Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śivastotrāvalīvivṛti - 2

Commentary on a series of hymns to Śiva - Chapter 2 - Sarvātmaparibhāvanākhyaṁ dvitīyaṁ stotram - Hymn called "Contemplation on the Self of all"


 Introduction

Kṣemarāja's commentary called Vivṛti about the second hymn in Utpaladeva's Śivastotrāvalī. May there be welfare for all!

Important: Everything that is in parentheses and in italics within the translation has been added by me in order to complete the meaning of a particular sentence or phrase. In turn, everything that is between double hyphens (--...--) constitutes clarifying additional information also added by me.

top


 Chapter 2 - Stanza 1

ॐ तत्सत्

अथ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम्


अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम।
स्वरूप बहुरूपाय नमः संविन्मयाय ते॥२.१॥


अग्नीषोमरविभिर्दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरूपस्य शक्तित्रयस्य ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य स्थावरजङ्गमाभ्यामधिष्ठितस्य प्रमेयप्रमातृराशेश्च स्वीकृतत्वाद्विश्वात्मन आमन्त्रणमिदं स्वरूपेत्यन्तं। तेनाग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गमस्वरूप हे परमेश्वर। पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात्। एवं चाग्निसोमसूर्यस्थावरजङ्गमैरष्टमूर्त्तितया ब्रह्मविष्णूपलक्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम्। अत एव बहुरूपायेत्युक्तम्। एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयाय - इति। एतदेव हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्वनिर्भरत्वम्॥१॥

Om̐ tatsat

Atha sarvātmaparibhāvanākhyaṁ dvitīyaṁ stotram


Agnīṣomaravibrahmaviṣṇusthāvarajaṅgama|
Svarūpa bahurūpāya namaḥ saṁvinmayāya te||2.1||


Agnīṣomaravibhirdāhāpyāyaprakāśakārīcchākriyājñānarūpasya śaktitrayasya brahmaviṣṇubhyāmadhiṣṭhātṛdevatāvargasya sthāvarajaṅgamābhyāmadhiṣṭhitasya prameyapramātṛrāśeśca svīkṛtatvādviśvātmana āmantraṇamidaṁ svarūpetyantaṁ| Tenāgnīṣomaravibrahmaviṣṇusthāvarajaṅgamasvarūpa he parameśvara| Pañcabhūtāni jaṅgamānāmapi bhūtadehatvāt| Evaṁ cāgnisomasūryasthāvarajaṅgamairaṣṭamūrttitayā brahmaviṣṇūpalakṣitā'śeṣādhiṣṭhātṛtayā viśvamayatvam| Ata eva bahurūpāyetyuktam| Evaṁ viśvarūpatve'pi pradhānamasya svarūpamāha saṁvinmayāya - Iti| Etadeva hi saṁvinmayatvaṁ yatsvātantryollāsitāśeṣaviśvanirbharatvam||1||

Untranslated

top


 Chapter 2 - Stanza 2


विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे।
महानलाय भवते विश्वैकहविषे नमः॥२.२॥


भवते महानलाय - परमप्रमातृवह्नये नमः। कीदृशाय विश्वस्य - भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारम् - भस्म तत्संहारशेषः संस्कारस्तेन यदनुलेपनम् - संस्कारसंहारेणापि प्रमात्रुत्तेजनं तेन शुचि - शुद्धमद्वयरूपं वर्चस्तेजो यस्य तस्मै। अथ

सुचिर्नामाग्निरुदितः सङ्घर्षात्सोमसूर्ययोः।

इत्यागमिकभाषया शुचिनाम्ने तेजसे। विश्वमेकं हविर्यस्येत्यनेनात्यन्तदीप्तत्वमुच्यते। श्रीमन्मताद्यागमस्थित्या रहस्यचर्यार्थस्यात्र सूचनाद्विरोधच्छायापि॥२॥


Viśvendhanamahākṣārānulepaśucivarcase|
Mahānalāya bhavate viśvaikahaviṣe namaḥ||2.2||


Bhavate mahānalāya - Paramapramātṛvahnaye namaḥ| Kīdṛśāya viśvasya - Bhedarāśerindhanarūpasya sambandhi yanmahākṣāram - Bhasma tatsaṁhāraśeṣaḥ saṁskārastena yadanulepanam - Saṁskārasaṁhāreṇāpi pramātruttejanaṁ tena śuci - Śuddhamadvayarūpaṁ varcastejo yasya tasmai| Atha

Sucirnāmāgniruditaḥ saṅgharṣātsomasūryayoḥ|

ityāgamikabhāṣayā śucināmne tejase| Viśvamekaṁ haviryasyetyanenātyantadīptatvamucyate| Śrīmanmatādyāgamasthityā rahasyacaryārthasyātra sūcanādvirodhacchāyāpi||2||

Untranslated

top


 Chapter 2 - Stanza 3


परमामृतसान्द्राय शीतलाय शिवाग्नये।
कस्मैचिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते॥२.३॥


चिदानन्दघनत्वात्परमामृतसान्द्रत्वम्। भवतापहारित्वाच्छीतलत्वम्। अग्नेश्च कथमार्द्रत्वशीतलत्वे इति विरोधाभासच्छाया। कस्मैचिदिति - अलौकिकस्वरूपाय॥३॥


Paramāmṛtasāndrāya śītalāya śivāgnaye|
Kasmaicidviśvasamploṣaviṣamāya namo'stu te||2.3||


Cidānandaghanatvātparamāmṛtasāndratvam| Bhavatāpahāritvācchītalatvam| Agneśca kathamārdratvaśītalatve iti virodhābhāsacchāyā| Kasmaiciditi - Alaukikasvarūpāya||3||

Untranslated

top


 Chapter 2 - Stanza 4


महादेवाय रुद्राय शङ्कराय शिवाय ते।
महेश्वरायापि नमः कस्मैचिन्मन्त्रमूर्तये॥२.४॥


देवः - सृष्ट्यादिक्रीडापरो विश्वोत्कर्षशालितया विजिगीषुरशेषव्यवहारप्रवर्तको द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च दीव्यते क्रीडाद्यर्थत्वात्। स च महान् - ब्रह्मादीनामपि सर्गादिहेतुत्वात्। विश्वस्य चित्पदे रोदनाद्द्रावणाच्च रुद्रः। पूर्णाहन्तापरामर्शमयत्वान्मन्त्रमूर्तिः॥४॥


Mahādevāya rudrāya śaṅkarāya śivāya te|
Maheśvarāyāpi namaḥ kasmaicinmantramūrtaye||2.4||


Devaḥ - Sṛṣṭyādikrīḍāparo viśvotkarṣaśālitayā vijigīṣuraśeṣavyavahārapravartako dyotamānaḥ sarvasya stotavyo gantavyaśca dīvyate krīḍādyarthatvāt| Sa ca mahān - Brahmādīnāmapi sargādihetutvāt| Viśvasya citpade rodanāddrāvaṇācca rudraḥ| Pūrṇāhantāparāmarśamayatvānmantramūrtiḥ||4||

Untranslated

top


 Chapter 2 - Stanza 5


नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा-।
वसेकविषमायापि मङ्गलाय शिवाग्नये॥२.५॥


निकृत्तम् - अख्यातिलक्षणान्मूलात्प्रभृति खण्डशः कृतं भवाभवातिभवाख्यं यन्त्रैलोक्यं तत्सम्बन्धिनी बोधानलोद्दीपिन्यान्तररससाररूपा या वसा तत्कृतो योऽवसेकः - आहुतिस्ततो विषमाय - अत्यन्तं जाज्वल्यमानायात एव संसारामङ्गल्यपरिहृतिप्रदत्वान्मङ्गलाय शिववह्नये नमः - शरीरप्राणादिपरिमितप्रमातृपदं तत्रैव समावेशयाम इत्यर्थः। सर्ववसावसेकविषमः श्माशानिकाग्निः कथं मङ्गल इति विरोधच्छाया॥५॥


Namo nikṛttaniḥśoṣatrailokyavigaladvasā-|
Vasekaviṣamāyāpi maṅgalāya śivāgnaye||2.5||


Nikṛttam - Akhyātilakṣaṇānmūlātprabhṛti khaṇḍaśaḥ kṛtaṁ bhavābhavātibhavākhyaṁ yantrailokyaṁ tatsambandhinī bodhānaloddīpinyāntararasasārarūpā yā vasā tatkṛto yo'vasekaḥ - Āhutistato viṣamāya - Atyantaṁ jājvalyamānāyāta eva saṁsārāmaṅgalyaparihṛtipradatvānmaṅgalāya śivavahnaye namaḥ - Śarīraprāṇādiparimitapramātṛpadaṁ tatraiva samāveśayāma ityarthaḥ| Sarvavasāvasekaviṣamaḥ śmāśānikāgniḥ kathaṁ maṅgala iti virodhacchāyā||5||

Untranslated

top


 Chapter 2 - Stanza 6


समस्तलक्षनायोग एव यस्योपलक्षणम्।
तस्मै नमोऽस्तु देवाय कस्मैचिदपि शम्भवे॥२.६॥


समस्तानां लक्षणानाम् - अभिज्ञानानां च तथाधिगमहेतूनामुच्चारकरणध्यानादीनां योऽयोगः - असम्बन्धः स एव यस्य उप इति - आत्मसमीपे लक्षणम् - हृदयङ्गमीकरणम् - समस्तचिन्ताविस्मरणस्यैव। तत्प्राप्तिहेतुत्वात्। अत एव कस्मैचिदिति संवृतिवक्रतया स्वात्मविस्फुरद्रूपायेति ध्वनति॥६॥


Samastalakṣanāyoga eva yasyopalakṣaṇam|
Tasmai namo'stu devāya kasmaicidapi śambhave||2.6||


Samastānāṁ lakṣaṇānām - Abhijñānānāṁ ca tathādhigamahetūnāmuccārakaraṇadhyānādīnāṁ yo'yogaḥ - Asambandhaḥ sa eva yasya upa iti - Ātmasamīpe lakṣaṇam - Hṛdayaṅgamīkaraṇam - Samastacintāvismaraṇasyaiva| Tatprāptihetutvāt| Ata eva kasmaiciditi saṁvṛtivakratayā svātmavisphuradrūpāyeti dhvanati||6||

Untranslated

top


 Chapter 2 - Stanza 7


वेदागमविरुद्धाय वेदागमविधायिने।
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः॥२.७॥


निःशेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदविरुद्धः। यश्च यद्विरुद्धः स कथं तद्विधत्ते तस्य च सतत्त्वरूपश्चिन्नाथस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्परमार्थरूपश्च। अत एव सर्वस्याविषयत्वाद्गुह्यः॥७॥


Vedāgamaviruddhāya vedāgamavidhāyine|
Vedāgamasatattvāya guhyāya svāmine namaḥ||2.7||


Niḥśeṣaniyamayantraṇātroṭanālabhyatvādvedaviruddhaḥ| Yaśca yadviruddhaḥ sa kathaṁ tadvidhatte tasya ca satattvarūpaścinnāthastu svātantryājjagaduttiṣṭhāpayiṣurvedaṁ vidhatte vedāntadṛṣṭyā tatparamārtharūpaśca| Ata eva sarvasyāviṣayatvādguhyaḥ||7||

Untranslated

top


 Chapter 2 - Stanza 8


संसारैकनिमित्ताय संसारैकविरोधिने।
नमः संसाररूपाय निःसंसाराय शम्भवे॥२.८॥


मायादेः क्षित्यन्तस्य संसारस्यैक एव निमित्तं तस्य विरोधी - संहर्ता स एव। तथा संसाररूपतया भाति न पुनश्चिद्रूपशिवव्यतिरिक्तं संसारस्य निजं रूपं किञ्चित्। एवमपि संसारान्निष्क्रान्तम् - निःसंसारम् - तेनासंस्पृष्टरूपमिति विरोधाभासः॥८॥


Saṁsāraikanimittāya saṁsāraikavirodhine|
Namaḥ saṁsārarūpāya niḥsaṁsārāya śambhave||2.8||


Māyādeḥ kṣityantasya saṁsārasyaika eva nimittaṁ tasya virodhī - Saṁhartā sa eva| Tathā saṁsārarūpatayā bhāti na punaścidrūpaśivavyatiriktaṁ saṁsārasya nijaṁ rūpaṁ kiñcit| Evamapi saṁsārānniṣkrāntam - Niḥsaṁsāram - Tenāsaṁspṛṣṭarūpamiti virodhābhāsaḥ||8||

Untranslated

top


 Chapter 2 - Stanza 9


मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये।
क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे॥२.९॥


विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्थानत्वाच्च मूलं मध्यमग्रं च। यथा पृथक् मूलादिरूपस्तथा युगपदप्यक्रमानन्तविश्वरूपत्वात्। न चास्य स्वात्मनि मूलादि किञ्चिच्चिन्मात्रैकरूपत्वात्। अत एव सर्वंसहत्वात्पूर्णः। विरोधाभासः प्राग्वत्॥९॥


Mūlāya madhyāyāgrāya mūlamadhyāgramūrtaye|
Kṣīnāgramadhyamūlāya namaḥ pūrṇāya śambhave||2.9||


Viśvasya kāraṇatvātsvarūpatvādviśrāntisthānatvācca mūlaṁ madhyamagraṁ ca| Yathā pṛthak mūlādirūpastathā yugapadapyakramānantaviśvarūpatvāt| Na cāsya svātmani mūlādi kiñciccinmātraikarūpatvāt| Ata eva sarvaṁsahatvātpūrṇaḥ| Virodhābhāsaḥ prāgvat||9||

Untranslated

top


 Chapter 2 - Stanza 10


नमः सुकृतसम्भरविपाकः सकृदप्यसौ।
यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते॥२.१०॥


यस्य सकृदेव नामग्रहोऽसाविति - लोकोत्तरः पूर्णविश्रान्तिप्रदत्वात्पुण्यराशेः परिपाकस्तस्मै दुर्लभायेति - महायोगिगम्याय नमः॥१०॥


Namaḥ sukṛtasambharavipākaḥ sakṛdapyasau|
Yasya nāmagrahastasmai durlabhāya śivāya te||2.10||


Yasya sakṛdeva nāmagraho'sāviti - Lokottaraḥ pūrṇaviśrāntipradatvātpuṇyarāśeḥ paripākastasmai durlabhāyeti - Mahāyogigamyāya namaḥ||10||

Untranslated

top


 Chapter 2 - Stanza 11


नमश्चराचराकारपरेतनिचयैः सदा।
क्रीडते तुभ्यमेकस्मैचिन्मयाय कपालिने॥२.११॥


कपालिव्रतित्वं यद्भगवति प्रसिद्धं तत्तत्त्वतो व्यनक्ति। चराचराकाराः - जङ्गमस्थावररूपा ये परेताः - परं चिन्मयस्वरूपमिताः - प्राप्ताः। तद्विना च निर्जीवत्वादपि परेताः। तेषां निचयैः सदा युगपच्च क्रीडते - तत्संयोजनवियोजनवैचित्र्यसहस्रविधायिने॥११॥


Namaścarācarākāraparetanicayaiḥ sadā|
Krīḍate tubhyamekasmaicinmayāya kapāline||2.11||


Kapālivratitvaṁ yadbhagavati prasiddhaṁ tattattvato vyanakti| Carācarākārāḥ - Jaṅgamasthāvararūpā ye paretāḥ - Paraṁ cinmayasvarūpamitāḥ - Prāptāḥ| Tadvinā ca nirjīvatvādapi paretāḥ| Teṣāṁ nicayaiḥ sadā yugapacca krīḍate - Tatsaṁyojanaviyojanavaicitryasahasravidhāyine||11||

Untranslated

top


 Chapter 2 - Stanza 12


मायाविने विशुद्धाय गुह्याय प्रकटात्मने।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे॥२.१२॥


भेदोल्लासहेतुः - स्वातन्त्र्यशक्तिर्माया यस्यास्ति सः। चिद्रपत्वाद्विशुद्धः। मायावी - व्याजी च कथं विशुद्ध इति विरोधाभासः। एवमन्यत्र। गुह्यः - सर्वस्यागोचरः। प्रकटः - प्रकाशघनस्वात्मरूपः। सूक्ष्मः - ध्यानादिनिष्ठैरप्यलक्ष्यः। विश्वरूपः - स्वातन्त्र्याद्गृहीतविश्वाकारः। अत एव चित्रः - विचित्र आश्चर्यरूपश्च॥१२॥


Māyāvine viśuddhāya guhyāya prakaṭātmane|
Sūkṣmāya viśvarūpāya namaścitrāya śambhave||2.12||


Bhedollāsahetuḥ - Svātantryaśaktirmāyā yasyāsti saḥ| Cidrapatvādviśuddhaḥ| Māyāvī - Vyājī ca kathaṁ viśuddha iti virodhābhāsaḥ| Evamanyatra| Guhyaḥ - Sarvasyāgocaraḥ| Prakaṭaḥ - Prakāśaghanasvātmarūpaḥ| Sūkṣmaḥ - Dhyānādiniṣṭhairapyalakṣyaḥ| Viśvarūpaḥ - Svātantryādgṛhītaviśvākāraḥ| Ata eva citraḥ - Vicitra āścaryarūpaśca||12||

Untranslated

top


 Chapter 2 - Stanza 13


ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये॥२.१३॥


ब्रह्मेन्द्रविष्णुभिः - सृष्ट्यधिष्ठितिस्थितिकरैः कथमपि निर्वाहितत्वाद्यन् निर्व्यूढं - सम्पन्नं जगत् तस्य सर्वैः सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य। अत एवाश्चर्यकरणीयः। सर्वशक्तिः - ब्रह्मादिदेवेन्द्राणामपि स्वकर्मण्येतदीयसञ्जिहीर्षाभावाभावमुखप्रेक्षित्वात्सर्वसामर्थ्ययुक्तो यस्तस्मै नमः॥१३॥


Brahmendraviṣṇunirvyūḍhajagatsaṁhārakelaye|
Āścaryakaraṇīyāya namaste sarvaśaktaye||2.13||


Brahmendraviṣṇubhiḥ - Sṛṣṭyadhiṣṭhitisthitikaraiḥ kathamapi nirvāhitatvādyan nirvyūḍhaṁ - Sampannaṁ jagat tasya sarvaiḥ sandhāryamāṇasya saṁhāraḥ krīḍāmātraṁ yasya| Ata evāścaryakaraṇīyaḥ| Sarvaśaktiḥ - Brahmādidevendrāṇāmapi svakarmaṇyetadīyasañjihīrṣābhāvābhāvamukhaprekṣitvātsarvasāmarthyayukto yastasmai namaḥ||13||

Untranslated

top


 Chapter 2 - Stanza 14


तटेष्वेव परिभ्रान्तैर्लब्धास्तास्ता विभूतयः।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे॥२.१४॥


तेटष्वेव - मन्त्रमुद्राचक्रभूमिकादिज्ञानेषु चिद्रसप्रसरबाह्यभूमिषु परिभ्रान्तैः-

पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः।
कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे॥

इत्याम्नायस्थित्यान्तःसारानासादनाद्भ्राम्यद्भिः। तास्ता इति भेदमय्योऽणिमादिकाः। अगाधहरसिन्धव इति - अपरिच्छेद्यान्तस्तत्त्वाय महेश्वरसमुद्राय। समुद्रस्य च तटेष्वेव ये भ्राम्यन्ति ते तन्मौक्तिकाद्याप्नुवन्ति ये त्वन्तर्विक्षेपक्षमास्ते महानिर्वृतिप्रदममृतमप्यश्नन्तीति रूपकश्लेषेण ध्वनति॥१४॥


Taṭeṣveva paribhrāntairlabdhāstāstā vibhūtayaḥ|
Yasya tasmai namastubhyamagādhaharasindhave||2.14||


Teṭaṣveva - Mantramudrācakrabhūmikādijñāneṣu cidrasaprasarabāhyabhūmiṣu paribhrāntaiḥ-

Pavanabhramaṇaprāṇavikṣepādikṛtaśramāḥ|
Kuhakādiṣu ye bhrāntā bhrāntāste parame pade||

ityāmnāyasthityāntaḥsārānāsādanādbhrāmyadbhiḥ| Tāstā iti bhedamayyo'ṇimādikāḥ| Agādhaharasindhava iti - Aparicchedyāntastattvāya maheśvarasamudrāya| Samudrasya ca taṭeṣveva ye bhrāmyanti te tanmauktikādyāpnuvanti ye tvantarvikṣepakṣamāste mahānirvṛtipradamamṛtamapyaśnantīti rūpakaśleṣeṇa dhvanati||14||

Untranslated

top


 Chapter 2 - Stanza 15


मायामयजगत्सान्द्रपङ्कमध्याधिवासिने।
अलेपाय नमः शम्भुशतपत्राय शोभिने॥२.१५॥


माया - चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतस्तदेव सान्द्रः पङ्कः - घनः कर्दमः तन्मध्याधिवासिनेऽपि - व्यापकत्वात्तद्व्याप्नुवतेऽप्यलेपाय - शुद्धचिदेकरूपाय। शम्भुरेव शतपत्रम् - अनन्तशक्तिदलं तत्तत्सङ्कोचविकासधर्मकं कमलं तस्मै नमः। पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिद्घनत्वेन तदसंस्पर्शादिति विरोधाभासः॥१५॥


Māyāmayajagatsāndrapaṅkamadhyādhivāsine|
Alepāya namaḥ śambhuśatapatrāya śobhine||2.15||


Māyā - Cinmayatvākhyātiḥ saiva prākṛtaṁ rūpaṁ yasya jagatastadeva sāndraḥ paṅkaḥ - Ghanaḥ kardamaḥ tanmadhyādhivāsine'pi - Vyāpakatvāttadvyāpnuvate'pyalepāya - Śuddhacidekarūpāya| Śambhureva śatapatram - Anantaśaktidalaṁ tattatsaṅkocavikāsadharmakaṁ kamalaṁ tasmai namaḥ| Paṅkamadhyasthiterapyalepatā bhagavataścidghanatvena tadasaṁsparśāditi virodhābhāsaḥ||15||

Untranslated

top


 Chapter 2 - Stanza 16


मङ्गलाय पवित्राय निधये भूषणात्मने।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः॥२.१६॥


मङ्गलेत्यादि स्पष्टं। सर्वोत्कृष्टायेति सर्वत्र योज्यं। येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्टत्वात्॥१६॥


Maṅgalāya pavitrāya nidhaye bhūṣaṇātmane|
Priyāya paramārthāya sarvotkṛṣṭāya te namaḥ||2.16||


Maṅgaletyādi spaṣṭaṁ| Sarvotkṛṣṭāyeti sarvatra yojyaṁ| Yena yena mukhena vicāryate tena tenottamatvaṁ sarvotkṛṣṭatvāt||16||

Untranslated

top


 Chapter 2 - Stanza 17


नमः सततबद्धाय नित्यनिर्मुक्तिभागिने।
बन्धमोक्षविहीनाय कस्मैचिदपि शम्भवे॥२.१७॥


भगवत एव बद्धमुक्ततयावगमात्तथात्वम्। वस्तुतस्तु चिद्घनत्वात्तद्धीनत्वम्। विरोधाभासः पूर्ववत्। एवमुत्तरत्रापि॥१७॥


Namaḥ satatabaddhāya nityanirmuktibhāgine|
Bandhamokṣavihīnāya kasmaicidapi śambhave||2.17||


Bhagavata eva baddhamuktatayāvagamāttathātvam| Vastutastu cidghanatvāttaddhīnatvam| Virodhābhāsaḥ pūrvavat| Evamuttaratrāpi||17||

Untranslated

top


 Chapter 2 - Stanza 18


उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने॥२.१८॥


तुच्छरूपत्वादुपहसनीयपरमार्थ एतावति - अतिवितते जगत्त्रये - भवाभवातिभवात्मनि। अद्वितीयाय - असाधारणैकरूपाय नित्यसुखासिने - आनन्दघनायोपादेयतमाय तुभ्यमेव नमः॥१८॥


Upahāsaikasāre'sminnetāvati jagattraye|
Tubhyamevādvitīyāya namo nityasukhāsine||2.18||


Tuccharūpatvādupahasanīyaparamārtha etāvati - Ativitate jagattraye - Bhavābhavātibhavātmani| Advitīyāya - Asādhāraṇaikarūpāya nityasukhāsine - Ānandaghanāyopādeyatamāya tubhyameva namaḥ||18||

Untranslated

top


 Chapter 2 - Stanza 19


दक्षिणाचारसाराय वामाचाराभिलाषिणे।
सर्वाचाराय शर्वाय निराचाराय ते नमः॥२.१९॥


दक्षिणाचारः - भैरवतन्त्रमविपरीतानुष्ठानं च सारः - सारत्वेनाभिमतो यस्य। वामाचारम् - वादितन्त्रं विपरीतक्रमं चाभिलषति यस्तस्मै। सर्व आचारो निजः परिस्पन्दो यस्य। निष्क्रान्ता आचारा यस्मादाचारेभ्यश्च - ध्यानपूजादिभ्यो निष्क्रान्तो यस्तस्मै। अथ च श्रीसर्वाचारनिराचारादिरूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः॥१९॥


Dakṣiṇācārasārāya vāmācārābhilāṣiṇe|
Sarvācārāya śarvāya nirācārāya te namaḥ||2.19||


Dakṣiṇācāraḥ - Bhairavatantramaviparītānuṣṭhānaṁ ca sāraḥ - Sāratvenābhimato yasya| Vāmācāram - Vāditantraṁ viparītakramaṁ cābhilaṣati yastasmai| Sarva ācāro nijaḥ parispando yasya| Niṣkrāntā ācārā yasmādācārebhyaśca - Dhyānapūjādibhyo niṣkrānto yastasmai| Atha ca śrīsarvācāranirācārādirūpaṁ yanmatakramādi śāstrārthatattvaṁ tadrūpāya namaḥ||19||

Untranslated

top


 Chapter 2 - Stanza 20


यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते॥२.२०॥


येन येन प्रकारेण यत्र क्वचिद्यत्किञ्चिदाचर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा तत्त्वविदामिति तात्पर्यम्। यत्तच्छब्दा नियमव्युदासाय। यथागमः-

... यथालाभं प्रपूजयेत्।

इति॥२०॥


Yathā tathāpi yaḥ pūjyo yatra tatrāpi yo'rcitaḥ|
Yo'pi vā so'pi vā yo'sau devastasmai namo'stu te||2.20||


Yena yena prakāreṇa yatra kvacidyatkiñcidācaryate tatra svātmadevatāviśrāntirūpā pūjā anāyāsenaiva siddhā tattvavidāmiti tātparyam| Yattacchabdā niyamavyudāsāya| Yathāgamaḥ-

... yathālābhaṁ prapūjayet|

iti||20||

Untranslated

top


 Chapter 2 - Stanza 21


मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे।
नमो विततलावण्यवराय वरदाय ते॥२.२१॥


साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव समनन्तरोक्तयुक्त्या निर्यन्त्रणं सेवितुं शक्याय। सर्वेषां भेदमयानां सन्तापानां हारिणे - अपहन्त्रे। विततेत्युक्तिः - परमानन्दघनत्वेनातिस्पृहणीयत्वात्। वारः - समूहः

समूहनिवहव्यूहवारसङ्घातसञ्चयाः।

इत्यमरः। वरदाय - संविन्नैर्मल्यसारप्रसादप्रदाय॥२१॥


Mumukṣujanasevyāya sarvasantāpahāriṇe|
Namo vitatalāvaṇyavarāya varadāya te||2.21||


Sādhakānāṁ mantrāṇāṁ prāṇatvānmumukṣubhireva samanantaroktayuktyā niryantraṇaṁ sevituṁ śakyāya| Sarveṣāṁ bhedamayānāṁ santāpānāṁ hāriṇe - Apahantre| Vitatetyuktiḥ - Paramānandaghanatvenātispṛhaṇīyatvāt| Vāraḥ - Samūhaḥ

Samūhanivahavyūhavārasaṅghātasañcayāḥ|

ityamaraḥ| Varadāya - Saṁvinnairmalyasāraprasādapradāya||21||

Untranslated

top


 Chapter 2 - Stanza 22


सदा निरन्तरानन्दरसनिर्भरिताखिल-।
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे॥२.२२॥


प्राग्वत्त्रिलोकस्य - विश्वस्य स्वस्यानन्दरसेन पूरणात्स्वामिन इत्युचितोक्तिः। नित्यपर्वणे - सदा विश्वपूरकरूपाय पर्व पूरण इत्यस्य प्रयोगः। सर्वश्च पर्वण्यानन्दरसनिर्भरितं निखिलं करोति॥२२॥


Sadā nirantarānandarasanirbharitākhila-|
Trilokāya namastubhyaṁ svāmine nityaparvaṇe||2.22||


Prāgvattrilokasya - Viśvasya svasyānandarasena pūraṇātsvāmina ityucitoktiḥ| Nityaparvaṇe - Sadā viśvapūrakarūpāya parva pūraṇa ityasya prayogaḥ| Sarvaśca parvaṇyānandarasanirbharitaṁ nikhilaṁ karoti||22||

Untranslated

top


 Chapter 2 - Stanza 23


सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत्।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२.२३॥


यत् शक्तिवृन्दम् - संविद्देवीचक्रं चमत्कारेण - आनन्दघनप्रमातृविश्रान्त्या सुखप्रधानसंवेद्यसम्भोगैः - आनन्दसारविषयग्रासास्वादैस्त्वामेव भजते - त्वय्येव विश्वमर्पयति। तस्मै घोराय सर्वसंहर्त्रे ते - तव सम्बन्धिने नमः॥२३॥


Sukhapradhānasaṁvedyasambhogairbhajate ca yat|
Tvāmeva tasmai ghorāya śaktivṛndāya te namaḥ||2.23||


Yat śaktivṛndam - Saṁviddevīcakraṁ camatkāreṇa - Ānandaghanapramātṛviśrāntyā sukhapradhānasaṁvedyasambhogaiḥ - Ānandasāraviṣayagrāsāsvādaistvāmeva bhajate - Tvayyeva viśvamarpayati| Tasmai ghorāya sarvasaṁhartre te - Tava sambandhine namaḥ||23||

Untranslated

top


 Chapter 2 - Stanza 24


मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः।
आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते नमः॥२.२४॥


मुनीनामिति - तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातुमशक्यम्। भक्तिसम्बन्धचेष्टिताः - समावेशरसानुविद्धव्यापारा आलिङ्गन्त्यपि - दृढावष्टम्भयुक्त्या स्वसम्भोगपात्रं कुर्वन्त्यपि यं तस्मै कस्मैचित् - स्वात्मनि स्फुरते नमः॥२४॥


Munīnāmapyavijñeyaṁ bhaktisambandhaceṣṭitāḥ|
Āliṅgantyapi yaṁ tasmai kasmaicidbhavate namaḥ||2.24||


Munīnāmiti - Tapoyogādiniṣṭhānāṁ kapilādīnāmapi jñātumaśakyam| Bhaktisambandhaceṣṭitāḥ - Samāveśarasānuviddhavyāpārā āliṅgantyapi - Dṛḍhāvaṣṭambhayuktyā svasambhogapātraṁ kurvantyapi yaṁ tasmai kasmaicit - Svātmani sphurate namaḥ||24||

Untranslated

top


 Chapter 2 - Stanza 25


परमामृतकोशाय परमामृतराशये।
सर्वपारम्यपारम्यप्राप्याय भवते नमः॥२.२५॥


परमामृतस्य - आनन्दरसस्य कोशः - गञ्जमिव। अतस्तत्पूर्णत्वाद्राशिश्च बहिरपि तन्मयत्वात्। सर्वस्य - मायादेः पारम्यम् - परमत्वं प्रकाशमानता। तस्यापि पारम्यम् - अनन्दघनश्चमत्कारः शाक्तः समुल्लासस्तेन प्राप्याय॥२५॥


Paramāmṛtakośāya paramāmṛtarāśaye|
Sarvapāramyapāramyaprāpyāya bhavate namaḥ||2.25||


Paramāmṛtasya - Ānandarasasya kośaḥ - Gañjamiva| Atastatpūrṇatvādrāśiśca bahirapi tanmayatvāt| Sarvasya - Māyādeḥ pāramyam - Paramatvaṁ prakāśamānatā| Tasyāpi pāramyam - Anandaghanaścamatkāraḥ śāktaḥ samullāsastena prāpyāya||25||

Untranslated

top


 Chapter 2 - Stanza 26


महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम्।
अपूर्वमोदसुभगं परामृतरसोल्वणम्॥२.२६॥


महामन्त्रमयम् - अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि - इति प्राग्वत्। स्वच्छम् - विश्वप्रतिबिम्बधारणात्। शीतलम् - संसारतापहारित्वात्। अपूर्वेणामोदेन - अलौकिकेन व्यापिना परिमलेन ह्लादिना स्वरूपेण सुभगम् - स्पृहणीयं। परमामृतरसेन - परमानन्देनोल्वणम् - बृंहितम्॥२६॥


Mahāmantramayaṁ naumi rūpaṁ te svacchaśītalam|
Apūrvamodasubhagaṁ parāmṛtarasolvaṇam||2.26||


Mahāmantramayam - Akṛtrimāhamparāmarśamayaṁ tava rūpaṁ naumi - Iti prāgvat| Svaccham - Viśvapratibimbadhāraṇāt| Śītalam - Saṁsāratāpahāritvāt| Apūrveṇāmodena - Alaukikena vyāpinā parimalena hlādinā svarūpeṇa subhagam - Spṛhaṇīyaṁ| Paramāmṛtarasena - Paramānandenolvaṇam - Bṛṁhitam||26||

Untranslated

top


 Chapter 2 - Stanza 27


स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे।
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम्॥२.२७॥


स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रता आनन्दघना या त्वदैक्यख्यातिः - भवदभेदप्रथा सैव विश्वचित्रतन्तुव्याप्त्या महापटः। तत्र विषये यच्छासनम् - शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमस्तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्यप्रथनसारेऽपि चित्रम् - नानारूपं नास्त्येव त्वदैक्यख्यातिप्रतिपादनपरत्वात्। चित्रम् - अद्भुतं च नास्ति - अनुत्तरत्वादागमस्य सर्वसम्भावनाभूमित्वात्। अथ च पटे स्थितं शासनमविचित्ररूपं चेति चित्रम्॥२७॥


Svātantryāmṛtapūrṇatvadaikyakhyātimahāpaṭe|
Citraṁ nāstyeva yatreśa tannaumi tava śāsanam||2.27||


Svātantryāmṛtena sampūrṇā svatantratā ānandaghanā yā tvadaikyakhyātiḥ - Bhavadabhedaprathā saiva viśvacitratantuvyāptyā mahāpaṭaḥ| Tatra viṣaye yacchāsanam - Śāsyate'neneti kṛtvā tvadupadeśako ya āgamastaṁ naumi| Yatra viśvamāścaryamayaṁ tvadaikyaprathanasāre'pi citram - Nānārūpaṁ nāstyeva tvadaikyakhyātipratipādanaparatvāt| Citram - Adbhutaṁ ca nāsti - Anuttaratvādāgamasya sarvasambhāvanābhūmitvāt| Atha ca paṭe sthitaṁ śāsanamavicitrarūpaṁ ceti citram||27||

Untranslated

top


 Chapter 2 - Stanza 28


सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा।
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः॥२.२८॥


सर्वासामाशङ्कानाम् - द्रव्यपूजामन्त्रादिसङ्कीर्णत्वाद्युक्तानां विचित्रसंसारबीजभूतानां चित्तवृत्तिम्लानिदानामशनिं - स्वरूपध्वंसकम्। आम्नायेऽपि च

शङ्कापि न विशङ्केत निःशङ्कत्वमिदं स्फुटम्।

इत्युक्तं। अलक्ष्मीणाम् - अनानन्ददशानां कालानलम् - महादाहकं। सर्वामङ्गल्यानाम् - अशुभसूचकानां कल्पान्तम् - निःशेषेण नाशकं माहेश्वरं मार्गम् - शाक्तं प्रसरं नुमः॥२८॥


Sarvāśaṅkāsaniṁ sarvālakṣmīkālānalaṁ tathā|
Sarvāmaṅgalyakalpāntaṁ mārgaṁ māheśvaraṁ numaḥ||2.28||


Sarvāsāmāśaṅkānām - Dravyapūjāmantrādisaṅkīrṇatvādyuktānāṁ vicitrasaṁsārabījabhūtānāṁ cittavṛttimlānidānāmaśaniṁ - Svarūpadhvaṁsakam| Āmnāye'pi ca

Śaṅkāpi na viśaṅketa niḥśaṅkatvamidaṁ sphuṭam|

ityuktaṁ| Alakṣmīṇām - Anānandadaśānāṁ kālānalam - Mahādāhakaṁ| Sarvāmaṅgalyānām - Aśubhasūcakānāṁ kalpāntam - Niḥśeṣeṇa nāśakaṁ māheśvaraṁ mārgam - Śāktaṁ prasaraṁ numaḥ||28||

Untranslated

top


 Chapter 2 - Stanza 29


जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम्।
जगतां परमेश्वरो भवान्परमेकः शरणागतोऽस्मि ते॥२.२९॥


परमेकोऽस्मीति - देहाद्यभिमानेन त्वन्मायाशक्तिकॢप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः। अत एव शरणमागतः। युक्तं चैतद्यतो विश्वमिदं तवाश्रितम् - चिन्मयत्वत्स्वरूपमग्नम्। ततश्च जगतां भवानेव परमेश्वरः - ब्रह्मादिसदाशिवान्तेभ्य उत्तमः। अत एव हे देव - क्रीडादिशील जय - देहाद्यभिमानमिममुत्पुंस्य स्वरूपेण प्रथस्वेति शिवम्॥२९॥

इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सर्वात्मपरिभावनाख्ये द्वितीये स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः॥२॥


Jaya deva namo namo'stu te sakalaṁ viśvamidaṁ tavāśritam|
Jagatāṁ parameśvaro bhavānparamekaḥ śaraṇāgato'smi te||2.29||


Parameko'smīti - Dehādyabhimānena tvanmāyāśaktikḷptena viśvavibhedena tvattaḥ pṛthagiva kṛtaḥ| Ata eva śaraṇamāgataḥ| Yuktaṁ caitadyato viśvamidaṁ tavāśritam - Cinmayatvatsvarūpamagnam| Tataśca jagatāṁ bhavāneva parameśvaraḥ - Brahmādisadāśivāntebhya uttamaḥ| Ata eva he deva - Krīḍādiśīla jaya - Dehādyabhimānamimamutpuṁsya svarūpeṇa prathasveti śivam||29||

Iti śrīmadutpaladevācāryaviracitastotrāvalyāṁ sarvātmaparibhāvanākhye dvitīye stotre śrīkṣemarājācāryaviracitā vivṛtiḥ||2||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Śivastotrāvalīvivṛti - 1 Top  Continue to read Śivastotrāvalīvivṛti - 3

Post your comment

To post a comment please register, or log in.