Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śivastotrāvalīvivṛti - 3

Commentary on a series of hymns to Śiva - Chapter 3 - Praṇayaprasādākhyaṁ tṛtīyaṁ stotram - Third hymn called "Favor by means of obeisance"


 Introduction

Kṣemarāja's commentary called Vivṛti about the third hymn in Utpaladeva's Śivastotrāvalī. May there be welfare for all!

Important: Everything that is in parentheses and in italics within the translation has been added by me in order to complete the meaning of a particular sentence or phrase. In turn, everything that is between double hyphens (--...--) constitutes clarifying additional information also added by me.

top


 Chapter 3 - Stanza 1

ॐ तत्सत्

अथ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम्


सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे॥३.१॥


भावानां - प्रमेयादीनां जन्मसत्तादिरूपतया प्राक्प्रध्वंसाभावादिरूपतया च द्वितयीरूपा गतिर्युक्ता। यतस्ते भावा - भावनीयाः - सम्पादनीयाः। तामुल्लङ्घ्य - उज्झित्वा यस्तृतीयः - सदसत्ताभ्यामव्यपदेश्यत्वात्तुर्यादिवत्सङ्ख्ययैव व्यपदेश्यः स्थितस्तस्मै चित्राय - आश्चर्याय विश्वचित्राय शम्भवे नमः - इति प्राग्वत्॥१॥

Om̐ tatsat

Atha praṇayaprasādākhyaṁ tṛtīyaṁ stotram


Sadasattvena bhāvānāṁ yuktā yā dvitayī gatiḥ|
Tāmullaṅghya tṛtīyasmai namaścitrāya śambhave||3.1||


Bhāvānāṁ - Prameyādīnāṁ janmasattādirūpatayā prākpradhvaṁsābhāvādirūpatayā ca dvitayīrūpā gatiryuktā| Yataste bhāvā - Bhāvanīyāḥ - Sampādanīyāḥ| Tāmullaṅghya - Ujjhitvā yastṛtīyaḥ - Sadasattābhyāmavyapadeśyatvātturyādivatsaṅkhyayaiva vyapadeśyaḥ sthitastasmai citrāya - Āścaryāya viśvacitrāya śambhave namaḥ - Iti prāgvat||1||

Untranslated

top


 Chapter 3 - Stanza 2


आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः॥३.२॥


जगत्त्रयम् - प्राग्वत्। सुरर्षिजनात् - मरीच्यादिदेवर्षिजनात्। आ आङ् अभिविधौ। अस्वतन्त्रत्वम् - सृष्टिसंहारगोचरत्वं। स्रष्टादिरूपस्तु शम्भुरेव स्वतन्त्रः। तस्य च येऽनुजीविनः - तदात्मकस्वात्मसाक्षात्कारिनस्तेऽपि तदावेशात्स्वतन्त्रा एव॥२॥


Āsurarṣijanādasminnasvatantre jagattraye|
Svatantrāste svatantrasya ye tavaivānujīvinaḥ||3.2||


Jagattrayam - Prāgvat| Surarṣijanāt - Marīcyādidevarṣijanāt| Ā āṅ abhividhau| Asvatantratvam - Sṛṣṭisaṁhāragocaratvaṁ| Sraṣṭādirūpastu śambhureva svatantraḥ| Tasya ca ye'nujīvinaḥ - Tadātmakasvātmasākṣātkārinaste'pi tadāveśātsvatantrā eva||2||

Untranslated

top


 Chapter 3 - Stanza 3


अशेषविश्वखचितभवद्वपुरनुस्मृतिः।
येषां भवरुजामेकं भेषजं ते सुखासिनः॥३.३॥


भवरुजाम् - सांसारिकोपतापानां भेषजम् - औषधम्। विश्वखचितत्वात्सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः - चिदात्मनस्त्वत्स्वरूपस्यानुगततया स्मरणम् - समावेशमयं येषामस्ति ते सुखासिनः - सत्स्वपि देहादिनान्तरीयकेषु दुःखस्पर्शेषु परमानन्दघने सुख एव तिष्ठन्ति॥३॥


Aśeṣaviśvakhacitabhavadvapuranusmṛtiḥ|
Yeṣāṁ bhavarujāmekaṁ bheṣajaṁ te sukhāsinaḥ||3.3||


Bhavarujām - Sāṁsārikopatāpānāṁ bheṣajam - Auṣadham| Viśvakhacitatvātsarvopakṛtikaraṇakṣamā bhavadvapuranusmṛtiḥ - Cidātmanastvatsvarūpasyānugatatayā smaraṇam - Samāveśamayaṁ yeṣāmasti te sukhāsinaḥ - Satsvapi dehādināntarīyakeṣu duḥkhasparśeṣu paramānandaghane sukha eva tiṣṭhanti||3||

Untranslated

top


 Chapter 3 - Stanza 4


सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः।
चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः॥३.४॥


इन्दुः - सर्वमेयरूपः प्रकाशदशायां स्वप्रभाभिः - चैतन्यमरीचिभिः परिपूर्णतां प्रापितो यस्य सितम् - शुद्धं स्वात्मलग्नत्वाच्च बद्धं पाशवहेयोपादेयतादिकल्पनोत्थादातपात्त्रायते - इत्यातपत्रम्। तथा स्वः - स्वर्गं तदुपलक्षितं च निरयम् - धर्माधर्मफलं धुनोति - स्वर्धुनी मध्यवाहिनी चिच्छक्तिः सैव प्रसरद्रूपत्वात्स्रोतस्तद्यस्य चामरम् - माहात्म्यप्रथाहेतुः। स एको न तु अन्यः परम ईश्वरः। स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दुर्गङ्गा च यस्यासाधारणं छत्त्रं चामरं चेति स्पष्टम्॥४॥


Sitātapatraṁ yasyenduḥ svaprabhāparipūritaḥ|
Cāmaraṁ svardhunīsrotaḥ sa ekaḥ parameśvaraḥ||3.4||


Induḥ - Sarvameyarūpaḥ prakāśadaśāyāṁ svaprabhābhiḥ - Caitanyamarīcibhiḥ paripūrṇatāṁ prāpito yasya sitam - Śuddhaṁ svātmalagnatvācca baddhaṁ pāśavaheyopādeyatādikalpanotthādātapāttrāyate - Ityātapatram| Tathā svaḥ - Svargaṁ tadupalakṣitaṁ ca nirayam - Dharmādharmaphalaṁ dhunoti - Svardhunī madhyavāhinī cicchaktiḥ saiva prasaradrūpatvātsrotastadyasya cāmaram - Māhātmyaprathāhetuḥ| Sa eko na tu anyaḥ parama īśvaraḥ| Sthūladṛṣṭyā tu nijaraśmipūrṇaḥ khaṇḍendurgaṅgā ca yasyāsādhāraṇaṁ chattraṁ cāmaraṁ ceti spaṣṭam||4||

Untranslated

top


 Chapter 3 - Stanza 5


प्रकाशां शीतलामेकां शुद्धां शशिकलामिव।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम्॥३.५॥


प्रकाशां - सुप्रकटां शीतलाम् - सन्तापहरां शुद्धाम् - भेदकलङ्कशातिनीं चैकाम् - अद्वितीयां कामपि - अपूर्वाममृतवाहिनीम् - आनन्दस्यन्दिनीं दृशम् - संविदं मे - मह्यं नाथ वितर - प्रयच्छ। शशिकलापक्षे श्लिष्टोक्तेः स्पष्टोऽर्थः॥५॥


Prakāśāṁ śītalāmekāṁ śuddhāṁ śaśikalāmiva|
Dṛśaṁ vitara me nātha kāmapyamṛtavāhinīm||3.5||


Prakāśāṁ - Suprakaṭāṁ śītalām - Santāpaharāṁ śuddhām - Bhedakalaṅkaśātinīṁ caikām - Advitīyāṁ kāmapi - Apūrvāmamṛtavāhinīm - Ānandasyandinīṁ dṛśam - Saṁvidaṁ me - Mahyaṁ nātha vitara - Prayaccha| Śaśikalāpakṣe śliṣṭokteḥ spaṣṭo'rthaḥ||5||

Untranslated

top


 Chapter 3 - Stanza 6


त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥३.६॥


त्वत्तः - चिदानन्दसमुद्राद्याः संवित्तिविप्रुषः - नीलसुखादिज्ञानकणिकाः प्रकाशमानत्वाच्चिदानन्दसारा एव च्युताः - निर्याताः समकालममृतास्वादसुन्दरा इमा विस्फुरन्त्यो नो कथं भवन्ति - भवन्त्येवेत्यर्थः॥६॥


Tvaccidānandajaladheścyutāḥ saṁvittivipruṣaḥ|
Imāḥ kathaṁ me bhagavannāmṛtāsvādasundarāḥ||3.6||


Tvattaḥ - Cidānandasamudrādyāḥ saṁvittivipruṣaḥ - Nīlasukhādijñānakaṇikāḥ prakāśamānatvāccidānandasārā eva cyutāḥ - Niryātāḥ samakālamamṛtāsvādasundarā imā visphurantyo no kathaṁ bhavanti - Bhavantyevetyarthaḥ||6||

Untranslated

top


 Chapter 3 - Stanza 7


त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो।
येषामहृदया एव तेऽवज्ञस्पदमीदृशाः॥३.७॥


त्वद्विषये यो रागरसः - भक्तिप्रसरः। तत्र येषां हृदयं न मग्नम् - न समाविष्टं तेऽविद्यमानतात्त्विकहृदयाः। ईदृशा इति - संसारक्लेशभाजनभूताः। अवज्ञास्पदम् - भक्तिमतामगणनीया एव॥७॥


Tvayi rāgarase nātha na magnaṁ hṛdayaṁ prabho|
Yeṣāmahṛdayā eva te'vajñaspadamīdṛśāḥ||3.7||


Tvadviṣaye yo rāgarasaḥ - Bhaktiprasaraḥ| Tatra yeṣāṁ hṛdayaṁ na magnam - Na samāviṣṭaṁ te'vidyamānatāttvikahṛdayāḥ| Īdṛśā iti - Saṁsārakleśabhājanabhūtāḥ| Avajñāspadam - Bhaktimatāmagaṇanīyā eva||7||

Untranslated

top


 Chapter 3 - Stanza 8


प्रभुणा भवता यस्य जातं हृदयमेलनम्।
प्राभवीणां विभूतीनां परमेकः स भाजनम्॥३.८॥


उक्तार्थप्रातिपक्ष्येणोक्तिः। यस्येति - कस्यचिदेव। अहृदयास्तु प्रायशो बहव इति बहुवचनमत्र नोक्तं। हृदयमेलनम् - समावेशेनैकत्वम्। विभूतयः - अद्वयानन्दसम्पदः। यस्य च लौकिकेश्वरेण हृदयमेलनं भवति स एवैकस्तद्विभूतीनां पात्रं नान्य इति श्लेषेण ध्वनति॥८॥


Prabhuṇā bhavatā yasya jātaṁ hṛdayamelanam|
Prābhavīṇāṁ vibhūtīnāṁ paramekaḥ sa bhājanam||3.8||


Uktārthaprātipakṣyeṇoktiḥ| Yasyeti - Kasyacideva| Ahṛdayāstu prāyaśo bahava iti bahuvacanamatra noktaṁ| Hṛdayamelanam - Samāveśenaikatvam| Vibhūtayaḥ - Advayānandasampadaḥ| Yasya ca laukikeśvareṇa hṛdayamelanaṁ bhavati sa evaikastadvibhūtīnāṁ pātraṁ nānya iti śleṣeṇa dhvanati||8||

Untranslated

top


 Chapter 3 - Stanza 9


हर्षाणामथ शोकानां सर्वेषां प्लावकः समम्।
भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव॥३.९॥


भवद्ध्यानम् - समावेशरूपं त्वच्चिन्तनमेवामृतापुरः। स यथा निम्नानिम्नभुवाम् - अशुद्धेतररूपमायाविद्याभूमीनां समम् - युगपत्प्लावकः - सामरस्यापादकः। तथा लौकिकशोकहर्षादीनामपि। समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं जायते। जलापूरश्च निम्नोन्नता भूमीः प्लावयति॥९॥


Harṣāṇāmatha śokānāṁ sarveṣāṁ plāvakaḥ samam|
Bhavaddhyānāmṛtāpūro nimnāṇimnabhuvāmiva||3.9||


Bhavaddhyānam - Samāveśarūpaṁ tvaccintanamevāmṛtāpuraḥ| Sa yathā nimnānimnabhuvām - Aśuddhetararūpamāyāvidyābhūmīnāṁ samam - Yugapatplāvakaḥ - Sāmarasyāpādakaḥ| Tathā laukikaśokaharṣādīnāmapi| Samāviṣṭasya hi yugapadeva nikhilaṁ paramānandavyāptimayaṁ jāyate| Jalāpūraśca nimnonnatā bhūmīḥ plāvayati||9||

Untranslated

top


 Chapter 3 - Stanza 10


केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया॥३.१०॥


येषामात्माधिकेनेश देहादि निमज्ज्य चिद्घनत्वेन स्फुरता त्वया क्वापि - कदाचिदपि न वियोगस्तेषां सुखसम्भारनिर्भरा - परमानन्दपूर्णा का इव दशा न स्यात् - सर्वैव भवतीत्यर्थः। जीवन्त ईश्वरावियुक्ताश्च सदा सुखिनो भवन्ति॥१०॥


Keva na syāddṛśā teṣāṁ sukhasambhāranirbharā|
Yeṣāmātmādhikeneśa na kvāpi virahastvayā||3.10||


Yeṣāmātmādhikeneśa dehādi nimajjya cidghanatvena sphuratā tvayā kvāpi - Kadācidapi na viyogasteṣāṁ sukhasambhāranirbharā - Paramānandapūrṇā kā iva daśā na syāt - Sarvaiva bhavatītyarthaḥ| Jīvanta īśvarāviyuktāśca sadā sukhino bhavanti||10||

Untranslated

top


 Chapter 3 - Stanza 11


गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः॥३.११॥


अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः। अत्यन्तं रोचनः - अतिशयेन प्रियः। एष इति - वक्तुमशक्यः स्वानुभवसंसिद्धः। तथा चात्यन्तरोचनः - विश्वग्रासकत्वेनातिदीप्तप्रकाशवपुर्यतस्त्वं स्वामी मम घटितः - समावेशेन मयासादितस्ततो गर्जामि - महारवमुच्चारयामि। नृत्यामि - हर्षप्रसरभरेण सर्वतो मायाप्रमातृभावधूननसारं गात्रविक्षेपं करोमि। मम च मनोरथाः पूर्णाः - निराकाङ्क्षोऽस्मि जात इत्यर्थः। बत इति - अनुत्तरचित्स्वरूपप्रत्यभिज्ञानाद्विस्मयमुद्रानुप्रवेशं ध्वनति॥११॥


Garjāmi bata nṛtyāmi pūrṇā mama manorathāḥ|
Svāmī mamaiṣa ghaṭito yattvamatyantarocanaḥ||3.11||


Atibhaktirasānandaghūrṇitasyeyamuktiḥ| Atyantaṁ rocanaḥ - Atiśayena priyaḥ| Eṣa iti - Vaktumaśakyaḥ svānubhavasaṁsiddhaḥ| Tathā cātyantarocanaḥ - Viśvagrāsakatvenātidīptaprakāśavapuryatastvaṁ svāmī mama ghaṭitaḥ - Samāveśena mayāsāditastato garjāmi - Mahāravamuccārayāmi| Nṛtyāmi - Harṣaprasarabhareṇa sarvato māyāpramātṛbhāvadhūnanasāraṁ gātravikṣepaṁ karomi| Mama ca manorathāḥ pūrṇāḥ - Nirākāṅkṣo'smi jāta ityarthaḥ| Bata iti - Anuttaracitsvarūpapratyabhijñānādvismayamudrānupraveśaṁ dhvanati||11||

Untranslated

top


 Chapter 3 - Stanza 12


नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत्।
ज्ञानं स्यात्किन्तु विश्वैकपूर्णा चित्त्वं विजृम्भते॥३.१२॥


तथाविधो मम स्वामी घटितो यत्र स्वामिनि सत्यन्यत् - भिन्नं वेद्यमन्या क्रियान्यो योगोऽन्या च विदा - संविन्नास्ति। घटितस्वामिव्यतिरिक्तं मम न किञ्चिदपि भातीत्यर्थः। क्रिया विदेत्यत्रान्येति योजना। तन्त्र पूर्णत्वमस्त्येव - इत्याह किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः - बोधाग्निप्रज्वालिनी। पूर्णाहं परामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञानमिति यावत्। यच्चेदृग्ज्ञानं तदेव चित्त्वम् - शिवप्रकाशरूपत्वं विजृम्भते नान्यत्। यदागमः

न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि या मतिः।
स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते॥

इति॥१२॥


Nānyadvedyaṁ kriyā yatra nānyo yogo vidā ca yat|
Jñānaṁ syātkintu viśvaikapūrṇā cittvaṁ vijṛmbhate||3.12||


Tathāvidho mama svāmī ghaṭito yatra svāmini satyanyat - Bhinnaṁ vedyamanyā kriyānyo yogo'nyā ca vidā - Saṁvinnāsti| Ghaṭitasvāmivyatiriktaṁ mama na kiñcidapi bhātītyarthaḥ| Kriyā videtyatrānyeti yojanā| Tantra pūrṇatvamastyeva - Ityāha kintu yajjñānaṁ syāttadviśvasyaikā pūrṇāhutiḥ - Bodhāgniprajvālinī| Pūrṇāhaṁ parāmarśakriyāśaktisvarūpametajjñānamiti yāvat| Yaccedṛgjñānaṁ tadeva cittvam - Śivaprakāśarūpatvaṁ vijṛmbhate nānyat| Yadāgamaḥ

Na yogo'nyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ|
Svacittavāsanāśāntau sā kriyetyabhidhīyate||

iti||12||

Untranslated

top


 Chapter 3 - Stanza 13


दुर्जयानामनन्तानां दुःखानां सहसैव ते।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥३.१३॥


हस्तात्पलायिता इत्यनेन शिवध्वनिशून्यवाचः सर्वदुःखाक्रान्ता इति ध्वनति। तथा चोच्यते

आब्रह्मणश्च कीटान्तं न कश्चित्तत्त्वतः सुखी।
करोति तास्ता विकृतीः सर्व एव जिजीविषुः॥

इति॥१३॥


Durjayānāmanantānāṁ duḥkhānāṁ sahasaiva te|
Hastātpalāyitā yeṣāṁ vāci śaśvacchivadhvaniḥ||3.13||


Hastātpalāyitā ityanena śivadhvaniśūnyavācaḥ sarvaduḥkhākrāntā iti dhvanati| Tathā cocyate

Ābrahmaṇaśca kīṭāntaṁ na kaścittattvataḥ sukhī|
Karoti tāstā vikṛtīḥ sarva eva jijīviṣuḥ||

iti||13||

Untranslated

top


 Chapter 3 - Stanza 14


उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः॥३.१४॥


हरिः पुरुषोत्तमः - इति प्रसिद्धः। स युष्मच्छेषेण - तावकेनाभेदसारविद्याऽधिष्ठातृप्रमातृषु च विलब्धादन्येनाधिष्ठानात्मना स्वरूपेण विशेषितः - सम्पादितविशेषः। तथा चागमः

वैष्णव्यास्तु स्मृतो विष्णुः।

इति। त्वं सकलादिसदाशिवान्तनिःशेषपुरुषाश्रयत्वान्महापुरुषः। अन्यशब्दः कश्चिदर्थः। एकः - अद्वितीयः। इत्येकः श्लोकार्थः। अपरस्तु व्याकरणप्रक्रिययोत्तमपुरुषोऽस्मदर्थे यः स युष्मच्छेषाभ्याम् - मध्यमप्रथमपुरुषाभ्यां विशेषितः - सञ्जातविशेषोऽस्ति तस्य च तटस्थपरामृश्यात्प्रथमपुरुषाद्युष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषो यदशेषपुरुषाश्रयत्वं तद्विश्रान्तिधामत्वम्। सर्वस्येदन्ताविमृश्यस्याहन्तायामेव विश्रान्तेः - स पचति त्वं पचस्यहं पचामि - इति विवक्षायां वयं पचामः - इत्यादौ प्रयोगेऽयमेवाशय इत्यास्ताम्। त्वं तु निःशेषाणाम् - प्रथममध्यमोत्तमपुरुषाणां कल्पितानामकल्पितचिद्रूप आश्रयः। यथोक्तं प्रत्यभिज्ञायाम्

ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि॥

इति। अत एव महापुरुषः - महेश्वरो महादेववन्महच्छब्दस्य त्वय्येव प्रवृत्तत्वात्॥१४॥


Uttamaḥ puruṣo'nyo'sti yuṣmaccheṣaviśeṣitaḥ|
Tvaṁ mahāpuruṣastveko niḥśeṣapuruṣāśrayaḥ||3.14||


Hariḥ puruṣottamaḥ - Iti prasiddhaḥ| Sa yuṣmaccheṣeṇa - Tāvakenābhedasāravidyā'dhiṣṭhātṛpramātṛṣu ca vilabdhādanyenādhiṣṭhānātmanā svarūpeṇa viśeṣitaḥ - Sampāditaviśeṣaḥ| Tathā cāgamaḥ

Vaiṣṇavyāstu smṛto viṣṇuḥ|

iti| Tvaṁ sakalādisadāśivāntaniḥśeṣapuruṣāśrayatvānmahāpuruṣaḥ| Anyaśabdaḥ kaścidarthaḥ| Ekaḥ - Advitīyaḥ| Ityekaḥ ślokārthaḥ| Aparastu vyākaraṇaprakriyayottamapuruṣo'smadarthe yaḥ sa yuṣmaccheṣābhyām - Madhyamaprathamapuruṣābhyāṁ viśeṣitaḥ - Sañjātaviśeṣo'sti tasya ca taṭasthaparāmṛśyātprathamapuruṣādyuṣmadarthonmukhācca madhyamapuruṣādayaṁ viśeṣo yadaśeṣapuruṣāśrayatvaṁ tadviśrāntidhāmatvam| Sarvasyedantāvimṛśyasyāhantāyāmeva viśrānteḥ - Sa pacati tvaṁ pacasyahaṁ pacāmi - Iti vivakṣāyāṁ vayaṁ pacāmaḥ - Ityādau prayoge'yamevāśaya ityāstām| Tvaṁ tu niḥśeṣāṇām - Prathamamadhyamottamapuruṣāṇāṁ kalpitānāmakalpitacidrūpa āśrayaḥ| Yathoktaṁ pratyabhijñāyām

Grāhyagrāhakatābhinnāvarthau bhātaḥ pramātari||

iti| Ata eva mahāpuruṣaḥ - Maheśvaro mahādevavanmahacchabdasya tvayyeva pravṛttatvāt||14||

Untranslated

top


 Chapter 3 - Stanza 15


जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो।
संसारार्णव एवैष येषां क्रीडामहासरः॥३.१५॥


जगद्वन्द्यत्वम् - शिवसमावेशमात्रत्वात्। जगतां विभो तव दासास्ते जयन्ति येषां संसारसमुद्र एवैष इति - अतिघोरोऽपि चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासरः कल्पः। यथोक्तं स्पन्दे

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत्।
सम्पश्यन्...॥

इत्यादि॥१५॥


Jayanti te jagadvandyā dāsāste jagatāṁ vibho|
Saṁsārārṇava evaiṣa yeṣāṁ krīḍāmahāsaraḥ||3.15||


Jagadvandyatvam - Śivasamāveśamātratvāt| Jagatāṁ vibho tava dāsāste jayanti yeṣāṁ saṁsārasamudra evaiṣa iti - Atighoro'pi cidrūpatayā jñātaparamārthaḥ san krīḍāmahāsaraḥ kalpaḥ| Yathoktaṁ spande

Iti vā yasya saṁvittiḥ krīḍātvenākhilaṁ jagat|
Sampaśyan...||

ityādi||15||

Untranslated

top


 Chapter 3 - Stanza 16


आसतां तावदन्यानि दैन्यानीह भवज्जुषाम्।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते॥३.१६॥


अन्यानि दैन्यानि - अणिमादिप्रार्थना। भवज्जुषाम् - सततसमावेशप्रथमानत्वत्स्वरूपाणामत एव प्रार्थनीयान्तरविरहात्। त्वमेव प्रकटीभूयाः - इत्यनेनैव कदाचित्समाविष्टैः प्रार्थनीयेन यतो लज्ज्यते ततो दण्डापूपीयन्यायेन दैन्यान्तरसम्भावनैव नास्ति॥१६॥


Āsatāṁ tāvadanyāni dainyānīha bhavajjuṣām|
Tvameva prakaṭībhūyā ityanenaiva lajjyate||3.16||


Anyāni dainyāni - Aṇimādiprārthanā| Bhavajjuṣām - Satatasamāveśaprathamānatvatsvarūpāṇāmata eva prārthanīyāntaravirahāt| Tvameva prakaṭībhūyāḥ - Ityanenaiva kadācitsamāviṣṭaiḥ prārthanīyena yato lajjyate tato daṇḍāpūpīyanyāyena dainyāntarasambhāvanaiva nāsti||16||

Untranslated

top


 Chapter 3 - Stanza 17


मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित्॥३.१७॥


महेशितुरपि जप्यं देवतान्तरमस्ति - अक्षमालायोगात् - इति ये मुह्यन्ति तान्बोधयितुमाह - मत्परं तावन्नास्ति तथापि जापकोऽस्मि यत् तत् - तस्मादैक्यतः - ऐक्येन चिदभेदेन परमार्थतो जपः - पूर्णाहन्ताविमर्शात्मा नित्योदितो भवति - इत्यक्षमालया क्वचित् - गौरीश्वराद्याकृतौ दिशसि - कथयसि। तच्छब्दाद्यच्छब्द आक्षेप्यः। अथवाक्षमालया - करणीश्वरीपङ्क्त्या समस्तार्थसार्थसर्गसंहारपरम्परासमापत्तये पुनः पुनरावर्तमानया ऐक्यतः - महार्थनयाभेदसारेणैकत्वेन च जपः - अनुत्तरविमर्शसारो भवतीत्यक्षमालयैव - वर्णलिपिन्यासेन युक्त्या शिक्षयसि॥१७॥


Matparaṁ nāsti tatrāpi jāpako'smi tadaikyataḥ|
Tattvena japa ityakṣamālayā diśasi kvacit||3.17||


Maheśiturapi japyaṁ devatāntaramasti - Akṣamālāyogāt - Iti ye muhyanti tānbodhayitumāha - Matparaṁ tāvannāsti tathāpi jāpako'smi yat tat - Tasmādaikyataḥ - Aikyena cidabhedena paramārthato japaḥ - Pūrṇāhantāvimarśātmā nityodito bhavati - Ityakṣamālayā kvacit - Gaurīśvarādyākṛtau diśasi - Kathayasi| Tacchabdādyacchabda ākṣepyaḥ| Athavākṣamālayā - Karaṇīśvarīpaṅktyā samastārthasārthasargasaṁhāraparamparāsamāpattaye punaḥ punarāvartamānayā aikyataḥ - Mahārthanayābhedasāreṇaikatvena ca japaḥ - Anuttaravimarśasāro bhavatītyakṣamālayaiva - Varṇalipinyāsena yuktyā śikṣayasi||17||

Untranslated

top


 Chapter 3 - Stanza 18


सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो।
त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः॥३.१८॥


भावाभावौ परस्परं भिन्नौ। त्वमसतः - खपुष्पादेः सतश्च - नीलसुखादेरन्यः - विलक्षणश्चिदानन्दघनः। अत एव सदसन्मयः - सद्रूपोऽप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मकस्त्वम्। नतु सद्रूप एव वासद्रूप एव वा सदसद्रूप एव वोभयोज्झित एव वा। तथा च श्रीभर्गशिखायाम्

न सन्न चासत्सदसन्नैव तदुभयोज्झितम्।

इत्युपक्रम्य

दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम्॥

इत्यनिर्वचनीयतयैव विश्वोत्तीर्णविश्वमयचिदानन्दघनमनुत्तरस्वरूपम्-

सदसत्त्वेन...।

इति श्लोकेन भावनीयसदसत्ताकोटिद्वयवैलक्षण्यमुक्तम्। अनेन तु सर्वभावाभावोत्तरत्वम्॥१८॥


Sato'vaśyaṁ paramasatsacca tasmātparaṁ prabho|
Tvaṁ cāsataḥ sataścānyastenāsi sadasanmayaḥ||3.18||


Bhāvābhāvau parasparaṁ bhinnau| Tvamasataḥ - Khapuṣpādeḥ sataśca - Nīlasukhāderanyaḥ - Vilakṣaṇaścidānandaghanaḥ| Ata eva sadasanmayaḥ - Sadrūpo'pyasadrūpo'pi sadasadrūpo'pi viśvātmakastvam| Natu sadrūpa eva vāsadrūpa eva vā sadasadrūpa eva vobhayojjhita eva vā| Tathā ca śrībhargaśikhāyām

Na sanna cāsatsadasannaiva tadubhayojjhitam|

ityupakramya

Durvijñeyā hi sāvasthā kimapyetadanuttaram||

ityanirvacanīyatayaiva viśvottīrṇaviśvamayacidānandaghanamanuttarasvarūpam-

Sadasattvena...|

iti ślokena bhāvanīyasadasattākoṭidvayavailakṣaṇyamuktam| Anena tu sarvabhāvābhāvottaratvam||18||

Untranslated

top


 Chapter 3 - Stanza 19


सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान्।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे॥३.१९॥


सहस्रसूर्यकिरणेभ्योऽप्यधिकः - तेषामपि तत्प्रकाशत्वात्। शुद्धः - चिदेकरूपः प्रकाशो भूम्ना प्राशस्त्येन च यस्य। अत एव सर्वभुवनव्यापकोऽपि त्वं मायाव्यामूढैर्न दृश्यसे - भासमानोऽपि न प्रत्यभिज्ञायस इति यावत्॥१९॥


Sahasrasūryakiraṇādhikaśuddhaprakāśavān|
Api tvaṁ sarvabhuvanavyāpako'pi na dṛśyase||3.19||


Sahasrasūryakiraṇebhyo'pyadhikaḥ - Teṣāmapi tatprakāśatvāt| Śuddhaḥ - Cidekarūpaḥ prakāśo bhūmnā prāśastyena ca yasya| Ata eva sarvabhuvanavyāpako'pi tvaṁ māyāvyāmūḍhairna dṛśyase - Bhāsamāno'pi na pratyabhijñāyasa iti yāvat||19||

Untranslated

top


 Chapter 3 - Stanza 20


जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान्॥३.२०॥


जगति - क्षित्यादिसदाशिवावसाने जडे वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकश्च यतस्ततः सर्वोत्तमोऽसीति सम्बन्धः॥२०॥


Jaḍe jagati cidrūpaḥ kila vedye'pi vedakaḥ|
Vibhurmite ca yenāsi tena sarvottamo bhavān||3.20||


Jagati - Kṣityādisadāśivāvasāne jaḍe vedye mite ca asi tvaṁ cidrūpo vedako vyāpakaśca yatastataḥ sarvottamo'sīti sambandhaḥ||20||

Untranslated

top


 Chapter 3 - Stanza 21


अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः।
तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि॥३.२१॥


व्युत्थानदशापरवशः समावेशस्य तत्त्वं जानन्नपि मुह्यामीति - समावेशविवशो भवामीति शिवम्॥२१॥

इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ प्रणयप्रसादाख्ये तृतीये स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः॥


Alamākranditairanyairiyadeva puraḥ prabhoḥ|
Tīvraṁ viraumi yannātha muhyāmyevaṁ vidannapi||3.21||


Vyutthānadaśāparavaśaḥ samāveśasya tattvaṁ jānannapi muhyāmīti - Samāveśavivaśo bhavāmīti śivam||21||

Iti śrīmadutpaladevācāryaviracitastotrāvalau praṇayaprasādākhye tṛtīye stotre śrīkṣemarājācāryaviracitā vivṛtiḥ||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Śivastotrāvalīvivṛti - 2 Top  Continue to read Śivastotrāvalīvivṛti - 4

Post your comment

To post a comment please register, or log in.