantamayamutsukaḥ||9.2||

Untranslated


गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा।
पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष्यामि॥९.३॥

Gāḍhānurāgavaśato nirapekṣībhūtamānaso'smi kadā|
Paṭapaṭiti vighaṭitākhilamahārgalastvāmupaiṣyāmi||9.3||

Untranslated


स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः।
कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः॥९.४॥

Svasaṁvitsārahṛdayādhiṣṭhānāḥ sarvadevatāḥ|
Kadā nātha vaśīkuryāṁ bhavadbhaktiprabhāvataḥ||9.4||

Untranslated


कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः।
यदालोकसुखानन्दी पृथङ्नामापि लप्स्यते॥९.५॥

Kadā me syādvibho bhūri bhaktyānandarasotsavaḥ|
Yadālokasukhānandī pṛthaṅnāmāpi lapsyate||9.5||

Untranslated


ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानम्।
सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि॥९.६॥

Īśvaramabhayamudāraṁ pūrṇamakāraṇamapahnutātmānam|
Sahasābhijñāya kadā svāmijanaṁ lajjayiṣyāmi||9.6||

Untranslated


कदा कामपि तां नाथ तव वल्लभतामियाम्।
यया मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम्॥९.७॥

Kadā kāmapi tāṁ nātha tava vallabhatāmiyām|
Yayā māṁ prati na kvāpi yuktaṁ te syātpalāyitum||9.7||

Untranslated


तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम्।
दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो॥९.८॥

Tattvato'śeṣajantūnāṁ bhavatpūjāmayātmanām|
Dṛṣṭyānumoditarasāplāvitaḥ syāṁ kadā vibho||9.8||

Untranslated


ज्ञानस्य परमा भूमिर्योगस्य परमा दशा।
त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्तदर्थिता॥९.९॥

Jñānasya paramā bhūmiryogasya paramā daśā|
Tvadbhaktiryā vibho karhi pūrṇa me syāttadarthitā||9.9||

Untranslated


सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्।
त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि॥९.१०॥

Sahasaivasādya kadā gāḍhamavaṣṭabhya harṣavivaśo'ham|
Tvaccaraṇavaranidhānaṁ sarvasya prakaṭayiṣyāmi||9.10||

Untranslated


परितः प्रसरच्छुद्धत्वदालोकमयः कदा।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत्॥९.११॥

Paritaḥ prasaracchuddhatvadālokamayaḥ kadā|
Syāṁ yatheśa na kiñcinme māyācchāyābilaṁ bhavet||9.11||

Untranslated


आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः॥९.१२॥

Ātmasātkṛtaniḥśeṣamaṇḍalo nirvyapekṣakaḥ|
Kadā bhaveyaṁ bhagavaṁstvadbhaktagaṇanāyakaḥ||9.12||

Untranslated


नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम्।
महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः॥९.१३॥

Nātha lokābhimānānāmapūrvaṁ tvaṁ nibandhanam|
Mahābhimānaḥ karhi syāṁ tvadbhaktirasapūritaḥ||9.13||

Untranslated


अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः।
शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा॥९.१४॥

Aśeṣaviṣayāśūnyaśrīsamāśleṣasusthitaḥ|
Śayīyamiva śītāṅghrikuśeśayayuge kadā||9.14||

Untranslated


भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः।
कदा पारं गमिष्यामि भविष्यामि कदा कृती॥९.१५॥

Bhaktyāsavasamṛddhāyāstvatpūjābhogasampadaḥ|
Kadā pāraṁ gamiṣyāmi bhaviṣyāmi kadā kṛtī||9.15||

Untranslated


आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः।
हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप्स्यामि॥९.१६॥

Ānandabāṣpapūraskhalitaparibhrāntagadgadākrandaḥ|
Hāsollāsitavadanastvatsparśarasaṁ kadāpsyāmi||9.16||

Untranslated


पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो।
आस्वादयेय तावकभक्तोचितमात्मनो रूपम्॥९.१७॥

Paśujanasamānavṛttāmavadhūya daśāmimāṁ kadā śambho|
Āsvādayeya tāvakabhaktocitamātmano rūpam||9.17||

Untranslated


लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः।
त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय॥९.१८॥

Labdhāṇimādisiddhirvigalitasakalopatāpasantrāsaḥ|
Tvadbhaktirasāyanapānakriḍhāniṣṭaḥ kadāsīya||9.18||

Untranslated


नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि।
यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्तिः॥९.१९॥

Nātha kadā sa tathāvidha ākrando me samuccaredvāci|
Yatsamanantarameva sphurati purastāvakī mūrtiḥ||9.19||

Untranslated


गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः।
वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि॥९.२०॥

Gāḍhagāḍhabhavadaṅghrisarojāliṅganavyasanatatparacetāḥ|
Vastvavastvidamayatnata eva tvāṁ kadā samavalokayitāsmi||9.20||

Untranslated

top

 Chapter 10 - Avicchedabhaṅgākhyaṁ daśamaṁ stotram - Tenth hymn called "Breaking continuity"

न सोढव्यमवश्यं ते जगदेकप्रभोरिदम्।
माहेश्वराश्च लोकानामितरेषां समाश्च यत्॥१०.१॥

Na soḍhavyamavaśyaṁ te jagadekaprabhoridam|
Māheśvarāśca lokānāmitareṣāṁ samāśca yat||10.1||

Untranslated


ये सदैवानुरागेण भवत्पादानुगामिनः।
यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते॥१०.२॥

Ye sadaivānurāgeṇa bhavatpādānugāminaḥ|
Yatra tatra gatā bhogāṁste kāṁścidupabhuñjate||10.2||

Untranslated


भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी॥१०.३॥

Bhartā kālāntako yatra bhavāṁstatra kuto rujaḥ|
Tatra cetarabhogāśā kā lakṣmīryatra tāvakī||10.3||

Untranslated


क्षनमात्रसुखेनापि विभुर्येनासि लभ्यसे।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते॥१०.४॥

Kṣanamātrasukhenāpi vibhuryenāsi labhyase|
Tadaiva sarvaḥ kālo'sya tvadānandena pūryate||10.4||

Untranslated


आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि।
सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः॥१०.५॥

Ānandarasabinduste candramā galito bhuvi|
Sūryastathā te prasṛtaḥ saṁhārī tejasaḥ kaṇaḥ||10.5||

Untranslated


बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे॥१०.६॥

Baliṁ yāmastṛtīyāya netrāyāsmai tava prabho|
Alaukikasya kasyāpi māhātmyasyaikalakṣmaṇe||10.6||

Untranslated


तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति।
कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः॥१०.७॥

Tenaiva dṛṣṭo'si bhavaddarśanādyo'tihṛṣyati|
Kathañcidyasya vā harṣaḥ ko'pi tena tvamīkṣitaḥ||10.7||

Untranslated


येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव।
आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम्॥१०.८॥

Yeṣāṁ prasanno'si vibho yairlabdhaṁ hṛdayaṁ tava|
Ākṛṣya tvatpurāttaistu bāhyamābhyantarīkṛtam||10.8||

Untranslated


त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम्।
ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः॥१०.९॥

Tvadṛte nikhilaṁ viśvaṁ samadṛgyātamīkṣyatām|
Īśvaraḥ punaretasya tvameko viṣamekṣaṇaḥ||10.9||

Untranslated


आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत्।
त्वद्दूषणकथा येषां त्वदृते नोपपद्यते॥१०.१०॥

Āstāṁ bhavatprabhāveṇa vinā sattaiva nāsti yat|
Tvaddūṣaṇakathā yeṣāṁ tvadṛte nopapadyate||10.10||

Untranslated


बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः।
त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते॥१०.११॥

Bāhyāntarāntarāyālīkevale cetasi sthitiḥ|
Tvayi cetsyānmama vibho kimanyadupayujyate||10.11||

Untranslated


अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः॥१०.१२॥

Anye bhramanti bhagavannātmanyevātiduḥsthitāḥ|
Anye bhramanti bhagavannātmanyevātisusthitāḥ||10.12||

Untranslated


अपीत्वापि भवद्भक्तिसुधामनवलोक्य च।
त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः॥१०.१३॥

Apītvāpi bhavadbhaktisudhāmanavalokya ca|
Tvāmīśa tvatsamācāramātrātsiddhyanti jantavaḥ||10.13||

Untranslated


भृत्या वयं तव विभो तेन त्रिजगतां यथा।
बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम्॥१०.१४॥

Bhṛtyā vayaṁ tava vibho tena trijagatāṁ yathā|
Bibharṣyātmānamevaṁ te bharttavyā vayamapyalam||10.14||

Untranslated


परानन्दामृतमये दृष्टोऽपि जगदात्मनि।
त्वयि स्पर्शरसेऽत्यन्ततरसुत्कण्ठितोऽस्मि ते॥१०.१५॥

Parānandāmṛtamaye dṛṣṭo'pi jagadātmani|
Tvayi sparśarase'tyantatarasutkaṇṭhito'smi te||10.15||

Untranslated


देव दुःखान्यशेषाणि यानि संसारिणामपि।
घृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१०.१६॥

Deva duḥkhānyaśeṣāṇi yāni saṁsāriṇāmapi|
Ghṛtyākhyabhavadīyātmayutānyāyānti sahyatām||10.16||

Untranslated


सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये।
सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा॥१०.१७॥

Sarvajñe sarvaśaktau ca tvayyeva sati cinmaye|
Sarvathāpyasato nātha yuktāsya jagataḥ prathā||10.17||

Untranslated


त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि।
नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा॥१०.१८॥

Tvatprāṇitāḥ sphurantīme guṇā loṣṭopamā api|
Nṛtyanti pavanoddhūtāḥ kārpāsāḥ picavo yathā||10.18||

Untranslated


यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा॥१०.१९॥

Yadi nātha guṇeṣvātmābhimāno na bhavettataḥ|
Kena hīyeta jagatastvadekātmatayā prathā||10.19||

Untranslated


वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर॥१०.२०॥

Vandyāste'pi mahīyāṁsaḥ pralayopagatā api|
Tvatkopapāvakasparśapūtā ye parameśvara||10.20||

Untranslated


महाप्रकाशवपुषि विस्पष्टे भवति स्थिते।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम्॥१०.२१॥

Mahāprakāśavapuṣi vispaṣṭe bhavati sthite|
Sarvato'pīśa tatkasmāttamasi prasarāmyaham||10.21||

Untranslated


अविभागो भवानेव स्वरूपममृतं मम।
तथापि मर्त्यधर्माणामहमेवैकमास्पदम्॥१०.२२॥

Avibhāgo bhavāneva svarūpamamṛtaṁ mama|
Tathāpi martyadharmāṇāmahamevaikamāspadam||10.22||

Untranslated


महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम्।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः॥१०.२३॥

Maheśvareti yasyāsti nāmakaṁ vāgvibhūṣaṇam|
Praṇāmāṅkaśca śirasi sa evaikaḥ prabhāvitaḥ||10.23||

Untranslated


सदसच्च भवानेव येन तेनाप्रयासतः।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे॥१०.२४॥

Sadasacca bhavāneva yena tenāprayāsataḥ|
Svarasenaiva bhagavaṁstathā siddhiḥ kathaṁ na me||10.24||

Untranslated


शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम्।
तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः॥१०.२५॥

Śivadāsaḥ śivaikātmā kiṁ yannāsādayetsukham|
Tarpyo'smi devamukhyānāmapi yenāmṛtāsavaiḥ||10.25||

Untranslated


हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः।
ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम्॥१०.२६॥

Hṛnnābhyorantarālasthaḥ prāṇināṁ pittavigrahaḥ|
Grasase tvaṁ mahāvahniḥ sarvaṁ sthāvarajaṅgamam||10.26||

Untranslated

top

 Chapter 11 - Autsukyaviśvasitanāmaikādaśaṁ stotram - Eleventh hymn called "Yearning and assurance"

जगदिदमथवा सुहृदो बन्धुजनो वा न भवति मम किमपि।
त्वं पुनरेतत्सर्वं यदा तदा कोऽपरो मेऽस्तु॥११.१॥

Jagadidamathavā suhṛdo bandhujano vā na bhavati mama kimapi|
Tvaṁ punaretatsarvaṁ yadā tadā ko'paro me'stu||11.1||

Untranslated


स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति।
वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव॥११.२॥

Svāminmaheśvarastvaṁ sākṣātsarvaṁ jagattvameveti|
Vastveva siddhimetviti yācñā tatrāpi yācñaiva||11.2||

Untranslated


त्रिभुवनाधिपतित्वमपीह यत्तृणमिव प्रतिभाति भवज्जुषः।
किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते॥११.३॥

Tribhuvanādhipatitvamapīha yattṛṇamiva pratibhāti bhavajjuṣaḥ|
Kimiva tasya phalaṁ śubhakarmaṇo bhavati nātha bhavatsmaraṇādṛte||11.3||

Untranslated


येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्च।
त्वद्विजृम्भितमतोऽद्भुतकर्मस्वप्युदेति न तव स्तुतिबन्धः॥११.४॥

Yena naiva bhavato'sti vibhinnaṁ kiñcanāpi jagatāṁ prabhavaśca|
Tvadvijṛmbhitamato'dbhutakarmasvapyudeti na tava stutibandhaḥ||11.4||

Untranslated


त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम्।
भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम्॥११.५॥

Tvanmayo'smi bhavadarcananiṣṭhaḥ sarvadāhamiti cāpyavirāmam|
Bhāvayannapi vibho svarasena svapnago'pi na tathā kimiva syām||11.5||

Untranslated


ये मनागपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः।
तेषु विस्रमिव भवति समस्तं भोगजातममरैरपि मृग्यम्॥११.६॥

Ye manāgapi bhavaccaraṇābjodbhūtasaurabhalavena vimṛṣṭaḥ|
Teṣu visramiva bhavati samastaṁ bhogajātamamarairapi mṛgyam||11.6||

Untranslated


हृदि ते न तु विद्यतेऽन्यदन्यद्वचने कर्मणि चान्यदेव शम्भो।
परमार्थसतोऽप्य् अनुग्रहो वा यदि वा निग्रह एक एव कार्यः॥११.७॥

Hṛdi te na tu vidyate'nyadanyadvacane karmaṇi cānyadeva śambho|
Paramārthasato'py anugraho vā yadi vā nigraha eka eva kāryaḥ||11.7||

Untranslated


मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोषभीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि।
शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां धुरमपोज्झितदुःखमार्गः॥११.८॥

Mūḍho'smi duḥkhakalito'smi jarādidoṣabhīto'smi śaktirahito'smi tavāśrito'smi|
Śambho tathā kalaya śīghramupaimi yena sarvottamāṁ dhuramapojjhitaduḥkhamārgaḥ||11.8||

Untranslated


त्वत्कर्णदेशमधिशय्य महार्घभावमाक्रन्दितानि मम तुच्छतराणि यान्ति।
वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वमिवोद्वहन्ति॥११.९॥

Tvatkarṇadeśamadhiśayya mahārghabhāvamākranditāni mama tucchatarāṇi yānti|
Vaṁśāntarālapatitāni jalaikadeśakhaṇḍāni mauktikamaṇitvamivodvahanti||11.9||

Untranslated


किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः।
शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम्॥११.१०॥

Kimiva ca labhyate bata na tairapi nātha janaiḥ kṣaṇamapi kaitavādapi ca ye tava nāmni ratāḥ|
Śiśiramayūkhaśekhara tathā kuru yena mama kṣatamaraṇo'ṇimādikamupaimi yathā vibhavam||11.10||

Untranslated


शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध।
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्वसिद्धिं पराम्॥११.११॥

Śambho śarva śaśaṅkaśekhara śiva tryakṣākṣamālādhara śrīmannugrakapālalāñchana lasadbhīmatriśūlāyudha|
Kāruṇyāmbunidhe trilokaracanāśīlograśaktyātmaka śrīkaṇṭhāśu vināśayāśubhabharānādhatsvasiddhiṁ parām||11.11||

Untranslated


तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः।
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम्॥११.१२॥

Tatkiṁ nātha bhavenna yatra bhagavānnirmātṛtāmaśnute bhāvaḥ syātkimu tasya cetanavato nāśāsti yaṁ śaṅkaraḥ|
Itthaṁ te parameśvarākṣatamahāśakteḥ sadā saṁśritaḥ saṁsāre'tra nirantarādhividhuraḥ kliśyāmyahaṁ kevalam||11.12||

Untranslated


यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे॥११.१३॥

Yadyapyatra varapradoddhatatamāḥ pīḍājarāmṛtyava ete vā kṣaṇamāsatāṁ bahumataḥ śabdādirevāsthiraḥ|
Tatrāpi spṛhayāmi santatasukhākāṅkṣī ciraṁ sthāsnave bhogāsvādayutatvadaṅghrikamaladhyānāgrya jīvātave||11.13||

Untranslated


हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम्।
तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः॥११.१४॥

He nātha praṇatārtināśanapaṭo śreyonidhe dhūrjaṭe duḥkhaikāyatanasya janmamaraṇatrastasya me sāmpratam|
Tacceṣṭasva yathā manojñaviṣayāsvādapradā uttamā jīvanneva samaśnuve'hamacalāḥ siddhīstvadarcāparaḥ||11.14||

Untranslated


नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे।
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे॥११.१५॥

Namo mohamahādhvāntadhvaṁsanānanyakarmaṇe|
Sarvaprakāśātiśayaprakāśāyendulakṣmaṇe||11.15||

Untranslated

top

 Chapter 12 - Rahasyanirdeśanāma dvādaśaṁ stotram - Twelfth hymn called "Indicating the secret"

सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृषि।
भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे॥१२.१॥

Sahakāri na kiñcidiṣyate bhavato na pratibandhakaṁ dṛṣi|
Bhavataiva hi sarvamāplutaṁ kathamadyāpi tathāpi nekṣase||12.1||

Untranslated


अपि भावगणादपीन्द्रियप्रचयादप्यवबोधमध्यतः।
प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम्॥१२.२॥

Api bhāvagaṇādapīndriyapracayādapyavabodhamadhyataḥ|
Prabhavantamapi svataḥ sadā paripaśyeyamapoḍhaviśvakam||12.2||

Untranslated


कथं ते जायेरन्कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः।
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि॥१२.३॥

Kathaṁ te jāyerankathamapi ca te darśanapathaṁ vrajeyuḥ kenāpi prakṛtimahatāṅkena khacitaḥ|
Tathotthāyotthāya sthalajalatṛṇāderakhilataḥ padārthadyānsṛṣṭisravadamṛtapūrairvikirasi||12.3||

Untranslated


साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि॥१२.४॥

Sākṣatkṛta bhavadrūpaprasṛtāmṛtatarpitāḥ|
Unmūlitatṛṣo mattā vicaranti yathāruci||12.4||

Untranslated


न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत्।
तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा॥१२.५॥

Na tadā na sadā na caikadetyapi sā yatra na kāladhīrbhavet|
Tadidaṁ bhavadīyadarśanaṁ na ca nityaṁ na ca kathyate'nyathā||12.5||

Untranslated


त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे।
यद्विशेयमभिसन्धिमात्रतस्त्वत्सुधासदनमर्चनाय ते॥१२.६॥

Tvadvilokanasamutkacetaso yogasiddhiriyatī sadāstu me|
Yadviśeyamabhisandhimātratastvatsudhāsadanamarcanāya te||12.6||

Untranslated


निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम्।
उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम्॥१२.७॥

Nirvikalpabhavadīyadarśanapraptiphullamanasāṁ mahātmanām|
Ullasanti vimalāni helayā ceṣṭitāni ca vacāṁsi ca sphuṭam||12.7||

Untranslated


भवन्भवदीयपादयोर्निवसन्नन्तर एव निर्भयः।
भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः॥१२.८॥

Bhavanbhavadīyapādayornivasannantara eva nirbhayaḥ|
Bhavabhūmiṣu tāsu tāsvahaṁ prabhumarceyamanargalakriyaḥ||12.8||

Untranslated


भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः।
अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया॥१२.९॥

Bhavadaṅghrisaroruhodare parilīno galitaparaiṣaṇaḥ|
Atimātramadhūpayogataḥ paritṛpto vicareyamicchayā||12.9||

Untranslated


यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम्॥१२.१०॥

Yasya dambhādiva bhavatpūjāsaṅkalpa utthitaḥ|
Tasyāpyavaśyamuditaṁ sannidhānaṁ tavocitam||12.10||

Untranslated


भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा।
सुलभं सकलोपशायिनं प्रभुमातृप्ति पिबेयमस्मि किम्॥१२.११॥

Bhagavannitarānapekṣiṇā nitarāmekarasena cetasā|
Sulabhaṁ sakalopaśāyinaṁ prabhumātṛpti pibeyamasmi kim||12.11||

Untranslated


त्वया निराकृतं सर्वं हेयमेतत्तदेव तु।
त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः॥१२.१२॥

Tvayā nirākṛtaṁ sarvaṁ heyametattadeva tu|
Tvanmayaṁ samupādeyamityayaṁ sārasaṅgrahaḥ||12.12||

Untranslated


भवतोऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत्।
भवतो बहिरप्यभावमात्रा कथमीशान्भवेत्समर्च्यते वा॥१२.१३॥

Bhavato'ntaracāri bhāvajātaṁ prabhuvanmukhyatayaiva pūjitaṁ tat|
Bhavato bahirapyabhāvamātrā kathamīśānbhavetsamarcyate vā||12.13||

Untranslated


निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिसम्।
क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः॥१२.१४॥

Niḥśabdaṁ nirvikalpaṁ ca nirvyākṣepamathānisam|
Kṣobhe'pyadhyakṣamī kṣeyaṁ tryakṣa tvāmeva sarvataḥ||12.14||

Untranslated


प्रकटय निजधाम देव यस्मिंस्त्वमसि सदा परमेश्वरीसमेतः।
प्रभुचरणरजःसमानकक्ष्याः किमविश्वासपदं भान्ति भृत्याः॥१२.१५॥

Prakaṭaya nijadhāma deva yasmiṁstvamasi sadā parameśvarīsametaḥ|
Prabhucaraṇarajaḥsamānakakṣyāḥ kimaviśvāsapadaṁ bhānti bhṛtyāḥ||12.15||

Untranslated


दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य।
क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः॥१२.१६॥

Darśanapathamupayāto'pyapasarasi kuto mameśa bhṛtyasya|
Kṣaṇamātrakamiha na bhavasi kasya na jantordṛśorviṣayaḥ||12.16||

Untranslated


ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो।
प्लावनात्परमभेदमानयंस्त्वां निजं च वपुराप्नुयां मुदम्॥१२.१७॥

Aikyasaṁvidamṛtācchadhārayā santataprasṛtayā kadā vibho|
Plāvanātparamabhedamānayaṁstvāṁ nijaṁ ca vapurāpnuyāṁ mudam||12.17||

Untranslated


अहमित्यमुतोऽवरुद्धलोकाद्भवदीयात्प्रतिपत्तिसारतो मे।
अणुमात्रकमेव विश्वनिष्ठं घटतां येन भवेयमर्चिता ते॥१२.१८॥

Ahamityamuto'varuddhalokādbhavadīyātpratipattisārato me|
Aṇumātrakameva viśvaniṣṭhaṁ ghaṭatāṁ yena bhaveyamarcitā te||12.18||

Untranslated


अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन्।
त्वामेव विश्वरूपं निजनाथं साधु पश्येयम्॥१२.१९॥

Aparimitarūpamahaṁ taṁ taṁ bhāvaṁ pratikṣaṇaṁ paśyan|
Tvāmeva viśvarūpaṁ nijanāthaṁ sādhu paśyeyam||12.19||

Untranslated


भवदङ्गगतं तमेव कस्मान्न मनः पर्यटतीष्टमर्थमर्थम्।
प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव॥१२.२०॥

Bhavadaṅgagataṁ tameva kasmānna manaḥ paryaṭatīṣṭamarthamartham|
Prakṛtikṣatirasti no tathāsya mama cecchā paripūryate paraiva||12.20||

Untranslated


शतशः किल ते तवानुभावाद्भगवन्केऽप्यमुनैव चक्षुषा ये।
अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे॥१२.२१॥

Śataśaḥ kila te tavānubhāvādbhagavanke'pyamunaiva cakṣuṣā ye|
Api hālikaceṣṭayā carantaḥ paripaśyanti bhavadvapuḥ sadāgre||12.21||

Untranslated


न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमथेतरद्भगवतैवमाचर्यते।
अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन्स्थि तोऽनिशमबाधितत्वदमलङ्घ्रिपूजोत्सवः॥१२.२२॥

Na sā matirudeti yā na bhavati tvadicchāmayī sadā śubhamathetaradbhagavataivamācaryate|
Ato'smi bhavadātmako bhuvi yathā tathā sañcaransthi to'niśamabādhitatvadamalaṅghripūjotsavaḥ||12.22||

Untranslated


भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः।
तदनुष्ठितशक्तिरप्यतस्तद्भवदर्चाव्यसनं च निर्विरामम्॥१२.२३॥

Bhavadīyagabhīrabhāṣiteṣu pratibhā samyagudetu me puro'taḥ|
Tadanuṣṭhitaśaktirapyatastadbhavadarcāvyasanaṁ ca nirvirāmam||12.23||

Untranslated


व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम्।
भवतोऽवयवो यथा न तु स्वत एवादरणीयतां गतः॥१२.२४॥

Vyavahārapade'pi sarvadā pratibhātvarthakalāpa eṣa mām|
Bhavato'vayavo yathā na tu svata evādaraṇīyatāṁ gataḥ||12.24||

Untranslated


मनसि स्वरसेन यत्र तत्र प्रचरत्यप्यहमस्य गोचरेषु।
प्रसृतोऽप्यविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम्॥१२.२५॥

Manasi svarasena yatra tatra pracaratyapyahamasya gocareṣu|
Prasṛto'pyavilola eva yuṣmatparicaryācaturaḥ sadā bhaveyam||12.25||

Untranslated


भगवन्भवदिच्छयैव दासस्तव जातोऽस्मि परस्य नात्र शक्तिः।
कथमेष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रमेतत्॥१२.२६॥

Bhagavanbhavadicchayaiva dāsastava jāto'smi parasya nātra śaktiḥ|
Kathameṣa tathāpi vaktrabimbaṁ tava paśyāmi na jātu citrametat||12.26||

Untranslated


समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति।
तेषामहो किं तदुपस्थितं स्यात्किं साधनं वा फलितं भवेत्तत्॥१२.२७॥

Samutsukāstvāṁ prati ye bhavantaṁ pratyartharūpādavalokayanti|
Teṣāmaho kiṁ tadupasthitaṁ syātkiṁ sādhanaṁ vā phalitaṁ bhavettat||12.27||

Untranslated


भावा भावतया सन्तु भवद्भावेन मे भव।
तथा न किञ्चिदप्यस्तु न किञ्चिद्भवतोऽन्यथा॥१२.२८॥

Bhāvā bhāvatayā santu bhavadbhāvena me bhava|
Tathā na kiñcidapyastu na kiñcidbhavato'nyathā||12.28||

Untranslated


यन्न किञ्चिदपि तन्न किञ्चिदप्यस्तु किञ्चिदपि किञ्चिदेव मे।
सर्वथा भवतु तावता भवान्सर्वतो भवति लब्धपूजितः॥१२.२९॥

Yanna kiñcidapi tanna kiñcidapyastu kiñcidapi kiñcideva me|
Sarvathā bhavatu tāvatā bhavānsarvato bhavati labdhapūjitaḥ||12.29||

Untranslated

top


 Chapter 13 - Saṅgrahastotranāma trayodaśaṁ stotram - Thirteenth hymn called "Hymn (acting as) a compendium"

सङ्ग्रहेन सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो।
सौख्यमेष भवता समागमः स्वामिना विरह एव दुःखिता॥१३.१॥

Saṅgrahena sukhaduḥkhalakṣaṇaṁ māṁ prati sthitamidaṁ śṛṇu prabho|
Saukhyameṣa bhavatā samāgamaḥ svāminā viraha eva duḥkhitā||13.1||

Untranslated


अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे।
तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय॥१३.२॥

Antarapyatitarāmaṇīyasī yā tvadaprathanakālikāsti me|
Tāmapīśa parimṛjya sarvataḥ svaṁ svarūpamamalaṁ prakāśaya||13.2||

Untranslated


तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये।
तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे॥१३.३॥

Tāvake vapuṣi viśvanirbhare citsudhārasamaye niratyaye|
Tiṣṭhataḥ satatamarcataḥ prabhuṁ jīvitaṁ mṛtamathānyadastu me||13.3||

Untranslated


ईश्वरोऽहमहमेव रूपवान्पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः।
मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम्॥१३.४॥

Īśvaro'hamahameva rūpavānpaṇḍito'smi subhago'smi ko'paraḥ|
Matsamo'sti jagatīti śobhate mānitā tvadanurāgiṇaḥ param||13.4||

Untranslated


देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना।
तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम्॥१३.५॥

Devadeva bhavadadvayāmṛtākhyātisaṁharaṇalabdhajanmanā|
Tadyathāsthitapadārthasaṁvidā māṁ kuruṣva caraṇārcanocitam||13.5||

Untranslated


ध्यायते तदनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम्।
यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतोऽनुभावतः॥१३.६॥

Dhyāyate tadanu dṛśyate tataḥ spṛśyate ca parameśvaraḥ svayam|
Yatra pūjanamahotsavaḥ sa me sarvadāstu bhavato'nubhāvataḥ||13.6||

Untranslated


यद्यथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश्च यः।
युग्ममेतदितरेतराश्रयं भक्तिशालिषु सदा विजृम्भते॥१३.७॥

Yadyathāsthitapadārthadarśanaṁ yuṣmadarcanamahotsavaśca yaḥ|
Yugmametaditaretarāśrayaṁ bhaktiśāliṣu sadā vijṛmbhate||13.7||

Untranslated


तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम्।
सर्वभावचषकेषु पूरितेष्वापिबन्नपि भवेयमुन्मदः॥१३.८॥

Tattadindriyamukhena santataṁ yuṣmadarcanarasāyanāsavam|
Sarvabhāvacaṣakeṣu pūriteṣvāpibannapi bhaveyamunmadaḥ||13.8||

Untranslated


अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते।
यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः॥१३.९॥

Anyavedyamaṇumātramasti na svaprakāśamakhilaṁ vijṛmbhate|
Yatra nātha bhavataḥ pure sthitaṁ tatra me kuru sadā tavārcituḥ||13.9||

Untranslated


दासधाम्नि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया।
दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणापि वा॥१३.१०॥

Dāsadhāmni viniyojito'pyahaṁ svecchayaiva parameśvara tvayā|
Darśanena na kimasmi pātritaḥ pādasaṁvahanakarmaṇāpi vā||13.10||

Untranslated


शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित्।
अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे॥१३.११॥

Śaktipātasamaye vicāraṇaṁ prāptamīśa na karoṣi karhicit|
Adya māṁ prati kimāgataṁ yataḥ svaprakāśanavidhau vilambase||13.11||

Untranslated


तत्र तत्र विषये बहिर्विभात्यन्तरे च परमेश्वरीयुतम्।
त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम्॥१३.१२॥

Tatra tatra viṣaye bahirvibhātyantare ca parameśvarīyutam|
Tvāṁ jagattritayanirbharaṁ sadā lokayeya nijapāṇipūjitam||13.12||

Untranslated


स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा।
स्यां प्रसादपरमामृतासवापानकेलिपरिलब्धनिर्वृतिः॥१३.१३॥

Svāmisaudhamabhisandhimātrato nirvibandhamadhiruhya sarvadā|
Syāṁ prasādaparamāmṛtāsavāpānakeliparilabdhanirvṛtiḥ||13.13||

Untranslated


यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम्।
तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः॥१३.१४॥

Yatsamastasubhagārthavastuṣu sparśamātravidhinā camatkṛtim|
Tāṁ samarpayati tena te vapuḥ pūjayantyacalabhaktiśālinaḥ||13.14||

Untranslated


स्फारयस्यखिलमात्मना स्फुरन्विश्वमामृशसि रूपमामृशन्।
यत्स्वयं निजरसेन घुर्णसे तत्समुल्लसति भावमण्डलम्॥१३.१५॥

Sphārayasyakhilamātmanā sphuranviśvamāmṛśasi rūpamāmṛśan|
Yatsvayaṁ nijarasena ghurṇase tatsamullasati bhāvamaṇḍalam||13.15||

Untranslated


योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः।
स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम्॥१३.१६॥

Yo'vikalpamidamarthamaṇḍalaṁ paśyatīśa nikhilaṁ bhavadvapuḥ|
Svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam||13.16||

Untranslated


कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे॥१३.१७॥

Kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam|
Apyupāttamamṛtaṁ bhavadvapurbhedavṛtti yadi rocate na me||13.17||

Untranslated


त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः।
स्यामथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा॥१३.१८॥

Tvatpralāpamayaraktagītikāni tya yuktavadanopaśobhitaḥ|
Syāmathāpi bhavadarcanakriyāpreyasīparigatāśayaḥ sadā||13.18||

Untranslated


ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे।
दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा॥१३.१९॥

Īhitaṁ na bata pārameśvaraṁ śakyate gaṇayituṁ tathā ca me|
Dattamapyamṛtanirbharaṁ vapuḥ svaṁ na pātumanumanyate tathā||13.19||

Untranslated


त्वामगाधमविकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम्।
आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च॥१३.२०॥

Tvāmagādhamavikalpamadvayaṁ svaṁ svarūpamakhilārthaghasmaram|
Āviśannahamumeśa sarvadā pūjayeyamabhisaṁstuvīya ca||13.20||

Untranslated

top

 Chapter 14 - Jayastotranāma caturdaśaṁ stotram - Fourteenth hymn called "Hymn of victory"

जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः।
जयोद्घोषणपीयूषरसमास्वादये क्षणम्॥१४.१॥

Jayalakṣmīnidhānasya nijasya svāminaḥ puraḥ|
Jayodghoṣaṇapīyūṣarasamāsvādaye kṣaṇam||14.1||

Untranslated


जयैकरुद्रैकशिव महादेव महेश्वर।
पार्वतीप्रणयिञ्छर्व सर्वगीर्वाणपूर्वज॥१४.२॥

Jayaikarudraikaśiva mahādeva maheśvara|
Pārvatīpraṇayiñcharva sarvagīrvāṇapūrvaja||14.2||

Untranslated


जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन।
जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर॥१४.३॥

Jaya trailokyanāthaikalāñchanālikalocana|
Jaya pītartalokārtikālakūṭāṅkakandhara||14.3||

Untranslated


जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर।
जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज॥१४.४॥

Jaya mūrtatriśaktyātmiśataśūlollasatkara|
Jayecchāmātrasiddārthapūjārhacaraṇāmbuja||14.4||

Untranslated


जय शोभशतस्यन्दिलोकोत्तरवपुर्धर।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक॥१४.५॥

Jaya śobhaśatasyandilokottaravapurdhara|
Jayaikajaṭikākṣīṇagaṅgākṛtyāttabhasmaka||14.5||

Untranslated


जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन।
जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन॥१४.६॥

Jaya kṣīrodaparyastajyotsnācchāyānulepana|
Jayeśvarāṅgasaṅgottharatnakāntāhimaṇḍana||14.6||

Untranslated


जयाक्षयैकशीतांशुकलासदृशसंश्रय।
जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन॥१४.७॥

Jayākṣayaikaśītāṁśukalāsadṛśasaṁśraya|
Jaya gaṅgāsadārbdhaviśvaiśvaryābhiṣecana||14.7||

Untranslated


जयाधराङ्गसंस्पर्शपावनीकृतगोकुल।
जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे॥१४.८॥

Jayādharāṅgasaṁsparśapāvanīkṛtagokula|
Jaya bhaktimadābaddhagoṣṭhīniyatasannidhe||14.8||

Untranslated


जय स्वेच्छातपोदेशविप्रलम्भितबालिश।
जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन॥१४.९॥

Jaya svecchātapodeśavipralambhitabāliśa|
Jaya gaurīpariṣvaṅgayogyasaubhāgyabhājana||14.9||

Untranslated


जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट।
जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित॥१४.१०॥

Jaya bhaktirasārdrārdrabhāvopāyanalampaṭa|
Jaya bhaktimadoddāmabhaktavāṅnṛttatoṣita||14.10||

Untranslated


जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय।
जयलोकेश्वरश्रेणिशिरोविधृतशासन॥१४.११॥

Jaya brahmādideveśaprabhāvaprabhavavyaya|
Jayalokeśvaraśreṇiśirovidhṛtaśāsana||14.11||

Untranslated


जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव।
जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर॥१४.१२॥

Jayasarvajagannyastasvamudrāvyaktavaibhava|
Jayātmadānaparyantaviśveśvaramaheśvara||14.12||

Untranslated


जय त्रैलोक्यसर्गेच्छावसरासद्द्वितीयक।
जयैश्वर्यभरोद्वाहदेवीमात्रसहायक॥१४.१३॥

Jaya trailokyasargecchāvasarāsaddvitīyaka|
Jayaiśvaryabharodvāhadevīmātrasahāyaka||14.13||

Untranslated


जयाक्रमसमाक्रान्तसमस्तभुवनत्रय।
जयाविगीतमाबालगीयमानेश्वरध्वने॥१४.१४॥

Jayākramasamākrāntasamastabhuvanatraya|
Jayāvigītamābālagīyamāneśvaradhvane||14.14||

Untranslated


जयानुकम्पादिगुणानपेक्षसहजोन्नते।
जय भीष्ममहामृत्युघटनापूर्वभैरव॥१४.१५॥

Jayānukampādiguṇānapekṣasahajonnate|
Jaya bhīṣmamahāmṛtyughaṭanāpūrvabhairava||14.15||

Untranslated


जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक।
जय श्रेयःशतगुणानुगनामानुकीर्तन॥१४.१६॥

Jaya viśvakṣayoccaṇḍakriyāniṣparipanthika|
Jaya śreyaḥśataguṇānuganāmānukīrtana||14.16||

Untranslated


जय हेलावितीर्नैतदमृताकरसागर।
जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे॥१४.१७॥

Jaya helāvitīrnaitadamṛtākarasāgara|
Jaya viśvakṣayakṣepikṣaṇakopāśuśukṣaṇe||14.17||

Untranslated


जय मोहान्धकारान्धजीवलोकैकदीपक।
जय प्रसुप्तजगतीजागरूकाधिपूरुष॥१४.१८॥

Jaya mohāndhakārāndhajīvalokaikadīpaka|
Jaya prasuptajagatījāgarūkādhipūruṣa||14.18||

Untranslated


जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक।
जय सन्मानसव्योमविलासिवरसारस॥१४.१९॥

Jaya dehādrikuñjāntarnikūjañjīvajīvaka|
Jaya sanmānasavyomavilāsivarasārasa||14.19||

Untranslated


जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर।
जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः॥१४.२०॥

Jaya jāmbūnadodagradhātūdbhavagirīśvara|
Jaya pāpiṣu nindolkāpātanotpātacandramaḥ||14.20||

Untranslated


जय कष्टतपःक्लिष्टमुनिदेवदुरासद।
जय सर्वदशारूढभक्तिमल्लोकलोकित॥१४.२१॥

Jaya kaṣṭatapaḥkliṣṭamunidevadurāsada|
Jaya sarvadaśārūḍhabhaktimallokalokita||14.21||

Untranslated


जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित।
जय प्रपन्नजनतालालनैकप्रयोजन॥१४.२२॥

Jaya svasampatprasarapatrīkṛtanijāśrita|
Jaya prapannajanatālālanaikaprayojana||14.22||

Untranslated


जय सर्गस्थितिध्वंसकारणैकावदानक।
जय भक्तिमदालोललीलोत्पलमगोत्सव॥१४.२३॥

Jaya sargasthitidhvaṁsakāraṇaikāvadānaka|
Jaya bhaktimadālolalīlotpalamagotsava||14.23||

Untranslated


जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ।
जय जय जय जय जय जय जय जय जय जय जय जय जय त्र्यक्ष॥१४.२४॥

Jaya jayabhājana jaya jitajanmajarāmaraṇa jaya jagajjyeṣṭha|
Jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya tryakṣa||14.24||

Untranslated

top


 Chapter 15 - Bhaktistotranāma pañcadaśaṁ stotram - Fifteenth hymn called "Hymn of devotion"

त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा।
योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः॥१५.१॥

Trimalakṣālino granthāḥ santi tatpāragāstathā|
Yoginaḥ paṇḍitāḥ svasthāstvadbhaktā eva tattvataḥ||15.1||

Untranslated


मायीयकालनियतिरागाद्याहारतर्पिताः।
चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे॥१५.२॥

Māyīyakālaniyatirāgādyāhāratarpitāḥ|
Caranti sukhino nātha bhaktimanto jagattaṭe||15.2||

Untranslated


रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी।
भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते॥१५.३॥

Rudanto vā hasanto vā tvāmuccaiḥ pralapantyamī|
Bhaktāḥ stutipadoccāropacārāḥ pṛthageva te||15.3||

Untranslated


न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः।
भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः॥१५.४॥

Na virakto na cāpīśo mokṣākāṅkṣī tvadarcakaḥ|
Bhaveyamapi tūdriktabhaktyāsavarasonmadaḥ||15.4||

Untranslated


बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति।
त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम्॥१५.५॥

Bāhyaṁ hṛdaya evāntarabhihṛtyaiva yo'rcati|
Tvāmīśa bhaktipīyūṣarasapūrairnamāmi tam||15.5||

Untranslated


धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा।
सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो॥१५.६॥

Dharmādharmātmanorantaḥ kriyayorjñānayostathā|
Sukhaduḥkhātmanorbhaktāḥ kimapyāsvādayantyaho||15.6||

Untranslated


चराचरपितः स्वामिनप्यन्धा अपि कुष्ठिनः।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः॥१५.७॥

Carācarapitaḥ svāminapyandhā api kuṣṭhinaḥ|
Śobhante paramuddāmabhavadbhaktivibhūṣaṇāḥ||15.7||

Untranslated


शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो।
भवद्भक्तिमहोष्मणो राजराजमपीशते॥१५.८॥

Śiloñchapicchakaśipuvicchāyāṅgā api prabho|
Bhavadbhaktimahoṣmaṇo rājarājamapīśate||15.8||

Untranslated


सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः॥१५.९॥

Sudhārdrāyāṁ bhavadbhaktau luṭhatāpyārurukṣuṇā|
Cetasaiva vibho'rcanti kecittvāmabhitaḥ sthitāḥ||15.9||

Untranslated


रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम्॥१५.१०॥

Rakṣaṇīyaṁ vardhanīyaṁ bahumānyamidaṁ prabho|
Saṁsāradurgatiharaṁ bhavadbhaktimahādhanam||15.10||

Untranslated


नाथ ते भक्तजनता यद्यपि त्वयि रागिणी।
तथापीर्ष्यां विहायास्यास्तुष्टास्तु स्वामिनी सदा॥१५.११॥

Nātha te bhaktajanatā yadyapi tvayi rāgiṇī|
Tathāpīrṣyāṁ vihāyāsyāstuṣṭāstu svāminī sadā||15.11||

Untranslated


भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता॥१५.१२॥

Bhavadbhāvaḥ puro bhāvī prāpte tvadbhaktisambhave|
Labdhe dugdhamahākumbhe hatā dadhani gṛdhnutā||15.12||

Untranslated


किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति।
भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति॥१५.१३॥

Kimiyaṁ na siddhiratulā kiṁ vā mukhyaṁ na saukhyamāsravati|
Bhaktirupacīyamānā yeyaṁ śambhoḥ sadātanī bhavati||15.13||

Untranslated


मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम्।
न निजानपि तनुते तानपौरुषेयान्स्वसम्पदुल्लासान्॥१५.१४॥

Manasi maline madīyemagnā tvadbhaktimaṇilatā kaṣṭam|
Na nijānapi tanute tānapauruṣeyānsvasampadullāsān||15.14||

Untranslated


भक्तिर्भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः।
किं त्वणिमादिकविरहात्सैव न पूर्णेति चिन्ता मे॥१५.१५॥

Bhaktirbhagavati bhavati trilokanāthe nanūttamā siddhiḥ|
Kiṁ tvaṇimādikavirahātsaiva na pūrṇeti cintā me||15.15||

Untranslated


बाह्यतोऽन्तरपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः।
वासयन्त्यपि विरुद्धवासनान्योगिनो निकटवासिनोऽखिलान्॥१५.१६॥

Bāhyato'ntarapi cotkaṭonmiṣattryambakastavakasaurabhāḥ śubhāḥ|
Vāsayantyapi viruddhavāsanānyogino nikaṭavāsino'khilān||15.16||

Untranslated


ज्योतिरस्ति कथयापि न किञ्चिद्विश्वमप्यतिसुषुप्तमशेषम्।
यत्र नाथ शिवरात्रिपदेऽस्मिन्नित्यमर्चयति भक्तजनस्त्वाम्॥१५.१७॥

Jyotirasti kathayāpi na kiñcidviśvamapyatisuṣuptamaśeṣam|
Yatra nātha śivarātripade'sminnityamarcayati bhaktajanastvām||15.17||

Untranslated


सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः।
रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा॥१५.१८॥

Sattvaṁ satyaguṇe śive bhagavati sphārībhavatvarcane cūḍāyāṁ vilasantu śaṅkarapadaprodyadrajaḥsaṅcayāḥ|
Rāgādismṛtivāsanāmapi samucchettuṁ tamo jṛmbhatāṁ śambho me bhavatāttvadātmavilaye traiguṇyavargo'thavā||15.18||

Untranslated


संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु नन्नो चिराय।
इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः॥१५.१९॥

Saṁsārādhvā sudūraḥ kharataravividhavyādhidagdhāṅgayaṣṭiḥ bhogā naivopabhuktā yadapi sukhamabhūjjātu nanno cirāya|
Itthaṁ vyartho'smi jātaḥ śaśidharacaraṇākrāntikāntottamāṅgastvadbhaktaśceti tanme kuru sapadi mahāsampado dīrghadīrghāḥ||15.19||

Untranslated

top


 Chapter 16 - Pāśān-udbhedanāma ṣoḍaśaṁ stotram - Sixteenth hymn called "Breaking through the bonds"

न किञ्चिदेव लोकानां भवदावरणं प्रति।
न किञ्चिदेव भक्तानां भवदावरणं प्रति॥१६.१॥

Na kiñcideva lokānāṁ bhavadāvaraṇaṁ prati|
Na kiñcideva bhaktānāṁ bhavadāvaraṇaṁ prati||16.1||

Untranslated


अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते॥१६.२॥

Apyupāyakramaprāpyaḥ saṅkulo'pi viśeṣaṇaiḥ|
Bhaktibhājāṁ bhavānātmā sakṛcchuddho'vabhāsate||16.2||

Untranslated


जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च।
भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो॥१६.३॥

Jayanto'pi hasantyete jitā api hasanti ca|
Bhavadbhaktisudhāpānamattāḥ ke'pyeva ye prabho||16.3||

Untranslated


शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु।
स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः॥१६.४॥

Śuṣkakaṁ maiva siddheya maiva mucyeya vāpi tu|
Svādiṣṭhaparakāṣṭāptatvadbhaktirasanirbharaḥ||16.4||

Untranslated


यथैवज्ञातपूर्वोऽयं भवद्भक्तिरसो मम।
घटितस्तद्वदीशान स एव परिपुष्यतु॥१६.५॥

Yathaivajñātapūrvo'yaṁ bhavadbhaktiraso mama|
Ghaṭitastadvadīśāna sa eva paripuṣyatu||16.5||

Untranslated


सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे।
केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा॥१६.६॥

Satyena bhagavannānyaḥ prārthanāprasaro'sti me|
Kevalaṁ sa tathā ko'pi bhaktyāveśo'stu me sadā||16.6||

Untranslated


भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च।
तथा हसेयं उद्यां च रटेयं च शिवेत्यलम्॥१६.७॥

Bhaktikṣīvo'pi kupyeyaṁ bhavāyānuśayīya ca|
Tathā haseyaṁ udyāṁ ca raṭeyaṁ ca śivetyalam||16.7||

Untranslated


विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि।
गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो॥१६.८॥

Viṣamastho'pi svastho'pi rudannapi hasannapi|
Gambhīro'pi vicitto'pi bhaveyaṁ bhaktitaḥ prabho||16.8||

Untranslated


भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः।
चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम्॥१६.९॥

Bhaktānāṁ nāsti saṁvedyaṁ tvadantaryadi vā bahiḥ|
Ciddharmā yatra na bhavānnirvikalpaḥ sthitaḥ svayam||16.9||

Untranslated


भक्ता निन्दानुकरेऽपि तवामृतकणैरिव।
हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः॥१६.१०॥

Bhaktā nindānukare'pi tavāmṛtakaṇairiva|
Hṛṣyantyevāntarāviddhāstīkṣṇaromāñcasūcibhiḥ||16.10||

Untranslated


दुःखापि वेदना भक्तिमतां भोगाय कल्पते।
येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी॥१६.११॥

Duḥkhāpi vedanā bhaktimatāṁ bhogāya kalpate|
Yeṣāṁ sudhārdrā sarvaiva saṁvittvaccandrikāmayī||16.11||

Untranslated


यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे।
निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम्॥१६.१२॥

Yatra tatroparuddhānāṁ bhaktānāṁ bahirantare|
Nirvyājaṁ tvadvapuḥsparśarasāsvādasukhaṁ samam||16.12||

Untranslated


तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम्।
विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम्॥१६.१३॥

Taveśa bhakterarcāyāṁ dainyāṁśaṁ dvayasaṁśrayam|
Vilupyāsvādayantyeke vapuracchaṁ sudhāmayam||16.13||

Untranslated


भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता।
निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे॥१६.१४॥

Bhrāntāstīrthadṛśo bhinnā bhrāntereva hi bhinnatā|
Niṣpratidvandvi vastvekaṁ bhaktānāṁ tvaṁ tu rājase||16.14||

Untranslated


मानावमानरागादिनिष्पाकविमलं मनः।
यस्यासौ भक्तिमाम्ँल्लोकतुल्यशीलः कथं भवेत्॥१६.१५॥

Mānāvamānarāgādiniṣpākavimalaṁ manaḥ|
Yasyāsau bhaktimām̐llokatulyaśīlaḥ kathaṁ bhavet||16.15||

Untranslated


रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः॥१६.१६॥

Rāgadveṣandhakāro'pi yeṣāṁ bhaktitviṣā jitaḥ|
Teṣāṁ mahīyasāmagre katame jñānaśālinaḥ||16.16||

Untranslated


यस्य भक्तिसुधास्नानपानादिविधिसाधनम्।
तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका॥१६.१७॥

Yasya bhaktisudhāsnānapānādividhisādhanam|
Tasya prārabdhamadhyāntadaśāsūccaiḥ sukhāsikā||16.17||

Untranslated


कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत्।
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी॥१६.१८॥

Kīrtyaścintāpadaṁ mṛgyaḥ pūjyo yena tvameva tat|
Bhavadbhaktimatāṁ ślāghyā lokayātrā bhavanmayī||16.18||

Untranslated


मुक्तिसञ्ज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः॥१६.१९॥

Muktisañjñā vipakvāyā bhaktereva tvayi prabho|
Tasyāmādyadaśārūḍhā muktakalpā vayaṁ tataḥ||16.19||

Untranslated


दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः।
त्वत्पराची विभो मा भूदपि सौख्यपरम्परा॥१६.२०॥

Duḥkhāgamo'pi bhūyānme tvadbhaktibharitātmanaḥ|
Tvatparācī vibho mā bhūdapi saukhyaparamparā||16.20||

Untranslated


त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत्।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत्॥१६.२१॥

Tvaṁ bhaktyā prīyase bhaktiḥ prīte tvayi ca nātha yat|
Tadanyonyāśrayaṁ yuktaṁ yathā vettha tvameva tat||16.21||

Untranslated


साकारो वा निराकरो वान्तर्वा बहिरेव वा।
भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः॥१६.२२॥

Sākāro vā nirākaro vāntarvā bahireva vā|
Bhaktimattātmanāṁ nātha sarvathāsi sudhāmayaḥ||16.22||

Untranslated


अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति।
हर्षप्रकाशनफलमन्यदेव जगत्स्थितम्॥१६.२३॥

Asminneva jagatyantarbhavadbhaktimataḥ prati|
Harṣaprakāśanaphalamanyadeva jagatsthitam||16.23||

Untranslated


गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे।
त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो॥१६.२४॥

Guhye bhaktiḥ pare bhaktirbhaktirviśvamaheśvare|
Tvayi śambhau śive deva bhaktirnāma kimapyaho||16.24||

Untranslated


भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा।
तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि॥१६.२५॥

Bhaktirbhaktiḥ pare bhaktirbhaktirnāma samutkaṭā|
Tāraṁ viraumi yattīvrā bhaktirme'stu paraṁ tvayi||16.25||

Untranslated


यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत्।
त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम्॥१६.२६॥

Yato'smi sarvaśobhānāṁ prasavāvanirīśa tat|
Tvayi lagnamanarghaṁ syādratnaṁ vā yadi vā tṛṇam||16.26||

Untranslated


आवेदकादा च वेद्याद्येषां संवेदनाध्वनि।
भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः॥१६.२७॥

Āvedakādā ca vedyādyeṣāṁ saṁvedanādhvani|
Bhavatā na viyogo'sti te jayanti bhavajjuṣaḥ||16.27||

Untranslated


संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः॥१६.२८॥

Saṁsārasadaso bāhye kaiścittvaṁ parirabhyase|
Svāminparaistu tatraiva tāmyadbhistyaktayantraṇaiḥ||16.28||

Untranslated


पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया।
प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे॥१६.२९॥

Pānāśanaprasādhanasambhuktasamastaviśvayā śivayā|
Pralayotsavasarabhasayā dṛḍhamupagūḍhaṁ śivaṁ vande||16.29||

Untranslated


परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या।
अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति॥१६.३०॥

Parameśvaratā jayatyapūrvā tava viśveśa yadīśitavyaśūnyā|
Aparāpi tathaiva te yayedaṁ jagadābhāti yathā tathā na bhāti||16.30||

Untranslated

top


 Chapter 17 - Divyakrīḍābahumānanāma saptadaśaṁ stotram - Seventeenth hymn called "The gift of divine Play"

अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम्॥१७.१॥

Aho ko'pi jayatyeṣa svāduḥ pūjāmahotsavaḥ|
Yato'mṛtarasāsvādamaśrūṇyapi dadatyalam||17.1||

Untranslated


व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते॥१७.२॥

Vyāpārāḥ siddhidāḥ sarve ye tvatpūjāpuraḥsarāḥ|
Bhaktānāṁ tvanmayāḥ sarve svayaṁ siddhaya eva te||17.2||

Untranslated


सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम्।
त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः॥१७.३॥

Sarvadā sarvabhāveṣu yugapatsarvarūpiṇam|
Tvāmarcayantyaviśrantaṁ ye mamaite'dhidevatāḥ||17.3||

Untranslated


ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः।
पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे॥१७.४॥

Dhyānāyasatiraskārasiddhastvatsparśanotsavaḥ|
Pūjāvidhiriti khyāto bhaktānāṁ sa sadāstu me||17.4||

Untranslated


भक्तानां समतासारविषुवत्समयः सदा।
त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम्॥१७.५॥

Bhaktānāṁ samatāsāraviṣuvatsamayaḥ sadā|
Tvadbhāvarasapīyūṣarasennaiṣāṁ sadārcanam||17.5||

Untranslated


यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो।
पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम्॥१७.६॥

Yasyānārambhaparyantau na ca kālakramaḥ prabho|
Pūjātmāsau kriyā tasyāḥ kartārastvajjuṣaḥ param||17.6||

Untranslated


ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः॥१७.७॥

Brahmādīnāmapīśāste te ca saubhāgyabhāginaḥ|
Yeṣāṁ svapne'pi mohe'pi sthitastvatpūjanotsavaḥ||17.7||

Untranslated


जपतां जुह्वतां स्नातां ध्यायतां न च केवलम्।
भक्तानां भवदभ्यर्चामहो यावद्यदा तदा॥१७.८॥

Japatāṁ juhvatāṁ snātāṁ dhyāyatāṁ na ca kevalam|
Bhaktānāṁ bhavadabhyarcāmaho yāvadyadā tadā||17.8||

Untranslated


भवत्पूजासुधास्वादसम्भोगसुखिनः सदा।
इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः॥१७.९॥

Bhavatpūjāsudhāsvādasambhogasukhinaḥ sadā|
Indrādīnāmatha brahmamukhyānāmasti kaḥ samaḥ||17.9||

Untranslated


जगत्क्षोभैकजनके भवत्पूजामहोत्सवे।
यत्प्राप्यं प्राप्यते किञ्चिद्भक्ता एव विदन्ति तत्॥१७.१०॥

Jagatkṣobhaikajanake bhavatpūjāmahotsave|
Yatprāpyaṁ prāpyate kiñcidbhaktā eva vidanti tat||17.10||

Untranslated


त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः।
कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो॥१७.११॥

Tvaddhāmni cinmaye sthitvā ṣaṭtriṁśattattvakarmabhiḥ|
Kāyavākcittaceṣṭādyairarcaye tvāṁ sadā vibho||17.11||

Untranslated


भवत्पूजामयासङ्गसम्भोगसुखिनो मम।
प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये॥१७.१२॥

Bhavatpūjāmayāsaṅgasambhogasukhino mama|
Prayātu kālaḥ sakalo'pyananto'pīyadarthaye||17.12||

Untranslated


भवत्पूजामृतरसाभोगलम्पटत विभो।
विवर्धतामनुदिनं सदा च फलतां मम॥१७.१३॥

Bhavatpūjāmṛtarasābhogalampaṭata vibho|
Vivardhatāmanudinaṁ sadā ca phalatāṁ mama||17.13||

Untranslated


जगद्विलयसञ्जातसुधैकरसनिर्भरे।
ज्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा॥१७.१४॥

Jagadvilayasañjātasudhaikarasanirbhare|
Jvadabdhau tvāṁ mahātmānamarcannāsīya sarvadā||17.14||

Untranslated


अशेषवासनाग्रन्थिविच्छेदसरलं सदा।
मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव॥१७.१५॥

Aśeṣavāsanāgranthivicchedasaralaṁ sadā|
Mano nivedyate bhaktaiḥ svādu pūjāvidhau tava||17.15||

Untranslated


अधिष्ठायैव विषयानिमाः करणवृत्तयः।
भक्तानां प्रेषयन्ति स्वत्पूजार्थममृतासवम्॥१७.१६॥

Adhiṣṭhāyaiva viṣayānimāḥ karaṇavṛttayaḥ|
Bhaktānāṁ preṣayanti svatpūjārthamamṛtāsavam||17.16||

Untranslated


भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम्।
कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात्॥१७.१७॥

Bhaktānāṁ bhaktisaṁvegamahoṣmavivaśātmanām|
Ko'nyo nirvāṇahetuḥ syāttvatpūjāmṛtamajjanāt||17.17||

Untranslated


सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम्॥१७.१८॥

Satataṁ tvatpadābhyarcāsudhāpānamahotsavaḥ|
Tvatprasādaikasamprāptiheturme nātha kalpatām||17.18||

Untranslated


अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम्।
भवत्पूजामृतापानमदास्वादमहामुदम्॥१७.१९॥

Anubhūyāsamīśāna pratikarma kṣaṇātkṣaṇam|
Bhavatpūjāmṛtāpānamadāsvādamahāmudam||17.19||

Untranslated


दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते॥१७.२०॥

Dṛṣṭartha eva bhaktānāṁ bhavatpūjāmahodyamaḥ|
Tadaiva yadasambhāvyaṁ sukhamāsvādayanti te||17.20||

Untranslated


यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः॥१७.२१॥

Yāvanna labdhastvatpūjāsudhāsvādamahotsavaḥ|
Tāvannāsvādito manye lavo'pi sukhasampadaḥ||17.21||

Untranslated


भक्तानां विषयन्वेषाभासायासाद्विनैव सा।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते॥१७.२२॥

Bhaktānāṁ viṣayanveṣābhāsāyāsādvinaiva sā|
Ayatnasiddhaṁ tvaddhāmasthitiḥ pūjāsu jāyate||17.22||

Untranslated


न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम्।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः॥१७.२३॥

Na prāpyamasti bhaktanāṁ nāpyeṣāmasti durlabham|
Kevalaṁ vicarantyete bhavatpūjāmadonmadāḥ||17.23||

Untranslated


अहो भक्तिभरोदारचेतसां वरद त्वयि।
स्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलङ्कितः॥१७.२४॥

Aho bhaktibharodāracetasāṁ varada tvayi|
Slāghyaḥ pūjāvidhiḥ ko'pi yo na yācñākalaṅkitaḥ||17.24||

Untranslated


का न शोभा न को ह्लादः का समृद्धिर्न वापरा।
को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते॥१७.२५॥

Kā na śobhā na ko hlādaḥ kā samṛddhirna vāparā|
Ko vā na mokṣaḥ ko'pyeṣa mahādevo yadarcyate||17.25||

Untranslated


अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम्।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे॥१७.२६॥

Antarullasadacchācchabhaktipīyūṣapoṣitam|
Bhavatpūjopayogāya śarīramidamastu me||17.26||

Untranslated


त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो।
भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः॥१७.२७॥

Tvatpādapūjāsambhogaparatantraḥ sadā vibho|
Bhūyāsaṁ jagatāmīśa ekaḥ svacchandaceṣṭitaḥ||17.27||

Untranslated


त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो।
जायते शीतलस्वादु भवत्पूजामहासरः॥१७.२८॥

Tvaddhyānadarśanasparśatṛṣi keṣāmapi prabho|
Jāyate śītalasvādu bhavatpūjāmahāsaraḥ||17.28||

Untranslated


यथा त्वमेव जगतः पूजासम्भोगभाजनम्।
तथेश भक्तिमानेव पूजासम्भोगभाजनम्॥१७.२९॥

Yathā tvameva jagataḥ pūjāsambhogabhājanam|
Tatheśa bhaktimāneva pūjāsambhogabhājanam||17.29||

Untranslated


कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः।
षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम्॥१७.३०॥

Ko'pyasau jayati svāminbhavatpūjāmahotsavaḥ|
Ṣaṭtriṁśato'pi tattvānāṁ kṣobho yatrollasatyalam||17.30||

Untranslated


नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि॥१७.३१॥

Namastebhyo vibho yeṣāṁ bhaktipīyūṣavāriṇā|
Pūjyānyeva bhavanti tvatpūjopakaraṇānyapi||17.31||

Untranslated


पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम्।
स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित्॥१७.३२॥

Pūjārambhe vibho dhyātvā mantrādheyāṁ tvadātmatām|
Svātmanyeva pare bhaktā mānti harṣeṇa na kvacit||17.32||

Untranslated


राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे।
सुधासवेन सकला जगती संविभज्यते॥१७.३३॥

Rājyalābhādivotphullaiḥ kaiścitpūjāmahotsave|
Sudhāsavena sakalā jagatī saṁvibhajyate||17.33||

Untranslated


पूजामृतापानमयो येषां भोगः प्रतिक्षणम्।
किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः॥१७.३४॥

Pūjāmṛtāpānamayo yeṣāṁ bhogaḥ pratikṣaṇam|
Kiṁ devā uta muktāste kiṁ vā ke'pyeva te janāḥ||17.34||

Untranslated


पूजोपकरणीभूतविश्ववेशेन गौरवम्।
अहो किमपि भक्तानां किमप्येव च लाघवम्॥१७.३५॥

Pūjopakaraṇībhūtaviśvaveśena gauravam|
Aho kimapi bhaktānāṁ kimapyeva ca lāghavam||17.35||

Untranslated


पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः।
भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम्॥१७.३६॥

Pūjāmayākṣavikṣepakṣobhādevāmṛtodgamaḥ|
Bhaktānāṁ kṣīrajaladhikṣobhādiva divaukasām||17.36||

Untranslated


पूजां के चन मन्यन्ते धेनुं कामदुघामिव।
सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे॥१७.३७॥

Pūjāṁ ke cana manyante dhenuṁ kāmadughāmiva|
Sudhādhārādhikarasāṁ dhayantyantarmukhāḥ pare||17.37||

Untranslated


भक्तानामक्षविक्षेपोऽप्येष संसारसम्मतः।
उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम्॥१७.३८॥

Bhaktānāmakṣavikṣepo'pyeṣa saṁsārasammataḥ|
Upanīya kimapyantaḥ puṣṇātyarcāmahotsavam||17.38||

Untranslated


भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि।
चित्रं दैन्याय नो यावद्दीनतायाः परं फलम्॥१७.३९॥

Bhaktikṣobhavaśādīśa svātmabhūte'rcanaṁ tvayi|
Citraṁ dainyāya no yāvaddīnatāyāḥ paraṁ phalam||17.39||

Untranslated


उपचारपदं पूजा केषाञ्चित्त्वत्पदाप्तये।
भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः॥१७.४०॥

Upacārapadaṁ pūjā keṣāñcittvatpadāptaye|
Bhaktānāṁ bhavadaikātmyanirvṛttiprasarastu saḥ||17.40||

Untranslated


अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः।
वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि॥१७.४१॥

Apyasambaddharūpārcābhaktyunmādanirargalaiḥ|
Vitanyamānā labhate pratiṣṭhāṁ tvayi kāmapi||17.41||

Untranslated


स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम्।
शम्भो त्वमेव ललितः पूजानां किल भाजनम्॥१७.४२॥

Svādubhaktirasāsvādastabdhībhūtamanaścyutām|
Śambho tvameva lalitaḥ pūjānāṁ kila bhājanam||17.42||

Untranslated


परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे॥१७.४३॥

Paripūrṇāni śuddhāni bhaktimanti sthirāṇi ca|
Bhavatpūjāvidhau nātha sādhanāni bhavantu me||17.43||

Untranslated


अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो।
अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते॥१७.४४॥

Aśeṣapūjāsatkośe tvatpūjākarmaṇi prabho|
Aho karaṇavṛndasya kāpi lakṣmīrvijṛmbhate||17.44||

Untranslated


एषा पेशलिमा नाथ तवैव किल दृश्यते।
विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे॥१७.४५॥

Eṣā peśalimā nātha tavaiva kila dṛśyate|
Viśveśvaro'pi bhṛtyairyadarcyase yaśca labhyase||17.45||

Untranslated


सदामुर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः॥१७.४६॥

Sadāmurttādamūrttādvā bhāvādyadvāpyabhāvataḥ|
Uttheyānme praśastasya bhavatpūjāmahotsavaḥ||17.46||

Untranslated


कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि तत्त्वतः॥१७.४७॥

Kāmakrodhābhimānaistvāmupaharīkṛtaiḥ sadā|
Ye'rcayanti namastebhyasteṣāṁ tuṣṭo'smi tattvataḥ||17.47||

Untranslated


जयत्येष भवद्भक्तिभाजां पूजाविधिः परः।
यस्तृणैः क्रियमानोऽपि रत्नैरेवोपकल्पते॥१७.४८॥

Jayatyeṣa bhavadbhaktibhājāṁ pūjāvidhiḥ paraḥ|
Yastṛṇaiḥ kriyamāno'pi ratnairevopakalpate||17.48||

Untranslated

top


 Chapter 18 - Āviṣkāranāmāṣṭādaśaṁ stotram - Eighteenth hymn called "Revelation"

जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते।
जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित्॥१८.१॥

Jagato'ntarato bhavantamāptvā punaretadbhavato'ntarāllabhante|
Jagadīśa tavaiva bhaktibhājo na hi teṣāmiha dūrato'sti kiñcit||18.1||

Untranslated


क्वचिदेव भवान्क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना।
परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः॥१८.२॥

Kvacideva bhavānkvacidbhavānī sakalārthakramagarbhiṇī pradhānā|
Paramārthapade tu naiva devyā bhavato nāpi jatattrayasya bhedaḥ||18.2||

Untranslated


नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः।
चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि॥१८.३॥

No jānate subhagamapyavalepavanto lokāḥ prayatnasubhagā nikhila hi bhāvāḥ|
Cetaḥ punaryadidamudyatamapyavaiti naivātmarūpamiha hā tadaho hato'smi||18.3||

Untranslated


भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः।
न भोजनाच्छादनमप्यजस्रमपेक्षते यस्तमहं नतोऽस्मि॥१८.४॥

Bhavanmayasvātmanivāsalabdhasampadbharābhyarcitayuṣmadaṅghriḥ|
Na bhojanācchādanamapyajasramapekṣate yastamahaṁ nato'smi||18.4||

Untranslated


सदा भवद्देहनिवासस्वस्थोऽप्यन्तः परं दह्यत एष लोकः।
तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम्॥१८.५॥

Sadā bhavaddehanivāsasvastho'pyantaḥ paraṁ dahyata eṣa lokaḥ|
Tavecchayā tatkuru me yathātra tvadarcanānandamayo bhaveyam||18.5||

Untranslated


स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः।
सकार्थचयेष्वहं भवेयम्सुखसंस्पर्शनमात्रलोकयात्रः॥१८.६॥

Svarasoditayuṣmadaṅghripadmadvayapūjāmṛtapānasaktacittaḥ|
Sakārthacayeṣvahaṁ bhaveyamsukhasaṁsparśanamātralokayātraḥ||18.6||

Untranslated


सकलव्यवहारगोचरे स्फुटमन्तः स्पुरति त्वयि प्रभो।
उपयान्त्यपयान्ति चानिशं मम वस्तूनि विभान्तु सर्वदा॥१८.७॥

Sakalavyavahāragocare sphuṭamantaḥ spurati tvayi prabho|
Upayāntyapayānti cāniśaṁ mama vastūni vibhāntu sarvadā||18.7||

Untranslated


सततमेव तवैव पुरेऽथवाप्यरहितो विचरेयमहं त्वया।
क्षणलवोऽप्यथ मा स्म भवेत्स मे न विजये ननु यत्र भवन्मयः॥१८.८॥

Satatameva tavaiva pure'thavāpyarahito vicareyamahaṁ tvayā|
Kṣaṇalavo'pyatha mā sma bhavetsa me na vijaye nanu yatra bhavanmayaḥ||18.8||

Untranslated


भवदङ्गपरिस्रवत्सुशीतामृतपूरैर्भरिते समन्ततोऽपि।
भवदर्चनसम्पदेह भक्तास्तव संसारसरोऽन्तरे चरन्ति॥१८.९॥

Bhavadaṅgaparisravatsuśītāmṛtapūrairbharite samantato'pi|
Bhavadarcanasampadeha bhaktāstava saṁsārasaro'ntare caranti||18.9||

Untranslated


महामन्त्रतरुच्छायाशीतले त्वन्महावने।
निजात्मनि सदा नाथ वसेयं तव पूजकः॥१८.१०॥

Mahāmantratarucchāyāśītale tvanmahāvane|
Nijātmani sadā nātha vaseyaṁ tava pūjakaḥ||18.10||

Untranslated


प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा।
मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः॥१८.११॥

Prativastu samastajīvataḥ pratibhāsi pratibhāmayo yathā|
Mama nātha tathā puraḥ prathāṁ vraja netratrayaśūlaśobhitaḥ||18.11||

Untranslated


अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात्।
परितोषगतः कदा भवान्मम सर्वत्र भवेद्दृशः पदम्॥१८.१२॥

Abhimānacarūpahārato mamatābhaktibhareṇa kalpitāt|
Paritoṣagataḥ kadā bhavānmama sarvatra bhaveddṛśaḥ padam||18.12||

Untranslated


निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः।
सकलं जनवृत्तमाचरेयं रसयन्सर्वत एव किञ्चनापि॥१८.१३॥

Nivasanparamāmṛtābdhimadhye bhavadarcāvidhimātramagnacittaḥ|
Sakalaṁ janavṛttamācareyaṁ rasayansarvata eva kiñcanāpi||18.13||

Untranslated


भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे।
इदमेव हि नामरूपचेष्टाद्यसमं ते हरते हरोऽसि यस्मात्॥१८.१४॥

Bhavadīyamihāstu vastu tattvaṁ vivarītuṁ ka ivātra pātramarthe|
Idameva hi nāmarūpaceṣṭādyasamaṁ te harate haro'si yasmāt||18.14||

Untranslated


शान्तये न सुखलिप्सुता मनाग्भक्तिसम्भृतमदेषु तैः प्रभोः।
मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः॥१८.१५॥

Śāntaye na sukhalipsutā manāgbhaktisambhṛtamadeṣu taiḥ prabhoḥ|
Mokṣamārgaṇaphalāpi nārthanā smaryate hṛdayahāriṇaḥ puraḥ||18.15||

Untranslated


जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः।
भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः॥१८.१६॥

Jāgaretaradaśāthavā parā yāpi kācana manāgavasthiteḥ|
Bhaktibhājanajanasya sākhilā tvatsanāthamanaso mahotsavaḥ||18.16||

Untranslated


आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः।
त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम्॥१८.१७॥

Āmano'kṣavalayasya vṛttayaḥ sarvataḥ śithilavṛttayo'pi tāḥ|
Tvāmavāpya dṛḍhadīrghasaṁvido nātha bhaktidhanasoṣmaṇāṁ katham||18.17||

Untranslated


न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र न निर्मितम्।
अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते॥१८.१८॥

Na ca vibhinnamasṛjyata kiñcidastyatha sukhetaradatra na nirmitam|
Atha ca duḥkhi ca bhedi ca sarvathāpyasamavismayadhāma namo'stu te||18.18||

Untranslated


खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवैरिणस्त्वदवलोकनमस्तु निरन्तरम्॥१८.१९॥

Kharaniṣedhakhadāmṛtapūraṇocchalitadhautavikalpamalasya me|
Dalitadurjayasaṁśayavairiṇastvadavalokanamastu nirantaram||18.19||

Untranslated


स्फुटमविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात्।
रभसेन वपुस्तवैव साक्षात्परमासत्तिगतः समर्चयेयम्॥१८.२०॥

Sphuṭamaviśa māmathāviśeyaṁ satataṁ nātha bhavantamasmi yasmāt|
Rabhasena vapustavaiva sākṣātparamāsattigataḥ samarcayeyam||18.20||

Untranslated


त्वयि न स्तुतिशक्तिरस्ति कस्याप्यथवास्त्येव यतोऽतिसुन्दरोऽसि।
सततं पुनरर्थितं ममैतद्यदविश्रान्ति विलोकयेयमीशम्॥१८.२१॥

Tvayi na stutiśaktirasti kasyāpyathavāstyeva yato'tisundaro'si|
Satataṁ punararthitaṁ mamaitadyadaviśrānti vilokayeyamīśam||18.21||

Untranslated

top


 Chapter 19 - Udyotanābhidhānamekonaviṁśaṁ stotram - Nineteenth hymn called "Illumination"

प्रार्थनाभूमिकातीतविचित्रफलदायकः।
जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः॥१९.१॥

Prārthanābhūmikātītavicitraphaladāyakaḥ|
Jayatyapūrvavṛttāntaḥ śivaḥ satkalpapādapaḥ||19.1||

Untranslated


सर्ववस्तुनि च यैकनिधानात्स्वात्मनस्त्वदखिलं किल लभ्यम्।
अस्य मे पुनरसौ निजा आत्मा न त्वमेव घटसे परमास्ताम्॥१९.२॥

Sarvavastuni ca yaikanidhānātsvātmanastvadakhilaṁ kila labhyam|
Asya me punarasau nijā ātmā na tvameva ghaṭase paramāstām||19.2||

Untranslated


ज्ञानकर्ममयचिद्वपुरात्मा सर्वथैष परमेश्वर एव।
स्याद्वपुस्तु निखिलेषु पदार्थेष्वेषु नाम न भवेत्किमुतान्यत्॥१९.३॥

Jñānakarmamayacidvapurātmā sarvathaiṣa parameśvara eva|
Syādvapustu nikhileṣu padārtheṣveṣu nāma na bhavetkimutānyat||19.3||

Untranslated


विषमार्तिमुषानेन फलेन त्वद्दृगात्मना।
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः॥१९.४॥

Viṣamārtimuṣānena phalena tvaddṛgātmanā|
Abhilīya pathā nātha mamāstu tvanmayī gatiḥ||19.4||

Untranslated


भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः।
सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः॥१९.५॥

Bhavadamalacaraṇacintāratnalatālaṅkṛtā kadā siddhiḥ|
Siddhajanamānasānāṁ vismayajananī ghaṭeta mama bhavataḥ||19.5||

Untranslated


कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि।
यत्स्रवत्यमृतपूरमपूर्वं यो निमज्जयति विश्वमशेषम्॥१९.६॥

Karhi nātha vimalaṁ mukhabimbaṁ tāvakaṁ samavalokayitāsmi|
Yatsravatyamṛtapūramapūrvaṁ yo nimajjayati viśvamaśeṣam||19.6||

Untranslated


ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः।
पूरयेत्त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे॥१९.७॥

Dhyātamātramuditaṁ tava rūpaṁ karhi nātha paramāmṛtapūraiḥ|
Pūrayettvadavibhedavimokṣākhyātidūravivarāṇi sadā me||19.7||

Untranslated


त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम्।
नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः॥१९.८॥

Tvadīyānuttararasāsaṅgasantyaktacāpalam|
Nādyāpi me mano nātha karhi syādastu śīghrataḥ||19.8||

Untranslated


मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे॥१९.९॥

Mā śuṣkakaṭukānyeva paraṁ sarvāṇi sarvadā|
Tavopahṛtya labdhāni dvandvānyapyāpatantu me||19.9||

Untranslated


नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः।
यावत्कायमनस्तापतमोभिः परिलुप्यताम्॥१९.१०॥

Nātha sāmmukhyamāyāntu viśuddhāstava raśmayaḥ|
Yāvatkāyamanastāpatamobhiḥ parilupyatām||19.10||

Untranslated


देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः।
परमार्थमुषो वश्या भूयासुर्गुणतस्कराः॥१९.११॥

Deva prasīda yāvanme tvanmārgaparipanthikāḥ|
Paramārthamuṣo vaśyā bhūyāsurguṇataskarāḥ||19.11||

Untranslated


त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो।
यावदिमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा॥१९.१२॥

Tvadbhaktisudhāsārairmānasamāpūryatāṁ mamāśu vibho|
Yāvadimā uhyantāṁ niḥśeṣāsāravāsanāḥ plutvā||19.12||

Untranslated


मोक्षदशायां भक्तिस्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा।
राजति ततोऽनुरूपामारोपय सिद्धिभूमिकामज माम्॥१९.१३॥

Mokṣadaśāyāṁ bhaktistvayi kuta iva martyadharmiṇo'pi na sā|
Rājati tato'nurūpāmāropaya siddhibhūmikāmaja mām||19.13||

Untranslated


सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः।
क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः॥१९.१४॥

Siddhilavalābhalubdhaṁ māmavalepena mā vibho saṁsthāḥ|
Kṣāmastvadbhaktimukhe prollasadaṇimādipakṣato mokṣaḥ||19.14||

Untranslated


दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे।
दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः॥१९.१५॥

Dāsasya me prasīdatu bhagavānetāvadeva nanu yāce|
Dātā tribhuvananātho yasya na tanmādṛśāṁ dṛśo viṣayaḥ||19.15||

Untranslated


त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम्।
मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम्॥१९.१६॥

Tvadvapuḥsmṛtisudhārasapūrṇe mānase tava padāmbujayugmam|
Māmake vikasadastu sadaiva prasravanmadhu kimapyatilokam||19.16||

Untranslated


अस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी।
न द्वितीय इह कोऽपि ममास्तीत्येव निर्वृततमो विचरेयम्॥१९.१७॥

Asti me prabhurasau janako'tha tryambako'tha jananī ca bhavānī|
Na dvitīya iha ko'pi mamāstītyeva nirvṛtatamo vicareyam||19.17||

Untranslated

top


 Chapter 20 - Carvarṇābhidhānaṁ viṁśaṁ stotram - Twentieth hymn called "Tasting"

नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम्।
उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे॥२०.१॥

Nathaṁ tribhuvananāthaṁ bhūtisitaṁ trinayanaṁ triśūladharam|
Upavītīkṛtabhoginamindukalāśekharaṁ vande||20.1||

Untranslated


नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम्।
विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम्॥२०.२॥

Naumi nijatanuvinismaradaṁśukapariveṣadhavalaparidhānam|
Vilasatkapālamālākalpitanṛttotsavākalpam||20.2||

Untranslated


वन्दे तान्दैवतं येषां हरश्चेष्टा हरोचिताः।
हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम्॥२०.३॥

Vande tāndaivataṁ yeṣāṁ haraśceṣṭā harocitāḥ|
Haraikapravaṇāḥ prāṇāḥ sadā saubhāgyasadmanām||20.3||

Untranslated


क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत्।
इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि॥२०.४॥

Krīḍitaṁ tava maheśvaratāyāḥ pṛṣṭhato'nyadidameva yathaitat|
Iṣṭamātraghaṭiteṣvavadāneṣvātmanā paramupāyamupaimi||20.4||

Untranslated


त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति।
तव नाथ कियान्भूयान्नानन्दरससम्भवः॥२०.५॥

Tvaddhāmni viśvavandye'sminniyati krīḍane sati|
Tava nātha kiyānbhūyānnānandarasasambhavaḥ||20.5||

Untranslated


कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः।
हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः॥२०.६॥

Kathaṁ sa subhago mā bhūdyo gauryā vallabho haraḥ|
Haro'pi mā bhūdatha kiṁ gauryāḥ paramavallabhaḥ||20.6||

Untranslated


ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम्।
संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः॥२०.७॥

Dhyānāmṛtamayaṁ yasya svātmamūlamanaśvaram|
Saṁvillatāstathārūpāstasya kasyāpi sattaroḥ||20.7||

Untranslated


भक्तिकण्डूसमुल्लासावसरे परमेश्वर।
महानिकषपाषाणस्थूणा पूजैव जायते॥२०.८॥

Bhaktikaṇḍūsamullāsāvasare parameśvara|
Mahānikaṣapāṣāṇasthūṇā pūjaiva jāyate||20.8||

Untranslated


सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः॥२०.९॥

Sadā srṣṭivinodāya sadā sthitisukhāsine|
Sadā tribhuvanāhāratṛptāya svāmine namaḥ||20.9||

Untranslated


न क्वापि गत्वा हित्वापि न किञ्चिदिदमेव ये।
भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः॥२०.१०॥

Na kvāpi gatvā hitvāpi na kiñcididameva ye|
Bhavyaṁ tvaddhāma paśyanti bhavyāstebhyo namo namaḥ||20.10||

Untranslated


भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्।
एतया वा दरिद्रणां किमन्यदुपयाचितम्॥२०.११॥

Bhaktilakṣmīsamṛddhānāṁ kimanyadupayācitam|
Etayā vā daridraṇāṁ kimanyadupayācitam||20.11||

Untranslated


दुःखान्यपि सुखायन्ते विषमप्यमृतायते।
मोक्षायते च संसारो यत्र मार्गः स शङ्करः॥२०.१२॥

Duḥkhānyapi sukhāyante viṣamapyamṛtāyate|
Mokṣāyate ca saṁsāro yatra mārgaḥ sa śaṅkaraḥ||20.12||

Untranslated


मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषां।
तथापि वयमीशान सीदामः कथमुच्यताम्॥२०.१३॥

Mūle madhye'vasāne ca nāsti duḥkhaṁ bhavajjuṣāṁ|
Tathāpi vayamīśāna sīdāmaḥ kathamucyatām||20.13||

Untranslated


ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति।
प्रकाशः स्वैरिणामिव भवान्भक्तिमतां प्रभो॥२०.१४॥

Jñānayogādinānyeṣāmapyapekṣitumarhati|
Prakāśaḥ svairiṇāmiva bhavānbhaktimatāṁ prabho||20.14||

Untranslated


भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव।
तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे॥२०.१५॥

Bhaktānāṁ nārtayo nāpyastyādhyānaṁ svātmanastava|
Tathāpyasti śivetyetatkimapyeṣāṁ bahirmukhe||20.15||

Untranslated


सर्वाभासावभासो यो विमर्शवलितोऽखिलम्।
अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते॥२०.१६॥

Sarvābhāsāvabhāso yo vimarśavalito'khilam|
Ahametaditi staumi tāṁ kriyāśaktimīśa te||20.16||

Untranslated


वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः।
ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम्॥२०.१७॥

Vartante jantavo'śeṣā api brahmendraviṣṇavaḥ|
Grasamānāstato vande deva viśvaṁ bhavanmayam||20.17||

Untranslated


सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा।
एवमेवोद्यते नाथ त्वया संहारलीलया॥२०.१८॥

Sato vināśasambandhānmatparaṁ nikhilaṁ mṛṣā|
Evamevodyate nātha tvayā saṁhāralīlayā||20.18||

Untranslated


ध्यातमात्मुपतिष्ठत एव त्वद्वपुर्वरद भक्तिधनानाम्।
अप्यचिन्त्यमखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते॥२०.१९॥

Dhyātamātmupatiṣṭhata eva tvadvapurvarada bhaktidhanānām|
Apyacintyamakhilādbhutacintākartṛtāṁ prati ca te vijayante||20.19||

Untranslated


तावकभक्तिरसासवसेकादिव सुखितमर्ममण्डलस्फुरितैः।
नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः॥२०.२०॥

Tāvakabhaktirasāsavasekādiva sukhitamarmamaṇḍalasphuritaiḥ|
Nṛtyati vīrajano niśi vetālakulaiḥ kṛtotsāhaḥ||20.20||

Untranslated


आरब्धा भवदभिनुतिरमुना येनाङ्गकेन मम शम्भो।
तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट॥२०.२१॥

Ārabdhā bhavadabhinutiramunā yenāṅgakena mama śambho|
Tenāparyantamimaṁ kālaṁ dṛḍhamakhilameva bhaviṣīṣṭa||20.21||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.

Post your comment

To post a comment please register, or log in.