Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śivastotrāvalīvivṛti - 1

Commentary on a series of hymns to Śiva - Chapter 1 - Bhaktivilāsākhyaṁ stotram - Hymn called "The Play of Devotion"


 Introduction

Kṣemarāja's commentary called Vivṛti about the first hymn in Utpaladeva's Śivastotrāvalī. May there be welfare for all!

Important: Everything that is in parentheses and in italics within the translation has been added by me in order to complete the meaning of a particular sentence or phrase. In turn, everything that is between double hyphens (--...--) constitutes clarifying additional information also added by me.

top


 Introductory stanzas (and explanation) by Kṣemarāja himself

ॐ तत् सत्
श्रीविघ्नहर्त्रे नमः।
श्रीगुरवे शिवाय नमः।

ॐ उद्धरत्यन्धतमसाद्विश्वमानन्दवर्षिणी।
परिपूर्णा जयत्येका देवी चिच्चन्द्रचन्द्रिका॥
अभ्यर्थितोऽस्मि बहुभिर्बहुशो भक्तिशालिभिः।
व्याकरोमि मनाक् श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः॥

ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया सङ्ग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध। अथ कदाचित्तानि एव तद्व्यामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत्। श्रीविश्वावर्त्तस्तु विंशत्या स्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्यवस्थापितवानिति किल श्रूयते। तदेतानि सङ्ग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः।

Om̐ tat sat
Śrīvighnahartre namaḥ|
Śrīgurave śivāya namaḥ|

Om̐ uddharatyandhatamasādviśvamānandavarṣiṇī|
Paripūrṇā jayatyekā devī ciccandracandrikā||
Abhyarthito'smi bahubhirbahuśo bhaktiśālibhiḥ|
Vyākaromi manāk śrīmatpratyabhijñākṛtaḥ stutīḥ||

Īśvarapratyabhijñākāro vandyābhidhānaḥ śrīmadutpaladevācāryo'smatparameṣṭhī satatasākṣātkṛtasvātmamaheśvaraḥ svaṁ rūpaṁ tathātvena parāmraṣṭumarthijanānujighṛkṣayā saṅgrahastotrajayastotrabhaktistotrāṇyāhnikastutisūktāni ca kānicinmuktakānyeva babandha| Atha kadācittāni eva tadvyāmiśrāṇi labdhvā śrīrāma ādityarājaśca pṛthak pṛthak stotraśayyāyāṁ nyaveśayat| Śrīviśvāvarttastu viṁśatyā stotraiḥ svātmotprekṣitanāmabhirvyavasthāpitavāniti kila śrūyate| Tadetāni saṅgrahādistotrāṇi sūktānyeva prasiddhavārtikaśayyopārūḍhāni spaṣṭaṁ vyākurmaḥ|

Om̐ (om̐), That (tad) (is) Real (sat)
Salutation (namaḥ) to the venerable remover of obstacles --i.e. Gaṇeśa-- (śrī-vighna-hartre)|
Salutation (namaḥ) to the venerable Guru (śrī-gurave) who is Śiva (śivāya)|

Om̐ (om̐), the One who discharges Bliss as a rain --i.e. She, the Goddess, showers Bliss down-- (ānanda-varṣiṇī) rescues (uddharati) the universe (viśvam) from the intense darkness (andhatamasāt). Glory to (jayati) the one (ekā) fully Perfect (paripūrṇā) Goddess (devī) who is the Splendor of the Moon of Consciousness (cit-candra-candrikā). Being proficient/skilled in venerable Pratyabhijñā (śrīmat-pratyabhijñā-kṛtaḥ), I am (asmi) repeatedly (bahuśas) requested (abhyarthitaḥ) by many devotees (bahubhiḥ... bhakti-śālibhiḥ) (to write a commentary on Utpaladeva's Śivastotrāvalī). (Consequently,) I am (now) slightly explaining (vyākaromi manāk) the hymns of praise (stutīḥ)||

The author of Īśvarapratyabhijñākārikā-s (īśvara-pratyabhijñā-kāraḥ) —whose name is praiseworthy (vandya-abhidhānaḥ)—, venerable spiritual preceptor Utpaladeva (śrīmat-utpaladeva-ācāryaḥ) —the Guru of the Guru of my own Guru (asmad-parameṣṭhī)—, the Great Lord who is the constantly realized one's own Self (satata-sākṣātkṛta-sva-ātma-mahā-īśvaraḥ), wishing to bestow Grace on people who supplicate (for It --viz. for Grace--) (arthi-jana-anujighṛkṣayā), composed --the remote past is insinuated by the root "bandh" conjugated in Perfect Tense here-- (babandha) the Hymn (acting as) a compendium, the Hymn of victory and the Hymn of devotion (saṅgraha-stotra-jaya-stotra-bhakti-stotrāṇi) —which are songs of praise in the form of hymns to be recited daily (āhnika-stuti-sūktāni)— as well as (ca) some (kānicid) Muktaka-s --i.e. independent stanzas whose meanings are complete in themselves-- (muktakāni eva). (Why did Utpaladeva do all that?) To make (those supplicant people) conscious (parāmraṣṭum) of their own nature (svam rūpam) in that way (tathātvena)|

Now (atha), once upon a time (kadācid), after getting (labdhvā) those (tāni eva) (hymns) mixed with other writings (tad-vyāmiśrāṇi), venerable Rāma (śrī-rāmaḥ) —along with the king of the Āditya-s (āditya-rājaḥ ca)— transformed (them), separately, into a rethorical composition of hymns (pṛthak pṛthak stotra-śayyāyām nyaveśayat)|

However (tu), it is said (kila śrūyate) that venerable Viśvāvartta (śrī-viśvāvarttaḥ) arranged (vyavasthāpitavān) (them) in the form of twenty hymns called "Compared with one's own Self" (viṁśatyā stotraiḥ sva-ātma-utprekṣita-nāmabhiḥ... iti)|

Therefore (tad), (now) I am clearly explaining (spaṣṭam vyākurmaḥ) these (etāni) hymns such as the one (acting) as a compendium, etc. (saṅgraha-ādi-stotrāṇi), which are songs of praise (sūktāni) indeed (eva) (and) are established in the famous rethorical composition (known as) Vārtika (prasiddha-vārtika-śayyā-upārūḍhāni)|

top


 Chapter 1 - Stanza 1

मोक्षलक्ष्मीसमाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतां दर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तोत्रमाह-


न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम्।
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम्॥१.१॥


यस्यैवमेव - मायीयोपायं विना शिवाभासः - शिवरूपस्वात्मप्रथा स्यात्तं भक्त्यैव समावेशमय्या शालिनं - श्लाघमानं न तु तदतिरिक्तफलाकाङ्क्षाकलङ्कितं भक्तजनं नुमो भक्तिचमत्कारवशप्रथितशिवभट्टारकाभेदभक्तिमन्नतिमुखेन तदभिन्नशिवावेशमया भवाम इति यावत्। एवमेव - इत्यनेन सूचितमलौकिकक्रमं दर्शयति - न ध्यायतः - इत्यादिना। सर्वस्य हि ध्यानजपप्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते भक्तिशालिनस्त्वनुपायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्मस्वरूपं सर्वदा स्फुरति। अत एवाह - अविधिपूर्वकम् - इति। विधीयत इति विधिरिज्यध्यानादिः पूर्वं कारणं यत्र तथा कृत्वा सर्वविधीनां सङ्कुचितत्वादसङ्कुचितस्वरूपं प्रत्युपायत्वाभावात्तत्त्वसमावेशधनैरेव प्रतिभाप्रसादनप्रमुखमवाप्यते। यथोक्तम् श्रीपूर्वशास्त्रे-

न चात्र विहितम् किञ्चित्...।

इत्यादि

अकिञ्चिच्चिन्तकस्य...।

इत्यादि। गीतास्वपि

मय्यावेशमनो ये मां...।

इत्यादिकं। ध्यानजपाभ्यां प्रकाशविमर्शस्वरूपाभ्यां पूजनहवनादि सर्वं सङ्गृहीतमिति प्राधान्यात्तावेवेहोक्तौ॥१॥

Mokṣalakṣmīsamāśleṣarasāsvādamayasya parameśvarasamāveśasyaiva paramopādeyatāṁ darśayituṁ parameśasvarūpāvibhinnatatsamāviṣṭabhaktajanastutikrameṇa stotramāha-


Na dhyāyato na japataḥ syādyasyāvidhipūrvakam|
Evameva śivābhāsastaṁ numo bhaktiśālinam||1.1||


Yasyaivameva - Māyīyopāyaṁ vinā śivābhāsaḥ - Śivarūpasvātmaprathā syāttaṁ bhaktyaiva samāveśamayyā śālinaṁ - Ślāghamānaṁ na tu tadatiriktaphalākāṅkṣākalaṅkitaṁ bhaktajanaṁ numo bhakticamatkāravaśaprathitaśivabhaṭṭārakābhedabhaktimannatimukhena tadabhinnaśivāveśamayā bhavāma iti yāvat| Evameva - Ityanena sūcitamalaukikakramaṁ darśayati - Na dhyāyataḥ - Ityādinā| Sarvasya hi dhyānajapapramukhaṁ dhyeyajapyasvarūpaṁ niyatākārameva prathate bhaktiśālinastvanupāyameva nirākāraṁ sarvākāraṁ cidānandaghanaṁ śivātmasvarūpaṁ sarvadā sphurati| Ata evāha - Avidhipūrvakam - Iti| Vidhīyata iti vidhirijyadhyānādiḥ pūrvaṁ kāraṇaṁ yatra tathā kṛtvā sarvavidhīnāṁ saṅkucitatvādasaṅkucitasvarūpaṁ pratyupāyatvābhāvāttattvasamāveśadhanaireva pratibhāprasādanapramukhamavāpyate| Yathoktam śrīpūrvaśāstre-

Na cātra vihitam kiñcit...|

Ityādi

Akiñciccintakasya...|

Ityādi| Gītāsvapi

Mayyāveśamano ye māṁ...|

Ityādikaṁ| Dhyānajapābhyāṁ prakāśavimarśasvarūpābhyāṁ pūjanahavanādi sarvaṁ saṅgṛhītamiti prādhānyāttāvevehoktau||1||

He --i.e. Utpaladeva-- expressed (āha) the (following) hymn (stotram) as a succession of praises to the devotees who are absorbed in That which is not separated from the essential nature of the Supreme Lord (parama-īśa-svarūpa-avibhinna-tad-samāviṣṭa-bhakta-jana-stuti-krameṇa) in order to show (darśayitum) the highest preference (parama-upādeyatām) of the absorption in the Supreme Lord (parama-īśvara-samāveśasya eva) which is full of the taste of the sap (generated by) a close embrace of the Splendor of Liberation (mokṣa-lakṣmī-samāśleṣa-rasa-āsvāda-mayasya)


We praise (numaḥ) that (tam) devotee --lit. full of devotion-- (bhakti-śālinam) in whom (yasya) the Splendor of Śiva (śiva-ābhāsaḥ) occurs (syāt) thus --viz. only by the Grace of Śiva-- (evam eva), without any previous methods (a-vidhi-pūrvakam), without meditating (na dhyāyataḥ) (and) without muttering mantra-s (na japataḥ)||1.1||


(The meaning of "syādyasya... evameva śivābhāsastaṁ numo bhaktiśālinam" in the aphorism is as follows: "We praise that devotee --lit. full of devotion-- in whom the Splendor of Śiva occurs thus". Now, Kṣemarāja is explaining each of the terms in that phrase:) We praise (numaḥ), i.e. we are (bhavāmaḥ) full of an absorption in Śiva who is not different from That (tad-abhinna-śiva-āveśa-mayāḥ) by means of a bow to the devotee who is in unity with most venerable Śiva who has been displayed by force of the amazement of devotion (bhakti-camatkāra-vaśa-prathita-śiva-bhaṭṭāraka-abheda-bhaktimat-nati-mukhena). (Whom do we praise? We praise) that (tam) devotee (bhakta-janam) who is full (śālinam) of devotion (bhaktyā eva) —which --i.e. devotion-- is replete with absorption (samāveśa-mayyā)—. (We praise that devotee) who is praising/extoling (ślāghamānam), and not (na tu) the one who is stained by desires for fruits different from That (tad-atirikta-phala-ākāṅkṣā-kalaṅkitam). (We praise that devotee) in whom (yasya) the Splendor of Śiva (śiva-ābhāsaḥ) —viz. the expansion of Śiva's own Self (śiva-rūpa-sva-ātma-prathā)— occurs (syāt) thus (evam eva), i.e. without (vinā) a Mayic means (māyīya-upāyam) --in other words, it occurs only by the Grace of Śiva and not because of some spiritual practice that is in the realm of Māyā--. This is the meaning (iti yāvat)|

By this (expression) "evam eva" --viz. "thus"-- (evam eva iti anena), (Utpaladeva) shows (darśayati) the unusual/extraordinary method (alaukika-kramam) being pointed out (sūcitam) by means of "without meditating", etc. (na dhyāyataḥ iti-ādinā)|

The restrained form (niyata-ākāram eva) appearing as the object of meditation or the object of the muttering of mantra-s (dhyeya-japya-svarūpam) in meditation and muttering of mantra-s (dhyāna-japa-pramukham) arises (prathate) in everybody (sarvasya hi) --i.e. it is known to everybody--. But (tu), in the case of the devotee (bhakti-śālinaḥ), the essential nature of the Self of Śiva (śiva-ātma-svarūpam) —which is without any means (an-upāyam eva), which is a compact mass of Consciousness and Bliss (cit-ānanda-ghanam), which, though formless, contains all the forms (nis-ākāraṁ sarva-ākāram)— always (sarvadā) shines forth (sphurati)|

For this very reason (atas eva), (Utpaladeva) said (āha) "without any previous methods" (a-vidhi-pūrvakam iti)|

Vidhi or method (vidhiḥ) (is that which) "is prescribed" (vidhīyate iti), where (yatra) worship, meditation, etc. (ijya-dhyāna-ādiḥ) (is) the previous (pūrvam) cause (kāraṇam). After doing (kṛtvā) so (tathā), since all the vidhi-s or methods are limited --viz. contracted-- (sarva-vidhīnām saṅkucitatvāt), the unlimited essential nature (asaṅkucita-svarūpam) —in absence of each of the means (prati-upāyatva-abhāvāt)—, accompanied by the act of propitiating Pure Consciousness (pratibhā-prasādana-pramukham) through the riches of absorption in the (Supreme) Principle (tattva-samāveśa-dhanaiḥ eva), is attained (avāpyate)|

As has been said (yathā uktam) in the venerable First Scripture --viz. Mālinīvijayottaratantra-- (śrī-pūrva-śāstre):

--Note of the translator: When I can I am including, in brackets and intalics, a translation of the rest of the quoted stanzas--

"[(Worship of) the liṅga (representing) the Supreme Essential Nature (of Śiva) as well as personal and family name, etc.)], nothing (of that) (na ca... kiñcid) (is neither) prescribed (vihitam) [nor forbidden] here (atra)"|

--There is another reading for this stanza:
Parasvarūpaliṅgādi nāmagotrādikaṁ ca yat|
Nāsminvidhīyate kiñcinna cāpi pratiṣidhyate||77||

So the translation is the same but the change is only where it has been highlighted in bold letters: "Nothing (of that is neither) prescribed [nor forbidden] in this (Yoga)..."--

—Mālinīvijayottaratantra 18.77—

etc. (iti-ādi)|

"[It is said that the śāmbhava absorption (is) this which takes place only] in one who thinks of nothing (a-kiñcid-cintakasya) [through an awakening (bestowed) by the Guru]"|

—Mālinīvijayottaratantra 2.23—

etc. (iti-ādi)|

In Bhagavadgītā (gītāsu), (it is) also (api) (mentioned that):

"[The Lord said: Those, endowed with supreme faith,] who (ye), having their minds absorbed (āveśa-manaḥ) in Me (mayi) [(and) being always united (with Me), serve/worship] Me (mām), [are considered as the most appropriate for Me]"|

—Bhagavadgītā 12.2—

etc. (iti-ādikam)|

By means of meditation and muttering of mantra-s whose nature is Prakāśa --Śiva-- and Vimarśa --Śakti-- (dhyāna-japābhyām prakāśa-vimarśa-svarūpābhyām), all (sarvam) —i.e. worship, oblation with fire, etc. (pūjana-havana-ādi)— has been summarized (saṅgṛhītam). Thus (iti), those two --viz. meditation and muttering of mantra-s-- (tau) have here been mainly mentioned (prādhānyāt tau eva iha uktau)||1||

top


 Chapter 1 - Stanza 2


आत्मा मम भवद्भक्तिसुधापानयुवापि सन्।
लोकयात्रारजोरागात्पलितैरिव धूसरः॥१.२॥


हे महेश्वर ममात्मा - जीवो भवद्भक्तिसुधापानेन युवा - समुत्तेजितसहजौजःप्रकर्षोऽपि सन् लोकयात्रयैव रजसा - लोकव्यवहारधूल्या कृतो यो रागः - उपरागस्ततो हेतोर्यानि पलितानि - जराप्रकारस्तैर्धूसरः - विच्छाय इव न तु वस्तुवृत्तेन भक्तिसुधापानेन नित्यतरुणीकृतत्वात्। यथा च तरुणस्य धूलिधूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लानिं मनागप्यादधात्यपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोकव्यवहारो ममेति रूपकोपमया ध्वनति। पूर्वश्लोक आमन्त्रणपदाभावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियं स्तोत्रशय्येति श्रीविश्वावर्त एव प्रष्टव्यो वयं तु सूक्तव्याख्यानोद्यताः॥२॥


Ātmā mama bhavadbhaktisudhāpānayuvāpi san|
Lokayātrārajorāgātpalitairiva dhūsaraḥ||1.2||


He maheśvara mamātmā - Jīvo bhavadbhaktisudhāpānena yuvā - Samuttejitasahajaujaḥprakarṣo'pi san lokayātrayaiva rajasā - Lokavyavahāradhūlyā kṛto yo rāgaḥ - Uparāgastato hetoryāni palitāni - Jarāprakārastairdhūsaraḥ - Vicchāya iva na tu vastuvṛttena bhaktisudhāpānena nityataruṇīkṛtatvāt| Yathā ca taruṇasya dhūlidhūsaratayā sañjātapalitamiva dṛśyamānaṁ nāntarmlāniṁ manāgapyādadhātyapi tu vinodahāsarasacamatkārameva puṣṇāti tathā lokavyavahāro mameti rūpakopamayā dhvanati| Pūrvaśloka āmantraṇapadābhāvādbhavadbhaktīti na saṅgatameveti kathamiyaṁ stotraśayyeti śrīviśvāvarta eva praṣṭavyo vayaṁ tu sūktavyākhyānodyatāḥ||2||


Even though (api) my (mama) self (ātmā) is (san) young drinking the Nectar of Your devotion --viz. of the devotion to You-- (bhavat-bhakti-sudhā-pāna-yuvā), (it has become) grey (dhūsaraḥ) due to white hairs (palitaiḥ), so to speak --i.e. it is figurative and not a real fact-- (iva), because of the coloring by the dust (called) worldly existence --viz. ordinary life-- (loka-yātrā-rajas-rāgāt)||1.2||


Oh (he) Great Lord (mahā-īśvara)! Although (api) my (mama) Self (ātmā) —i.e. (my) soul (jīvaḥ)— is (san) young (yuvā) drinking the Nectar of Your devotion --viz. of the devotion to You-- (bhavat-bhakti-sudhā-pānena), (it has become) grey (dhūsaraḥ) due to them —i.e. (to) the white hairs (representing) the way old age appears— (yāni palitāni jarā-prakāraḥ taiḥ). (And these white hairs arise) because of that —i.e. (because of) rāga or coloring— (rāgaḥ uparāgaḥ tatas hetoḥ). (What did the coloring do? The coloring) has been done (kṛtaḥ yaḥ) by the rajas (called) wordly existence (loka-yātrayā eva rajasā), viz. by the dust (known as) ordinary life --lit. the events or occurrences of the world-- (loka-vyavahāra-dhūlyā). So to speak (vicchāya iva) and not (na tu) as an actual fact (vastu-vṛttena). (Why?) Because drinking the Nectar of devotion keeps (my self) always young (bhakti-sudhā-pānena nitya-taruṇī-kṛtatvāt)|

And (ca) just as (yathā) in the case of a young man (taruṇasya), the act of becoming grey due to dust --e.g. during a celebration-- (dhūli-dhūsaratayā) does not (na) create (ādadhāti), not even slightly (manāk api), decay (mlānim) inside (him) (antar) appearing (dṛśyamānam) as (iva) white hairs which grow (on his head) (sañjāta-palitam) —but rather (api tu) it increases (puṣṇāti) the amazement of the delight during the fun of the pastime or entertainment (vinoda-hāsa-rasa-camatkāram eva)—, so (tathā) the ordinary life --i.e. "the dust", poetically speaking-- (loka-vyavahāraḥ), "in my case" (mama iti), hints at a figurative comparison (rūpaka-upamayā dhvanati)|

In the previous stanza (pūrva-śloke), (the expression) "Your devotion" --i.e. devotion to You-- (bhavat-bhakti-iti), in the absence of a word in Vocative case (āmantraṇa-pada-abhāvāt), was not suitable (na saṅgatam eva). Thus (iti), how (katham) (did) this rethorical composition of praise (occur here --in this stanza--, when there is no word being declined in Vocative case either) (iyam stotra-śayyā iti)? Venerable Viśvāvarta --or "Viśvāvartta"-- (śrī-viśvāvartaḥ eva) should be asked (about that) (praṣṭavyaḥ). Nonetheless (tu), I --lit. "we", because the great authors in Sanskrit usually speak in plural about themselves-- (vayam) am intent on a well-spoken explanation (sūkta-vyākhyāna-udyatāḥ)||2||

top


 Chapter 1 - Stanza 3


लब्धतत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम्।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया॥१.३॥


ये समावेशमयप्रशस्तभक्तियुक्ता अत एव लब्धत्वत्सम्पदस्त्वत्पुरे - विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलास्तेषां लोकमार्गेऽपि यः सञ्चारः - व्यवहारः स तयैव - समावेशरसानन्दमय्या विजृम्भया - विकस्वरतया स्यात् - भवत्येव। अथ च ये लब्धलौकिकश्रियस्त्वद्भक्तास्त्वन्मण्डलवासिनस्ते सर्वे स्पृहणीयत्वात्सदा विभूतिमुदिता इति समासोक्त्या गमयति॥३॥


Labdhatatsampadāṁ bhaktimatāṁ tvatpuravāsinām|
Sañcāro lokamārge'pi syāttayaiva vijṛmbhayā||1.3||


Ye samāveśamayapraśastabhaktiyuktā ata eva labdhatvatsampadastvatpure - Viśvapūrake tvatsvarūpe vasanti tacchīlāsteṣāṁ lokamārge'pi yaḥ sañcāraḥ - Vyavahāraḥ sa tayaiva - Samāveśarasānandamayyā vijṛmbhayā - Vikasvaratayā syāt - Bhavatyeva| Atha ca ye labdhalaukikaśriyastvadbhaktāstvanmaṇḍalavāsinaste sarve spṛhaṇīyatvātsadā vibhūtimuditā iti samāsoktyā gamayati||3||

Untranslated

top


 Chapter 1 - Stanza 4


साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति॥१.४॥


भक्तिमतां - व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवनविषये किं न क्षेत्रं - परसिद्धिसमुदयस्थानं क्व च एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति। यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्वं भुवनमेषाम्॥४॥


Sākṣādbhavanmaye nātha sarvasminbhuvanāntare|
Kiṁ na bhaktimatāṁ kṣetraṁ mantraḥ kvaiṣāṁ na siddhyati||1.4||


Bhaktimatāṁ - Vyākhyātarūpabhaktiśālināṁ sarvatra bhuvanaviṣaye kiṁ na kṣetraṁ - Parasiddhisamudayasthānaṁ kva ca eṣāṁ mananatrāṇadharmā mantro na siddhyati| Yataḥ sākṣāditi samāveśadṛṣṭyā na kathāmātreṇa bhavanmayameva sarvaṁ bhuvanameṣām||4||

Untranslated

top


 Chapter 1 - Stanza 5


जयन्ति भक्तिपीयूषरसासववरोन्मदाः।
अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो॥१.५॥


भक्तिपीयूषरस एवासववरः - उत्कृष्टं पानं तेनोद्गतहर्षाः ये ते जयन्ति - सर्वोत्कर्षेण वर्तन्ते। कीदृशा अद्वितीयाः - असाधारणस्वरूपा अपि त्वद्द्वितीयाः - त्वमेव द्वितीयस्तुल्यरूपो येषां। अथ च त्वद्द्वितीया अपि - भक्तिसमावेशेनात्यन्तमभेदासाधनत्वात्त्वमेव द्वितीयः - प्रभुत्वेन परिशीलितो येषां तथाभूता अप्यद्वितीयाः - विश्वाभेदिनः। अद्वितीयाश्च कथं त्वद्द्वितीयाः त्वद्द्वितीयाश्च कथमद्वितीयाः - इति विरोधच्छाया॥५॥


Jayanti bhaktipīyūṣarasāsavavaronmadāḥ|
Advitīyā api sadā tvaddvitīyā api prabho||1.5||


Bhaktipīyūṣarasa evāsavavaraḥ - Utkṛṣṭaṁ pānaṁ tenodgataharṣāḥ ye te jayanti - Sarvotkarṣeṇa vartante| Kīdṛśā advitīyāḥ - Asādhāraṇasvarūpā api tvaddvitīyāḥ - Tvameva dvitīyastulyarūpo yeṣāṁ| Atha ca tvaddvitīyā api - Bhaktisamāveśenātyantamabhedāsādhanatvāttvameva dvitīyaḥ - Prabhutvena pariśīlito yeṣāṁ tathābhūtā apyadvitīyāḥ - Viśvābhedinaḥ| Advitīyāśca kathaṁ tvaddvitīyāḥ tvaddvitīyāśca kathamadvitīyāḥ - Iti virodhacchāyā||5||

Untranslated

top


 Chapter 1 - Stanza 6


अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते।
तादृशा एव ये सान्द्रभक्त्यानन्दरसाप्लुताः॥१.६॥


भक्त्यानन्दरसः - समावेशानन्दप्रसरस्तेनाप्लुताः - आर्द्राशयाः। अत एव तादृशा इति - अपरिमितानन्दरससमुद्रत्वात्त्वद्रूपसरूपाः तव तत्त्वं जानन्ति। यो हि यत्र विद्वान्स हि तद्वेत्त्येव॥६॥


Anantānandasindhoste nātha tattvaṁ vidanti te|
Tādṛśā eva ye sāndrabhaktyānandarasāplutāḥ||1.6||


Bhaktyānandarasaḥ - Samāveśānandaprasarastenāplutāḥ - Ārdrāśayāḥ| Ata eva tādṛśā iti - Aparimitānandarasasamudratvāttvadrūpasarūpāḥ tava tattvaṁ jānanti| Yo hi yatra vidvānsa hi tadvettyeva||6||

Untranslated

top


 Chapter 1 - Stanza 7


त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान्।
इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः॥१.७॥


सर्वस्तावदात्मने स्पृहयालुः। वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति। अतस्त्वय्यात्मनि स्वतःसिद्धा भक्तिः केवलं समावेशयुक्त्या यदि तां जानाति - तज्जयेत् - सर्वोत्कर्षेण वर्तत एव। नियोगे लिङ्॥७॥


Tvamevātmeśa sarvasya sarvaścātmani rāgavān|
Iti svabhāvasiddhāṁstvadbhaktiṁ jānañjayejjanaḥ||1.7||


Sarvastāvadātmane spṛhayāluḥ| Vastutastu tvameva cidrūpo'syātmā iti| Atastvayyātmani svataḥsiddhā bhaktiḥ kevalaṁ samāveśayuktyā yadi tāṁ jānāti - Tajjayet - Sarvotkarṣeṇa vartata eva| Niyoge liṅ||7||

Untranslated

top


 Chapter 1 - Stanza 8


नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः।
वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः॥१.८॥


अन्तर्मुखत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि। भक्तैः पुनः संसारपातेऽपि वेद्यवेदकसङ्क्षोभे असि - त्वं सुदर्शनः - सुखेन दृश्यसे। समावेशकाष्ठाधिवासितैर्हि सततमेतैः-

भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थितः॥

इति स्पन्दशास्त्रोक्तनीत्या शिवमयमेव विश्वमीक्ष्यते। वेद्यविलापनप्रयासव्युदासाय सुशब्दः। तदुक्तं श्रीपूर्वशास्त्रे-

मोक्षोपायमनायासलभ्यम्

इति॥८॥


Nātha vedyakṣaye kena na dṛśyo'syekakaḥ sthitaḥ|
Vedyavedakasaṅkṣobhe'pyasi bhaktaiḥ sudarśanaḥ||1.8||


Antarmukhatvāvasthāyāṁ sarvavedyopaśame kasya nāma svātmarūpastvaṁ kevalo na sphurasi| Bhaktaiḥ punaḥ saṁsārapāte'pi vedyavedakasaṅkṣobhe asi - Tvaṁ sudarśanaḥ - Sukhena dṛśyase| Samāveśakāṣṭhādhivāsitairhi satatametaiḥ-

Bhoktaiva bhogyarūpeṇa sadā sarvatra saṁsthitaḥ||

iti spandaśāstroktanītyā śivamayameva viśvamīkṣyate| Vedyavilāpanaprayāsavyudāsāya suśabdaḥ| Taduktaṁ śrīpūrvaśāstre-

Mokṣopāyamanāyāsalabhyam

iti||8||

Untranslated

top


 Chapter 1 - Stanza 9


अनन्तानन्दसरसी देवी प्रियतमा यथा।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे॥१.९॥


उपमाश्लेषोक्त्या परमेश्वरसाम्यमाशास्ते। भक्तिपक्षे देवी - द्योतमाना एका फलाकाङ्क्षाविरहिता। अपरत्र क्रीडादिशीला परैव शक्तिः। अहं भक्त्या अवियुक्तः स्याम्- इति वक्तव्ये मम अवियुक्तास्तु - इति भक्तिं प्रति प्रेमप्रसरः प्रकाशितः॥९॥


Anantānandasarasī devī priyatamā yathā|
Aviyuktāsti te tadvadekā tvadbhaktirastu me||1.9||


Upamāśleṣoktyā parameśvarasāmyamāśāste| Bhaktipakṣe devī - Dyotamānā ekā phalākāṅkṣāvirahitā| Aparatra krīḍādiśīlā paraiva śaktiḥ| Ahaṁ bhaktyā aviyuktaḥ syām- Iti vaktavye mama aviyuktāstu - Iti bhaktiṁ prati premaprasaraḥ prakāśitaḥ||9||

Untranslated

top


 Chapter 1 - Stanza 10


सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः॥१.१०॥


व्याख्यातप्रकृष्टभक्तिशालिनामयमाह्लाददुःखमोहैरुपलक्षितो लोके यः संविन्मार्गः - नीलपीतादिबोधरूपः पन्थाः स्थितः स सर्व एव त्वत्प्राप्तिहेतुः - वेद्यसोपाननिमज्जनक्रमेण परमवेदकभूमिलाभात्॥१०॥


Sarva eva bhavallābhaheturbhaktimatāṁ vibho|
Saṁvinmārgo'yamāhlādaduḥkhamohaistridhā sthitaḥ||1.10||


Vyākhyātaprakṛṣṭabhaktiśālināmayamāhlādaduḥkhamohairupalakṣito loke yaḥ saṁvinmārgaḥ - Nīlapītādibodharūpaḥ panthāḥ sthitaḥ sa sarva eva tvatprāptihetuḥ - Vedyasopānanimajjanakrameṇa paramavedakabhūmilābhāt||10||

Untranslated

top


 Chapter 1 - Stanza 11


भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता॥१.११॥


हे स्वामिन् त्वच्छक्तिपातसमावेशमयभक्त्यानन्दास्वादमना साद्य बोधस्य परा - देहपातप्राप्या प्रकृष्टाऽपि या शान्तशिवपदात्मा दशा स्यात् - कैश्चित्सम्भाव्यते सा तैः सम्भाव्यमाना मां प्रति आसवस्य यथा शुक्तता - पर्युषितता तथा भातीति यावत्। यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतं। यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्काशुक्ततासम्भावना। आस्वादादिति ल्यब्लोपे पञ्चमी। अथवा त्वद्भक्त्यमृतास्वादादपि परा - मोक्षरूपा या काच्दिद्दशास्तीति - सम्भाव्यते सा मह्यं न रोचते - भक्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वादित्येवं परमेतत्॥११॥


Bhavadbhaktyamṛtāsvādādbodhasya syātparāpi yā|
Daśā sā māṁ prati svāminnāsavasyeva śuktatā||1.11||


He svāmin tvacchaktipātasamāveśamayabhaktyānandāsvādamanā sādya bodhasya parā - Dehapātaprāpyā prakṛṣṭā'pi yā śāntaśivapadātmā daśā syāt - Kaiścitsambhāvyate sā taiḥ sambhāvyamānā māṁ prati āsavasya yathā śuktatā - Paryuṣitatā tathā bhātīti yāvat| Yatastairbhaktyamṛtamanāsvādyaiva śuktīkṛtaṁ| Yaiḥ punarāsvādyate taiḥ svacamatkārānandaviśrāntīkṛtatvātkāśuktatāsambhāvanā| Āsvādāditi lyablope pañcamī| Athavā tvadbhaktyamṛtāsvādādapi parā - Mokṣarūpā yā kācdiddaśāstīti - Sambhāvyate sā mahyaṁ na rocate - Bhaktyamṛtāsvādasyaiva niratiśayacamatkāravattvādityevaṁ parametat||11||

Untranslated

top


 Chapter 1 - Stanza 12


भवद्भक्तिमहाविद्या येषामभ्यासमागता।
विद्याविद्योभयस्यापि त एते तत्त्ववेदिनः॥१.१२॥


विद्याविद्योभयस्यापि - इति विद्याऽविद्यालक्षणस्योभयस्य। तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वमन्त्रात्मनो विद्यारूपस्य विज्ञानाकलप्रलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूपस्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रकर्षं प्राप्ता। महत्पदेन शब्दविद्यातोऽपि भक्तेरुत्कर्षात्तत्त्ववेदकत्वम्॥१२॥


Bhavadbhaktimahāvidyā yeṣāmabhyāsamāgatā|
Vidyāvidyobhayasyāpi ta ete tattvavedinaḥ||1.12||


Vidyāvidyobhayasyāpi - Iti vidyā'vidyālakṣaṇasyobhayasya| Tatra śivamantramaheśvaramantreśvamantrātmano vidyārūpasya vijñānākalapralayākalasakalatadvedyātmanaśca avidyārūpasyobhayasyāpi tattvaṁ vidanti yeṣāṁ tvadbhaktireva mahāvidyā prakarṣaṁ prāptā| Mahatpadena śabdavidyāto'pi bhakterutkarṣāttattvavedakatvam||12||

Untranslated

top


 Chapter 1 - Stanza 13


आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे॥१.१३॥


मूलं - परा भूमिः। क्रमविस्फारित्वं - पश्यन्त्यादिप्रसरः। तद्रसः - भक्त्यानन्दरस एवाढ्यं - स्फीतं त्वदात्म्यैक्यापत्तिलक्षणं फलं यस्याः॥१३॥


Āmulādvāglatā seyaṁ kramavisphāraśālinī|
Tvadbhaktisudhayā siktā tadrasāḍhyaphalāstu me||1.13||


Mūlaṁ - Parā bhūmiḥ| Kramavisphāritvaṁ - Paśyantyādiprasaraḥ| Tadrasaḥ - Bhaktyānandarasa evāḍhyaṁ - Sphītaṁ tvadātmyaikyāpattilakṣaṇaṁ phalaṁ yasyāḥ||13||

Untranslated

top


 Chapter 1 - Stanza 14


शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते।
त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम्॥१.१४॥


शिवो भूत्वा शिवं यजेत्।

इति यदाम्नायेषूच्यते तत्र देहपात एव शिवता - इति ये मन्यन्ते तेषां सति देहे शिवीभावाभावाद्यजमानतानुपपत्तेः स्वस्वरूपशिवसमावेशभक्तिशाल्येव यजनं जानातीतितात्पर्यम्। अनेनैवाशयेनाह - त्वमेव यतः सारम् - उत्कृष्टं वपुः - स्वरूपमद्वयेन - भेदशङ्काशङ्कुशतशातिना शोधितम् - निर्मलीकृतं भक्तैरिति॥१४॥


Śivo bhūtvā yajeteti bhakto bhūtveti kathyate|
Tvameva hi vapuḥ sāraṁ bhaktairadvayaśodhitam||1.14||


Śivo bhūtvā śivaṁ yajet|

iti yadāmnāyeṣūcyate tatra dehapāta eva śivatā - Iti ye manyante teṣāṁ sati dehe śivībhāvābhāvādyajamānatānupapatteḥ svasvarūpaśivasamāveśabhaktiśālyeva yajanaṁ jānātītitātparyam| Anenaivāśayenāha - Tvameva yataḥ sāram - Utkṛṣṭaṁ vapuḥ - Svarūpamadvayena - Bhedaśaṅkāśaṅkuśataśātinā śodhitam - Nirmalīkṛtaṁ bhaktairiti||14||

Untranslated

top


 Chapter 1 - Stanza 15


भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा॥१.१५॥


व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयो यतो मूढैरुदीर्यमाणान्यपि शिवाद्वयदूषणानि दूषयत्स्वभावचिद्रूपशिवस्वरूपसिद्धिं विना न कानिचित्स्युरिति युक्त्या भक्तानां साधनान्येव पर्यवस्यन्ति। निकृष्टानां तु - भेदमयानां तदसिद्ध्यै - शिवाद्वयसाधनाभावाय कानि नावरणानि - तीक्ष्णतमयुक्त्यस्त्राण्यपि समावेशरसविप्रुषोऽप्यनभिज्ञत्वादसञ्चेत्यमानानि महान्धकारपातयितॄण्येव॥१५॥


Bhaktānāṁ bhavadadvaitasiddhyai kā nopapattayaḥ|
Tadasiddhyai nikṛṣṭānāṁ kāni nāvaraṇāni vā||1.15||


Vyākhyātānāṁ bhaktānāṁ bhavadadvayasādhanāya kā na yuktayo yato mūḍhairudīryamāṇānyapi śivādvayadūṣaṇāni dūṣayatsvabhāvacidrūpaśivasvarūpasiddhiṁ vinā na kānicitsyuriti yuktyā bhaktānāṁ sādhanānyeva paryavasyanti| Nikṛṣṭānāṁ tu - Bhedamayānāṁ tadasiddhyai - Śivādvayasādhanābhāvāya kāni nāvaraṇāni - Tīkṣṇatamayuktyastrāṇyapi samāveśarasavipruṣo'pyanabhijñatvādasañcetyamānāni mahāndhakārapātayitṝṇyeva||15||

Untranslated

top


 Chapter 1 - Stanza 16


कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम्॥१.१६॥


कदाचित् - कस्याञ्चित्समाधिदशायां क्वापि - हृदयचक्रादौ योगेन - चित्तवृत्तिनिरोधेन ईश - स्वामिनसि त्वं लभ्य इत्येषा वञ्चनान्यथा समाधिव्युत्थानाद्यभिमतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे॥१६॥


Kadācitkvāpi labhyo'si yogenetīśa vañcanā|
Anyathā sarvakakṣyāsu bhāsi bhaktimatāṁ katham||1.16||


Kadācit - Kasyāñcitsamādhidaśāyāṁ kvāpi - Hṛdayacakrādau yogena - Cittavṛttinirodhena īśa - Svāminasi tvaṁ labhya ityeṣā vañcanānyathā samādhivyutthānādyabhimatāsu kakṣyāsu kathaṁ bhaktimatāṁ prakāśase||16||

Untranslated

top


 Chapter 1 - Stanza 17


प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम्।
योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः॥१.१७॥


विषयेभ्य इन्द्रियाणां प्रत्यावृत्य नियमनं प्रत्याहारः। आदिशब्दाद्ध्यानधारणादयस्तैरसंस्पृष्टः - अकदर्थितः तन्निष्ठेभ्यो योगिभ्यो महान् - असामान्यो विशेषः - अतिशयो भक्तिभाजामस्ति यदेते योग्यपेक्षया व्युत्थानाभिमतेऽपि समये समाहिताः-

मय्यावेश्य मनो ये माम्...।

इति श्रीगीतोक्तनीत्या नित्ययुक्ताः॥१७॥


Pratyāhārādyasaṁspṛṣṭo viśeṣo'sti mahānayam|
Yogibhyo bhaktibhājāṁ yadvyutthāne'pi samāhitāḥ||1.17||


Viṣayebhya indriyāṇāṁ pratyāvṛtya niyamanaṁ pratyāhāraḥ| Ādiśabdāddhyānadhāraṇādayastairasaṁspṛṣṭaḥ - Akadarthitaḥ tanniṣṭhebhyo yogibhyo mahān - Asāmānyo viśeṣaḥ - Atiśayo bhaktibhājāmasti yadete yogyapekṣayā vyutthānābhimate'pi samaye samāhitāḥ-

Mayyāveśya mano ye mām...|

iti śrīgītoktanītyā nityayuktāḥ||17||

Untranslated

top


 Chapter 1 - Stanza 18


न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते।
अमाये शिवमार्गेऽस्मिन्भक्तिरेका प्रशस्यते॥१.१८॥


शिवमार्गे - परे शाक्ते पदे। अस्मिन्निति - निरतिशये स्वानुभवैकसाक्षिके मायीयनियतयोगाद्युपायपरिपाटी न काचिदुपदिश्यते। तस्या मायामयत्वेनान्धतमसप्रख्यायास्तत्र शुद्धविद्याप्रकाशातिशायिन्युपायत्वाभावाद्भक्तिरेव - प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते - उपायत्वेनोच्यते॥१८॥


Na yogo na tapo nārcākramaḥ ko'pi pranīyate|
Amāye śivamārge'sminbhaktirekā praśasyate||1.18||


Śivamārge - Pare śākte pade| Asminniti - Niratiśaye svānubhavaikasākṣike māyīyaniyatayogādyupāyaparipāṭī na kācidupadiśyate| Tasyā māyāmayatvenāndhatamasaprakhyāyāstatra śuddhavidyāprakāśātiśāyinyupāyatvābhāvādbhaktireva - Pratibhāprasādanātmā uktacarī praśasyate - Upāyatvenocyate||18||

Untranslated

top


 Chapter 1 - Stanza 19


सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम।
प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु॥१.१९॥


अन्तर्बहिश्च विलसता जृम्भमाणेन भक्तितेजसा - समावेशप्रकाशेन ध्वस्ता आवृतिः - अख्यातिर्यस्य। तत एव मायीयभूमिविस्मृतेः प्रत्यक्षाः - भैरवमुद्राप्रवेशयुक्त्या आलोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्तायाः - विकल्पव्रातस्य नामापि - अभिधानमपि नश्यतु - नित्यमेव साक्षात्कृतपरभैरवस्वरूपानुप्रविष्टो भूयासमित्यर्थः॥१९॥


Sarvato vilasadbhaktitejodhvastāvṛtermama|
Pratyakṣasarvabhāvasya cintānāmapi naśyatu||1.19||


Antarbahiśca vilasatā jṛmbhamāṇena bhaktitejasā - Samāveśaprakāśena dhvastā āvṛtiḥ - Akhyātiryasya| Tata eva māyīyabhūmivismṛteḥ pratyakṣāḥ - Bhairavamudrāpraveśayuktyā ālocanamātragocarībhūtāḥ sarve bhāvāḥ yasya tasya mama cintāyāḥ - Vikalpavrātasya nāmāpi - Abhidhānamapi naśyatu - Nityameva sākṣātkṛtaparabhairavasvarūpānupraviṣṭo bhūyāsamityarthaḥ||19||

Untranslated

top


 Chapter 1 - Stanza 20


शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो॥१.२०॥


उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्वरूपपरामर्शात्मा शिव इत्येकः - असामान्यः सदा शिवोस्ति। अहो आश्चर्यं तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्दव्याप्तिदायित्वात्समस्तविषयास्वादः - जगदानन्दचमत्कारः कोऽपि - स्वानुभवसिद्धोऽस्ति। एकत्र च शब्दलक्षणे विषये जिह्वाग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया॥२०॥


Śiva ityekaśabdasya jihvāgre tiṣṭhataḥ sadā|
Samastaviṣayāsvādo bhakteṣvevāsti ko'pyaho||1.20||


Ukteṣveva bhakteṣu yo mahāprakāśamayanijasvarūpaparāmarśātmā śiva ityekaḥ - Asāmānyaḥ sadā śivosti| Aho āścaryaṁ tasya śabdamātrasyāpyekakasya viṣayasya paramānandavyāptidāyitvātsamastaviṣayāsvādaḥ - Jagadānandacamatkāraḥ ko'pi - Svānubhavasiddho'sti| Ekatra ca śabdalakṣaṇe viṣaye jihvāgravartini samastaviṣayāsvāda iti virodhacchāyā||20||

Untranslated

top


 Chapter 1 - Stanza 21


शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ।
अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते॥१.२१॥


शान्ताः - निवृत्ताः विकल्पमयाः कल्लोला यत्र तथाभूते। संसारतापापूर्णत्वाच्छीते। विश्वप्रतिबिम्बाश्रयत्वादच्छे - निर्मले। आनन्दविकासित्वात्स्वादौ भक्त्यमृतसमुद्रेऽलौकिकरसास्वादे - समावेशचमत्कारे सुखेन तिष्ठन्ति सुस्थास्तैर्भेदगलनात्को नाम गण्यते तदा व्यतिरिक्तस्य कस्यचिदप्यप्रतिभासात्सुखस्थिताः न किञ्चिद्गणयन्ति - इत्युचितैवोक्तिः॥२१॥


Śāntakallolaśītācchasvādubhaktisudhāmbudhau|
Alaukikarasāsvāde susthaiḥ ko'nāma gaṇyate||1.21||


Śāntāḥ - Nivṛttāḥ vikalpamayāḥ kallolā yatra tathābhūte| Saṁsāratāpāpūrṇatvācchīte| Viśvapratibimbāśrayatvādacche - Nirmale| Ānandavikāsitvātsvādau bhaktyamṛtasamudre'laukikarasāsvāde - Samāveśacamatkāre sukhena tiṣṭhanti susthāstairbhedagalanātko nāma gaṇyate tadā vyatiriktasya kasyacidapyapratibhāsātsukhasthitāḥ na kiñcidgaṇayanti - Ityucitaivoktiḥ||21||

Untranslated

top


 Chapter 1 - Stanza 22


मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः।
तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरो रसः॥१.२२॥


मादृशैः - भक्तितत्त्वज्ञैस्तादृशी इति - अलौकिकी भवद्भक्तिरेवाभीष्टप्रदत्वान्महौषधिः किं न चर्व्येत - किं न धार्येत - विचारेणास्वाद्येत इति यावत्। कीदृशी यस्याश्चर्वणपरामर्शानन्तरमेव जीवन्मुक्ताख्योऽनन्तरः - अव्यवहितो रसः - चर्वणानन्दः॥२२॥


Mādṛśaiḥ kiṁ na carvyeta bhavadbhaktimahauṣadhiḥ|
Tādṛśī bhagavanyasyā mokṣākhyo'nantaro rasaḥ||1.22||


Mādṛśaiḥ - Bhaktitattvajñaistādṛśī iti - Alaukikī bhavadbhaktirevābhīṣṭapradatvānmahauṣadhiḥ kiṁ na carvyeta - Kiṁ na dhāryeta - Vicāreṇāsvādyeta iti yāvat| Kīdṛśī yasyāścarvaṇaparāmarśānantarameva jīvanmuktākhyo'nantaraḥ - Avyavahito rasaḥ - Carvaṇānandaḥ||22||

Untranslated

top


 Chapter 1 - Stanza 23


ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः॥१.२३॥


सद्भिः - भक्तिशालिभिस्ता एवेति - असमत्वत्समावेशमय्यः सम्पदः परम् - केवलमर्थ्यन्ते न त्वणिमाद्याः। कीदृश्यो याः त्वद्भक्तिरससम्भोगे - भवत्समावेशामृतचमत्कारे विस्रम्भम् - स्वैरं स्वीकारं पुष्णन्ति। अत्र च प्रियासम्भोगपोषिका एव सर्वस्य सम्पदोऽर्थनीत्याः - इत्यनुरणव्यङ्ग्योपमाध्वनिः॥२३॥


Tā eva paramarthyante sampadaḥ sadbhirīśa yāḥ|
Tvadbhaktirasasambhogavisrambhaparipoṣikāḥ||1.23||


Sadbhiḥ - Bhaktiśālibhistā eveti - Asamatvatsamāveśamayyaḥ sampadaḥ param - Kevalamarthyante na tvaṇimādyāḥ| Kīdṛśyo yāḥ tvadbhaktirasasambhoge - Bhavatsamāveśāmṛtacamatkāre visrambham - Svairaṁ svīkāraṁ puṣṇanti| Atra ca priyāsambhogapoṣikā eva sarvasya sampado'rthanītyāḥ - Ityanuraṇavyaṅgyopamādhvaniḥ||23||

Untranslated

top


 Chapter 1 - Stanza 24


भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः।
ये न रागादिपङ्केऽस्मिंऌलिप्यन्ते पतिता अपि॥१.२४॥


त्वद्भक्तिसुधाया आसारः - वेगवद्वर्षं तैः - भक्तैः किमपि - लोकोत्तरतयोप - समीपे लक्षितः - परिशीलितः। ये भक्ता व्युत्थाने - शरीरव्यवहारनान्तरीयकत्वेनायाते रागद्वेषादिकर्दमे पतिता अपि न लिप्यन्ते - न तन्मयीभवन्ति। कर्दमे पतिता न लिप्यन्त इत्याश्चर्यम्॥२४॥


Bhavadbhaktisudhāsārastaiḥ kimapyupalakṣitaḥ|
Ye na rāgādipaṅke'smiṁḷlipyante patitā api||1.24||


Tvadbhaktisudhāyā āsāraḥ - Vegavadvarṣaṁ taiḥ - Bhaktaiḥ kimapi - Lokottaratayopa - Samīpe lakṣitaḥ - Pariśīlitaḥ| Ye bhaktā vyutthāne - Śarīravyavahāranāntarīyakatvenāyāte rāgadveṣādikardame patitā api na lipyante - Na tanmayībhavanti| Kardame patitā na lipyanta ityāścaryam||24||

Untranslated

top


 Chapter 1 - Stanza 25


अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा।
भवद्भक्तेर्विपक्वाया लताया इव केषुचित्॥१.२५॥


अणिमादिषु मोक्षान्तेषु - स्थूलपरसिद्धिमयेषु वस्तुषु या फलाभिधा - फलत्वेनोक्तिः सा परिपाकं प्राप्ताया भवद्भक्तेरेवाङ्गभूतेषु सत्सु तेषु भक्तिर्हि रुद्रशक्तिसमावेशात्मा समस्तसम्पन्मय्येव न तु तद्व्यतिरिक्तानि फलानि कानिचित्सन्ति। यथा विपक्वलताविच्छिन्नानि न फलानि कानिचित् - आम्रादीनि भवन्ति - तेषां तदङ्गत्वात्॥२५॥


Aṇimādiṣu mokṣānteṣvaṅgeṣveva phalābhidhā|
Bhavadbhaktervipakvāyā latāyā iva keṣucit||1.25||


Aṇimādiṣu mokṣānteṣu - Sthūlaparasiddhimayeṣu vastuṣu yā phalābhidhā - Phalatvenoktiḥ sā paripākaṁ prāptāyā bhavadbhakterevāṅgabhūteṣu satsu teṣu bhaktirhi rudraśaktisamāveśātmā samastasampanmayyeva na tu tadvyatiriktāni phalāni kānicitsanti| Yathā vipakvalatāvicchinnāni na phalāni kānicit - Āmrādīni bhavanti - Teṣāṁ tadaṅgatvāt||25||

Untranslated

top


 Chapter 1 - Stanza 26


चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम्॥१.२६॥


हे नाथ - स्वामिनिदं चित्रं दुःखकारणमिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम्। न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः। अतस्त्वद्भक्तेरेवायमलौकिकः क्रमः - इति ध्वनित इति शिवम्॥२६॥

इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचार्यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वरश्रीक्षेमराजविरचिता विवृतिः॥१॥


Citraṁ nisargato nātha duḥkhabījamidaṁ manaḥ|
Tvadbhaktirasasaṁsiktaṁ niḥśreyasamahāphalam||1.26||


He nātha - Svāminidaṁ citraṁ duḥkhakāraṇamidaṁ manaḥ sarvasya heyaṁ yadabhimataṁ tadeva tvadbhaktirasāyanena siktaṁ paramānandamokṣamahāphalam| Na hi kadācillokaṁ prati viṣādeḥ madhura āsvādaḥ| Atastvadbhakterevāyamalaukikaḥ kramaḥ - Iti dhvanita iti śivam||26||

Iti śrīmadīśvarapratyabhijñākārācāryacakravartivandyābhidhānotpaladevācāryaviracite bhaktivilāsākhye prathamastotre mahāmāheśvaraśrīkṣemarājaviracitā vivṛtiḥ||1||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Śivastotrāvalīvivṛti Top  Continue to read Śivastotrāvalīvivṛti - 2

Post your comment

To post a comment please register, or log in.