Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śivastotrāvalīvivṛti - 4

Commentary on a series of hymns to Śiva - Chapter 4 - Surasodbalākhyaṁ caturthaṁ stotram - Fourth hymn called "Strong through the good sap"


 Introduction

Kṣemarāja's commentary called Vivṛti about the fourth hymn in Utpaladeva's Śivastotrāvalī. May there be welfare for all!

Important: Everything that is in parentheses and in italics within the translation has been added by me in order to complete the meaning of a particular sentence or phrase. In turn, everything that is between double hyphens (--...--) constitutes clarifying additional information also added by me.

top


 Chapter 4 - Stanza 1

ॐ तत्सत्

अथ सुरसोद्बलाख्यं चतुर्थं स्तोत्रम्


चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे।
शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम्॥४.१॥


चापल्याद्यद्यपि भगवद्भजने न प्ररोहसि तथापि कृतार्थमसि - क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिप्रदत्वात्। अत एव शरणानामपीति - असामान्यतां भगवतः प्रथयति। शरणानाम् - ब्रह्मविष्ण्वादीनामपि शरणम् - समाश्रयं त्रिभुवनगुरुम् - विश्वस्योपदेष्टारं पूज्यं च। अम्बिका - पराशक्तिः॥१॥

Om̐ tatsat

Atha surasodbalākhyaṁ caturthaṁ stotram


Capalamasi yadapi mānasa tatrāpi ślāghyase yato bhajase|
Śaraṇānāmapi śaraṇaṁ tribhuvanagurumambikākāntam||4.1||


Cāpalyādyadyapi bhagavadbhajane na prarohasi tathāpi kṛtārthamasi - Kṣaṇamātramapi tatsevāyāḥ pūrṇavyāptipradatvāt| Ata eva śaraṇānāmapīti - Asāmānyatāṁ bhagavataḥ prathayati| Śaraṇānām - Brahmaviṣṇvādīnāmapi śaraṇam - Samāśrayaṁ tribhuvanagurum - Viśvasyopadeṣṭāraṁ pūjyaṁ ca| Ambikā - Parāśaktiḥ||1||

Untranslated

top


 Chapter 4 - Stanza 2


उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान्।
आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि॥४.२॥


विविधानि - ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपाणि दैवतान्येव सोपानक्रमः। तमुल्लङ्घ्य - विश्रान्तिपदीकृत्योपेयस्य - उपगन्तव्यस्यात्मसमीपे प्राप्तव्यस्य शिवस्य चरणान् - मरीचीन् आ - समन्ताच्छ्रित्वा - समावेशयुक्त्या स्वीकृत्यापि चित्त्रं यदद्याप्यधरतरां भूमिम् - व्युत्थानपतितां मायीयदेहादिप्रमातृतां न त्यजामि। दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाघ्यतां ध्वनति॥२॥


Ullaṅghya vividhadaivatasopānakramamupeya śivacaraṇān|
Āśrityāpyadharatarāṁ bhūmiṁ nādyāpi citramujjhāmi||4.2||


Vividhāni - Brahmaviṣṇurudreśvarasadāśivādirūpāṇi daivatānyeva sopānakramaḥ| Tamullaṅghya - Viśrāntipadīkṛtyopeyasya - Upagantavyasyātmasamīpe prāptavyasya śivasya caraṇān - Marīcīn ā - Samantācchritvā - Samāveśayuktyā svīkṛtyāpi cittraṁ yadadyāpyadharatarāṁ bhūmim - Vyutthānapatitāṁ māyīyadehādipramātṛtāṁ na tyajāmi| Daivatānāṁ sopānakrameṇānupādeyatāṁ bhagavatastu caraṇasamāśrayeṇopādeyatamatāṁ prakāśayannātmanastatsamāśrayeṇa ślāghyatāṁ dhvanati||2||

Untranslated

top


 Chapter 4 - Stanza 3


प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि।
यावद्भवामि भगवंस्तव सपदि सदोदितो दासः॥४.३॥


निजमध्वानम् - स्वं शाक्तं मार्गमखिलस्य - लोक्यलोकयितृरूपस्य लोकस्य - मेयमातृवर्गस्य सदाशिवान्तस्य चरितानि स्थगयतराम् - निःशेषेण नाशय। यावत्तव सदोदितो दासो भवामि - त्वच्चरणसपर्यापरो नित्यसमाविष्टः स्फुरामीति यावत्॥३॥


Prakaṭaya nijamadhvānaṁ sthagayatarāmakhilalokacaritāni|
Yāvadbhavāmi bhagavaṁstava sapadi sadodito dāsaḥ||4.3||


Nijamadhvānam - Svaṁ śāktaṁ mārgamakhilasya - Lokyalokayitṛrūpasya lokasya - Meyamātṛvargasya sadāśivāntasya caritāni sthagayatarām - Niḥśeṣeṇa nāśaya| Yāvattava sadodito dāso bhavāmi - Tvaccaraṇasaparyāparo nityasamāviṣṭaḥ sphurāmīti yāvat||3||

Untranslated

top


 Chapter 4 - Stanza 4


शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम्।
तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे॥४.४॥


तव चरणयुगलं ज्ञानक्रियामयमरीचिद्वयम्। सम्पदः - समावेशसाराः परमानन्दमय्यः। अदूरे - निकटे॥४॥


Śiva śiva śambho śaṅkara śaraṇāgatavatsalāśu kuru karuṇām|
Tava caraṇakamalayugalasmaraṇaparasya hi sampado'dūre||4.4||


Tava caraṇayugalaṁ jñānakriyāmayamarīcidvayam| Sampadaḥ - Samāveśasārāḥ paramānandamayyaḥ| Adūre - Nikaṭe||4||

Untranslated

top


 Chapter 4 - Stanza 5


तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति।
ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति॥४.५॥


सङ्कोचविकासपरत्वन्मरीचिविश्रान्तास्तत एवास्वादितस्वातन्त्र्या यथारुचि - करणेश्वरीप्रसरयुक्त्या ये जगद्रचयन्ति ते विरिञ्चिम् - ब्रह्माणमधिकारमलेन आ - समन्ताल्लिप्तमत एव नियतिपरतन्त्रत्वादस्ववशम् - अस्वतन्त्रम्। हे ईश - स्वतन्त्र। हसन्ति - कमलासनोऽपि तेषां हासास्पदमित्यर्थः॥५॥


Tāvakāṅghrikamalāsanalīnā ye yathāruci jagadracayanti|
Te viriñcimadhikāramalenāliptamasvavaśamīśa hasanti||4.5||


Saṅkocavikāsaparatvanmarīciviśrāntāstata evāsvāditasvātantryā yathāruci - Karaṇeśvarīprasarayuktyā ye jagadracayanti te viriñcim - Brahmāṇamadhikāramalena ā - Samantālliptamata eva niyatiparatantratvādasvavaśam - Asvatantram| He īśa - Svatantra| Hasanti - Kamalāsano'pi teṣāṁ hāsāspadamityarthaḥ||5||

Untranslated

top


 Chapter 4 - Stanza 6


त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम्।
तत्सदैव भगवन्परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः॥४.६॥


हे ईश्वर असि त्वं प्रकृतितो विदूरोऽपि - स्वरूपगोपनादप्राप्योऽपि सदैव परिलब्धोऽस्माभिरिति शेषः। यतो यत्किञ्चित्प्रतिभातुं प्रभवति - भासते तत् तत्त्वतः प्रकाशवपुषश्चिद्रूपान्न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात्। यथोक्तम्

यस्मात्सर्वमयो जीवः...॥

इत्यादि।

भोक्तैव भाग्यभावेन सदा सर्वत्र संस्थितः॥

इत्यन्तम्॥६॥


Tvatprakāśavapuṣo na vibhinnaṁ kiṁ cana prabhavati pratibhātum|
Tatsadaiva bhagavanparilabdho'sīśvara prakṛtito'pi vidūraḥ||4.6||


He īśvara asi tvaṁ prakṛtito vidūro'pi - Svarūpagopanādaprāpyo'pi sadaiva parilabdho'smābhiriti śeṣaḥ| Yato yatkiñcitpratibhātuṁ prabhavati - Bhāsate tat tattvataḥ prakāśavapuṣaścidrūpānna bhinnaṁ prakāśamayasyaiva prakāśārhatvāt| Yathoktam

Yasmātsarvamayo jīvaḥ...||

ityādi|

Bhoktaiva bhāgyabhāvena sadā sarvatra saṁsthitaḥ||

ityantam||6||

Untranslated

top


 Chapter 4 - Stanza 7


पादपङ्कजरसं तव केचिद्भेदपर्युषितवृत्तिमुपेताः।
केचनापि रसयन्ति तु सद्यो भातमक्षतवपुर्द्वयशून्यम्॥४.७॥


तव ज्ञानक्रियामरीचिद्वयमयचरणकमलरसं केचित् - द्वैतनिष्ठा भेदेन पर्युषिता - झगित्युपभोगानासादनेन शुक्तीकृतप्राया वृत्तिः - स्वरूपं यस्य तमुपेताः - प्राप्ता न तु सद्य आस्वादयन्ति। केचित्पुनः - परशक्तिपातपवित्रिताः सद्यो भातम् - झगित्युपनतमक्षतवपुषम् - नित्यस्फुरत्स्वरूपं द्वयशून्यम् - चिदानन्दैकघनं रसयन्ति - चमत्कुर्वन्ति। केचिदित्यपकर्षं केचनापीत्युत्कर्षं ध्वनति॥७॥


Pādapaṅkajarasaṁ tava kecidbhedaparyuṣitavṛttimupetāḥ|
Kecanāpi rasayanti tu sadyo bhātamakṣatavapurdvayaśūnyam||4.7||


Tava jñānakriyāmarīcidvayamayacaraṇakamalarasaṁ kecit - Dvaitaniṣṭhā bhedena paryuṣitā - Jhagityupabhogānāsādanena śuktīkṛtaprāyā vṛttiḥ - Svarūpaṁ yasya tamupetāḥ - Prāptā na tu sadya āsvādayanti| Kecitpunaḥ - Paraśaktipātapavitritāḥ sadyo bhātam - Jhagityupanatamakṣatavapuṣam - Nityasphuratsvarūpaṁ dvayaśūnyam - Cidānandaikaghanaṁ rasayanti - Camatkurvanti| Kecidityapakarṣaṁ kecanāpītyutkarṣaṁ dhvanati||7||

Untranslated

top


 Chapter 4 - Stanza 8


नाथ विद्युदिव भाति विभाते या कदाचन ममामृतदिग्धा।
सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत्॥४.८॥


हे नाथ तव विभा - परः शाक्तः स्पन्दः। अमृतदिग्धा - परमानन्दोपचिता। विद्युदिव - क्षणमात्रं या कदाचिन्ममावभाति - समावेशेन स्फुरति सा यदि बलवद्व्युत्थानमपहस्त्य नित्योदिता स्यात्तद्विधिवत् - यथातत्त्वं पूजितोऽसि। किमुतान्यत्परिसमाप्तं करणीयं कृतकृत्यता च जायत इत्यर्थः॥८॥


Nātha vidyudiva bhāti vibhāte yā kadācana mamāmṛtadigdhā|
Sā yadi sthirataraiva bhavettatpūjito'si vidhivatkimutānyat||4.8||


He nātha tava vibhā - Paraḥ śāktaḥ spandaḥ| Amṛtadigdhā - Paramānandopacitā| Vidyudiva - Kṣaṇamātraṁ yā kadācinmamāvabhāti - Samāveśena sphurati sā yadi balavadvyutthānamapahastya nityoditā syāttadvidhivat - Yathātattvaṁ pūjito'si| Kimutānyatparisamāptaṁ karaṇīyaṁ kṛtakṛtyatā ca jāyata ityarthaḥ||8||

Untranslated

top


 Chapter 4 - Stanza 9


सर्वमस्यपरमस्ति न किञ्चिद्वस्त्ववस्तु यदि वेति महत्या।
प्रज्ञया व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे॥४.९॥


असि त्वं सर्वम्। अपरं वस्तु यदि वावस्तु न किञ्चिदस्ति सर्वस्य चिद्घनत्वात्प्रकाशमयत्वेन प्रकाशनात्। इत्येवं शुद्धविद्यामय्या यथैव महत्या प्रज्ञयात्र - जगति त्वं निश्चितस्तथैव मे सुष्ठु - व्युत्थानेऽपि समावेशवशात्प्रकटो भव॥९॥


Sarvamasyaparamasti na kiñcidvastvavastu yadi veti mahatyā|
Prajñayā vyavasito'tra yathaiva tvaṁ tathaiva bhava suprakaṭo me||4.9||


Asi tvaṁ sarvam| Aparaṁ vastu yadi vāvastu na kiñcidasti sarvasya cidghanatvātprakāśamayatvena prakāśanāt| Ityevaṁ śuddhavidyāmayyā yathaiva mahatyā prajñayātra - Jagati tvaṁ niścitastathaiva me suṣṭhu - Vyutthāne'pi samāveśavaśātprakaṭo bhava||9||

Untranslated

top


 Chapter 4 - Stanza 10


स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव।
तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किञ्चित्॥४.१०॥


हे भगवनहं प्रभुणैव - न त्वन्येन केनचित्। स्वेच्छयैव - निरपेक्षशक्तिपातयुक्त्या निजमार्गे - विकस्वरस्वशक्तिवर्त्मनि पदं कारितः - विश्रान्तिं लम्भितः। तत्कथं जनवदेव - लोकवदेव चरामि - व्युत्थाने व्यहरामि। त्वत्पदोचितं - त्वन्मरीचिपरिचयसमुचितं समावेशवशान्न किञ्चिदवगच्छामि॥१०॥


Svecchayaiva bhagavannijamārge kāritaḥ padamahaṁ prabhunaiva|
Tatkathaṁ janavadeva carāmi tvatpadocitamavaimi na kiñcit||4.10||


He bhagavanahaṁ prabhuṇaiva - Na tvanyena kenacit| Svecchayaiva - Nirapekṣaśaktipātayuktyā nijamārge - Vikasvarasvaśaktivartmani padaṁ kāritaḥ - Viśrāntiṁ lambhitaḥ| Tatkathaṁ janavadeva - Lokavadeva carāmi - Vyutthāne vyaharāmi| Tvatpadocitaṁ - Tvanmarīciparicayasamucitaṁ samāveśavaśānna kiñcidavagacchāmi||10||

Untranslated

top


 Chapter 4 - Stanza 11


कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः।
त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम्॥४.११॥


हे देव तेषु - केषुचित्प्रागुक्तभक्तिमत्सु हृदि तावक उत्तमः - उत्कृष्टः सुभगभावः कोऽप्युच्छलदानन्दरसोल्बणत्वं किमपि जृम्भते येन तेऽपीति - समावेशे सम्भिन्नहृदया अप्यत एव त्वत्कथैवाम्बुदनिनादस्तत्र चातका इव - समावेशशालिप्रतन्यमानशिवकथाकर्णनप्रहृष्टहृदया अपि चिरं सुभगीकृताः - समावेशभूमिं लम्भिताः। यत्कथामात्रेण समावेशोऽवतरतीत्यर्थः॥११॥


Ko'pi deva hṛdi teṣu tāvako jṛmbhate subhagabhāva uttamaḥ|
Tvatkathāmbudaninādacātakā yena te'pi subhagīkṛtāściram||4.11||


He deva teṣu - Keṣucitprāguktabhaktimatsu hṛdi tāvaka uttamaḥ - Utkṛṣṭaḥ subhagabhāvaḥ ko'pyucchaladānandarasolbaṇatvaṁ kimapi jṛmbhate yena te'pīti - Samāveśe sambhinnahṛdayā apyata eva tvatkathaivāmbudaninādastatra cātakā iva - Samāveśaśālipratanyamānaśivakathākarṇanaprahṛṣṭahṛdayā api ciraṁ subhagīkṛtāḥ - Samāveśabhūmiṁ lambhitāḥ| Yatkathāmātreṇa samāveśo'vataratītyarthaḥ||11||

Untranslated

top


 Chapter 4 - Stanza 12


त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः।
यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम्॥४.१२॥


कयापीति - अनुत्तरसमावेशशालिन्या लीलया त्वज्जुषाम् - त्वां प्रीत्या सेवमानानाम्। एष इति - असामान्यो रागः परिपोषं प्राप्तः। यद्वियोगभुवि - व्युत्थाने। सङ्कथा संस्मृतिश्च कर्त्री सङ्गमोत्सवम् - सम्भोगदशां फलति। वियोगभुवि सङ्गमोत्सवम् - इत्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति॥१२॥


Tvajjuṣāṁ tvayi kayāpi līlayā rāga eṣa paripoṣamāgataḥ|
Yadviyogabhuvi saṅkathā tathā saṁsmṛtiḥ phalati saṅgamotsavam||4.12||


Kayāpīti - Anuttarasamāveśaśālinyā līlayā tvajjuṣām - Tvāṁ prītyā sevamānānām| Eṣa iti - Asāmānyo rāgaḥ paripoṣaṁ prāptaḥ| Yadviyogabhuvi - Vyutthāne| Saṅkathā saṁsmṛtiśca kartrī saṅgamotsavam - Sambhogadaśāṁ phalati| Viyogabhuvi saṅgamotsavam - Ityuktyā alaukikatvamanurāgasya dhvanati||12||

Untranslated

top


 Chapter 4 - Stanzas 13-14


यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः।
शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः॥४.१३॥

ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः।
यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम्॥४.१४॥


यो विचित्रेति ते जयन्तीति युगलकम्। ते जयन्ति येषु मुखमण्डले नियतम् - निश्चितं कृत्वा भ्रमञ्छिवध्वनिरस्ति। यः स्वादु परं चामृतं सम्यक् स्रवति - आनन्दरसं समुच्छलयति। कीदृगमृताशयात्साक्षात्कृतचिद्घनपरमेश्वरस्वरूपात्प्रसृतः - स्वरसेनोच्चारितो यथामृताशयात् शशी - चन्द्रमाः प्रसृतो मण्डले स्फुरन्परं स्वाद्वमृतं स्रवति। यश्चैव विचित्रेण समावेशरससेकेन वर्धितोऽत एव शतशोऽप्युदीरितः शङ्करेत्ययं शब्दस्तिर्यगाशयेषु - पशुहृदयेष्वपि नवनवप्रयोजनः - प्रतिक्षणं तत्तदपूर्वचमत्कारकार्याविशति - परिस्फुरति॥१३।१४॥


Yo vicitrarasasekavardhitaḥ śaṅkareti śataśo'pyudīritaḥ|
Śabda āviśati tiryagāśayeṣvapyayaṁ navanavaprayojanaḥ||4.13||

Te jayanti mukhamaṇḍale bhramanasti yeṣu niyataṁ śivadhvaniḥ|
Yaḥ śāśīva prasṛto'mṛtāśayātsvādu saṁsravati cāmṛtaṁ param||4.14||


Yo vicitreti te jayantīti yugalakam| Te jayanti yeṣu mukhamaṇḍale niyatam - Niścitaṁ kṛtvā bhramañchivadhvanirasti| Yaḥ svādu paraṁ cāmṛtaṁ samyak sravati - Ānandarasaṁ samucchalayati| Kīdṛgamṛtāśayātsākṣātkṛtacidghanaparameśvarasvarūpātprasṛtaḥ - Svarasenoccārito yathāmṛtāśayāt śaśī - Candramāḥ prasṛto maṇḍale sphuranparaṁ svādvamṛtaṁ sravati| Yaścaiva vicitreṇa samāveśarasasekena vardhito'ta eva śataśo'pyudīritaḥ śaṅkaretyayaṁ śabdastiryagāśayeṣu - Paśuhṛdayeṣvapi navanavaprayojanaḥ - Pratikṣaṇaṁ tattadapūrvacamatkārakāryāviśati - Parisphurati||13|14||

Untranslated

top


 Chapter 4 - Stanza 15


परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः।
तदपि नास्ति भवत्पुरगोपुरार्गलकवाटविघट्टनमण्वपि॥४.१५॥


प्रस्फुरत्प्रत्यग्रसमावेशसंस्कारस्य व्युत्थानभूमिमवतितीर्षोरियमुक्तिः। उग्रम् - भेदमयत्वाद्भीषणम्। जगत् - विश्वं परिसमाप्तमिव। समाविष्टस्य हि न बाह्यं विश्वं विभात्यथ च संस्कारशेषतया आस्त इतीव शब्दः। मनसश्चाविरलः - घनो मलः - अविद्याकलात्मा विगलितः। तथापि निःशेषशान्ताशेषविश्वमयप्रफुल्लमहाविद्योद्यज्जगदानन्दमयस्य पूरकत्वात्पुररूपस्य यद्गोपुरं - पुरद्वारं परमशक्तिरूपं तत्रार्गलयुक्तकवाटविघट्टनम् - अतिदृढाख्यातिपुटविपाटनं मम मनागपि नास्ति। अनेन प्रविगलितनिःशेषदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति। यदुक्तम्

सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः।
शिवश्चिदानन्दघनः परमाक्षरविग्रहः॥

इत्यादि श्रीप्रत्यभिज्ञायाम्।

सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते।

इति श्रीपूर्वशास्त्रे॥१५॥


Parisamāptamivogramidaṁ jagadvigalito'viralo manaso malaḥ|
Tadapi nāsti bhavatpuragopurārgalakavāṭavighaṭṭanamaṇvapi||4.15||


Prasphuratpratyagrasamāveśasaṁskārasya vyutthānabhūmimavatitīrṣoriyamuktiḥ| Ugram - Bhedamayatvādbhīṣaṇam| Jagat - Viśvaṁ parisamāptamiva| Samāviṣṭasya hi na bāhyaṁ viśvaṁ vibhātyatha ca saṁskāraśeṣatayā āsta itīva śabdaḥ| Manasaścāviralaḥ - Ghano malaḥ - Avidyākalātmā vigalitaḥ| Tathāpi niḥśeṣaśāntāśeṣaviśvamayapraphullamahāvidyodyajjagadānandamayasya pūrakatvātpurarūpasya yadgopuraṁ - Puradvāraṁ paramaśaktirūpaṁ tatrārgalayuktakavāṭavighaṭṭanam - Atidṛḍhākhyātipuṭavipāṭanaṁ mama manāgapi nāsti| Anena pravigalitaniḥśeṣadehādisaṁskārāṁ parāṁ bhūmimevopādeyatvena dhvanati| Yaduktam

Sarvathā tvantarālīnānantatattvaughanirbharaḥ|
Śivaścidānandaghanaḥ paramākṣaravigrahaḥ||

ityādi śrīpratyabhijñāyām|

Sarvātītaḥ śivo jñeyo yaṁ viditvā vimucyate|

iti śrīpūrvaśāstre||15||

Untranslated

top


 Chapter 4 - Stanza 16


सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः।
किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः॥४.१६॥


सततं फुल्लम् - नित्यं विकसितं त्वन्मुखकमलम्

शक्त्यवस्था प्रविष्ट्स्य निर्विभागेन भावना।
तदासौ शिवरूपी स्याच्छैवीमुखमिहोच्यते॥

इति स्थित्या त्वत्पराशक्तिरूपं यत्पद्मं तस्य यदुदरम् - मध्यं परं तावकं परशक्तिसामरस्यमयं शाम्भवं रूपं तस्य विलोकनम् - समावेशस्तन्त्र लालसम् - सातिशयाभिलाषं चेतो यस्य तस्य मे किमपि तत् - असम्भाव्यमुपायप्रदर्शनं मनागिव - हेलामात्रेण कुरु येन ममाभिमुखस्थितिः सन् स्फुरसि॥१६॥


Satataphullabhavanmukhapaṅkajodaravilokanalālasacetasaḥ|
Kimapi tatkuru nātha manāgiva sphurasi yena mamābhimukhasthitiḥ||4.16||


Satataṁ phullam - Nityaṁ vikasitaṁ tvanmukhakamalam

Śaktyavasthā praviṣṭsya nirvibhāgena bhāvanā|
Tadāsau śivarūpī syācchaivīmukhamihocyate||

iti sthityā tvatparāśaktirūpaṁ yatpadmaṁ tasya yadudaram - Madhyaṁ paraṁ tāvakaṁ paraśaktisāmarasyamayaṁ śāmbhavaṁ rūpaṁ tasya vilokanam - Samāveśastantra lālasam - Sātiśayābhilāṣaṁ ceto yasya tasya me kimapi tat - Asambhāvyamupāyapradarśanaṁ manāgiva - Helāmātreṇa kuru yena mamābhimukhasthitiḥ san sphurasi ||16||

Untranslated

top


 Chapter 4 - Stanza 17


त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा।
तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम्॥४.१७॥


समावेशस्फुरितायास्त्वदद्वयसंविदोऽपरं सुखम् - विभूत्यादि च न किञ्चिदस्ति - तस्या एव सर्वातिशायित्वात्। ततः किमिति तावकदासजनस्य ताम् - त्वदविभेदसंविदं परिहृत्य मनः कुपथमेति - व्युत्थानभूमिमेवाधावति॥१७॥


Tvadavibhedamateraparaṁ nu kiṁ sukhamihāsti vibhūtirathāparā|
Tadiha tāvakadāsajanasya kiṁ kupathameti manaḥ parihṛtya tām||4.17||


Samāveśasphuritāyāstvadadvayasaṁvido'paraṁ sukham - Vibhūtyādi ca na kiñcidasti - Tasyā eva sarvātiśāyitvāt| Tataḥ kimiti tāvakadāsajanasya tām - Tvadavibhedasaṁvidaṁ parihṛtya manaḥ kupathameti - Vyutthānabhūmimevādhāvati||17||

Untranslated

top


 Chapter 4 - Stanza 18


क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम्।
भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत्॥४.१८॥


यदि भवदद्वयानन्दरसासवमहमविरतं नास्वादयेयं तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् - आनन्दघनत्वत्स्वरूपापरिचितत्वात्॥१८॥


Kṣaṇamapīha na tāvakadāsatāṁ prati bhaveyamahaṁ kila bhājanam|
Bhavadabhedarasāsavamādarādavirataṁ rasayeyamahaṁ na cet||4.18||


Yadi bhavadadvayānandarasāsavamahamavirataṁ nāsvādayeyaṁ tattava dāsatāṁ prati kṣaṇamapi bhājanaṁ na bhaveyam - Ānandaghanatvatsvarūpāparicitatvāt||18||

Untranslated

top


 Chapter 4 - Stanza 19


न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः।
तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे॥४.१९॥


अयं तावज्जनो भेददृष्टिमलीमसत्वात्तव सत्यं चिद्घनं वपुर्न पश्यति। तथापि त्वं सर्ववित् - सर्वज्ञः। आश्रितवत्सलः - भक्तानुकूलः। अत एव स्वयमेवोचितस्वात्मदर्शनदानेऽपि मे किमित्यारटितम् - आक्रन्दितं न शृणोषि। दर्शनं तावज्झगिति ममारटितम् - भक्तिविवशचित्तस्याक्रन्दितमात्रं तु शृणु - इति प्रार्थयते॥१९॥


Na kila paśyati satyamayaṁ janastava vapurdvayadṛṣṭimalīmasaḥ|
Tadapi sarvavidāśritavatsalaḥ kimidamāraṭitaṁ na śṛṇoṣi me||4.19||


Ayaṁ tāvajjano bhedadṛṣṭimalīmasatvāttava satyaṁ cidghanaṁ vapurna paśyati| Tathāpi tvaṁ sarvavit - Sarvajñaḥ| Āśritavatsalaḥ - Bhaktānukūlaḥ| Ata eva svayamevocitasvātmadarśanadāne'pi me kimityāraṭitam - Ākranditaṁ na śṛṇoṣi| Darśanaṁ tāvajjhagiti mamāraṭitam - Bhaktivivaśacittasyākranditamātraṁ tu śṛṇu - Iti prārthayate||19||

Untranslated

top


 Chapter 4 - Stanza 20


स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम्।
सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत्॥४.२०॥


ईहितं - चेष्टितं प्रयत्नेनार्जितमथाप्यर्थितम् - काङ्क्षितं कदाचिदपि मया विषयसौख्यमिति नाथ स्मरसीति निर्यन्त्रणोक्त्या गाढप्रभुपरिचयं ध्वनति। केवलं मम सदैव भवद्वपुरीक्षणामृतम् - त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टम्। तदेव च देहि - प्रयच्छ॥२०॥


Smarasi nātha kadācidapīhitaṁ viṣayasaukhyamathāpi mayārthitam|
Satatameva bhavadvapurīkṣaṇāmṛtamabhīṣṭamalaṁ mama dehi tat||4.20||


Īhitaṁ - Ceṣṭitaṁ prayatnenārjitamathāpyarthitam - Kāṅkṣitaṁ kadācidapi mayā viṣayasaukhyamiti nātha smarasīti niryantraṇoktyā gāḍhaprabhuparicayaṁ dhvanati| Kevalaṁ mama sadaiva bhavadvapurīkṣaṇāmṛtam - Tvatsvarūpaprakāśanarasāyanamalamabhīṣṭam| Tadeva ca dehi - Prayaccha||20||

Untranslated

top


 Chapter 4 - Stanza 21


किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया।
शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो॥४.२१॥


शिवाध्वनि - श्रेयःशतशालिनि परे शाक्ते मार्गे कृतपदः - प्राप्तविश्रान्तिः॥२१॥


Kila yadaiva śivādhvani tāvake kṛtapado'smi maheśa tavecchayā|
Śubhaśatānyuditāni tadaiva me kimaparaṁ mṛgaye bhavataḥ prabho||4.21||


Śivādhvani - Śreyaḥśataśālini pare śākte mārge kṛtapadaḥ - Prāptaviśrāntiḥ||21||

Untranslated

top


 Chapter 4 - Stanza 22


यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः-प्रभृतिभिः सह सर्वैः।
कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा॥४.२२॥


सा कापि - लोकोत्तरा शिवरात्रिः - शिवसमावेशभूमिः समस्तमायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः। कीदृशी स्वप्रभाप्रसरेण - चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्यास्तादृशी। स इति - अशेषप्रपञ्चप्रथमाङ्कुरो विवस्वान् - प्राणः। चन्द्रमः-प्रभृतिभिः - अपानादिभिः सहास्तमयमेति - प्रशाम्यति। यदि वा विवस्वान् - प्रमाण-प्रकाशः। चन्द्रमः-प्रभृतयः - प्रमेयादयः॥२२॥


Yatra so'stamayameti vivasvāṁścandramaḥ-prabhṛtibhiḥ saha sarvaiḥ|
Kāpi sā vijayate śivarātriḥ svaprabhāprasarabhāsvararūpā||4.22||


Sā kāpi - Lokottarā śivarātriḥ - Śivasamāveśabhūmiḥ samastamāyīyaprathāyāḥ saṁharaṇādrātririva rātriḥ| Kīdṛśī svaprabhāprasareṇa - Citprakāśajṛmbhaṇena bhāsanaśīlaṁ rūpaṁ yasyāstādṛśī| Sa iti - Aśeṣaprapañcaprathamāṅkuro vivasvān - Prāṇaḥ| Candramaḥ-prabhṛtibhiḥ - Apānādibhiḥ sahāstamayameti - Praśāmyati| Yadi vā vivasvān - Pramāṇa-prakāśaḥ| Candramaḥ-prabhṛtayaḥ - Prameyādayaḥ||22||

Untranslated

top


 Chapter 4 - Stanza 23


अप्युपार्जितमहं त्रिषु लोकेष्वाधिपत्यममरेश्वर मन्ये।
नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम्॥४.२३॥


त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्शरसं विना विरसं मन्ये॥२३॥


Apyupārjitamahaṁ triṣu lokeṣvādhipatyamamareśvara manye|
Nīrasaṁ tadakhilaṁ bhavadaṅghrisparśanāmṛtarasena vihīnam||4.23||


Trailokyarājyamapi tvanmarīcisaṁsparśarasaṁ vinā virasaṁ manye||23||

Untranslated

top


 Chapter 4 - Stanza 24


बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः।
यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि॥४.२४॥


आश्चर्यमयमात्मबन्धः - देहादिषु प्रमातृताभिमानस्त्वदप्रथारूपः। त्वयैव - अतिदुर्घटकारिणा दृढः कॢप्तः। न त्वत्रान्यस्य शक्तिः। यस्मान्मम त्वां प्रथमानमेव - समावेशे भान्तमेवावधीर्य - न्यग्भाव्य लेशतोऽपि न श्लथते - व्युत्थाने प्राधान्यमेवावलम्बत इत्यर्थः॥२४॥


Bata nātha dṛḍho'yamātmabandho bhavadakhyātimayastvayaiva kḷptaḥ|
Yadayaṁ prathamānameva me tvāmavadhīrya ślathate na leśato'pi||4.24||


Āścaryamayamātmabandhaḥ - Dehādiṣu pramātṛtābhimānastvadaprathārūpaḥ| Tvayaiva - Atidurghaṭakāriṇā dṛḍhaḥ kḷptaḥ| Na tvatrānyasya śaktiḥ| Yasmānmama tvāṁ prathamānameva - Samāveśe bhāntamevāvadhīrya - Nyagbhāvya leśato'pi na ślathate - Vyutthāne prādhānyamevāvalambata ityarthaḥ||24||

Untranslated

top


 Chapter 4 - Stanza 25


महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः।
बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत्॥४.२५॥


बहिरन्तः - पूजाद्यवसरे। आपाते भेदेनैव प्रकाशमानत्वात् पूज्यमानो दृश्यमानश्च त्वममरेश - देवेश महताम् - भक्तिमतां पूजकैकरूपो द्रष्टृशरीरश्च समावेशसामरस्याद्बोधमयप्रमात्रेकरूपस्तिष्ठसि - स्फुरसि चेति शिवम्॥२५॥

इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ सुरसोद्बलनामके चतुर्थे स्तोत्रे श्रीक्षेमराजाचार्यकृता विवृतिः॥४॥


Mahatāmamareśa pūjyamāno'pyaniśaṁ tiṣṭhasi pūjakaikarūpaḥ|
Bahirantarapīha dṛśyamānaḥ sphurasi draṣṭṛśarīra eva śaśvat||4.25||


Bahirantaḥ - Pūjādyavasare| Āpāte bhedenaiva prakāśamānatvāt pūjyamāno dṛśyamānaśca tvamamareśa - Deveśa mahatām - Bhaktimatāṁ pūjakaikarūpo draṣṭṛśarīraśca samāveśasāmarasyādbodhamayapramātrekarūpastiṣṭhasi - Sphurasi ceti śivam||25||

Iti śrīmadutpaladevācāryaviracitastotrāvalau surasodbalanāmake caturthe stotre śrīkṣemarājācāryakṛtā vivṛtiḥ||4||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Śivastotrāvalīvivṛti - 3 Top   

Post your comment

To post a comment please register, or log in.